[Home]

śrīḥ

śrīgaṇeśāya namaḥ

mahākaviśrībhāsapraṇītaṃ

dūtaghaṭotkacam


0.1 nāndy-ante tataḥ praviśati sūtradhāraḥ

sūtradhāraḥ

1
nārāyaṇas tri-bhuvanai^ka-parāyaṇo vaḥ
pāyād upāya-gata-yukti-karaḥ surāṇām
loka-trayā^'-virata-nāṭaka-tantra-vastu-
prastāvana-pratisamāpana-sūtra-dhāraḥ

1.1 evam āryamiśrān vijñāpayāmi
1.2 aye kin nu khalu mayi vijñāpana-vyagre śabda iva śrūyate
1.3 aṅga paśyāmi

nepathye
1.4 bho bho nivedyatāṃ nivedyatāṃ tāvat

sūtradhāraḥ
1.5 bhavatu vijñātam
1.6 eṣa khalu saṃśapta-kānīka-nivāhite janārdana-sahāye dhanañjaye tad-an-antaram upagata-bhīṣma-vadhā^'-marṣitair dhārtarāṣṭraiḥ parivārya nihataḥ kumāro 'bhimanyuḥ
1.7 tathā hi

2
yānty arjuna-pratyabhiyāna-bhītā
yato 'rjunas tāṃ diśam īkṣyamāṇāḥ
narā^dhipāḥ svāni niveśanāni
saubhadra-bāṇā^ṅkita-naṣṭa-saṃjñāḥ


2.1 niṣkrāntaḥ


2.2 sthāpanā


2.3 tataḥ praviśati bhaṭaḥ

bhaṭaḥ
2.4 nivedyatāṃ nivedyatāṃ putra-śata-ślāghya-bāndhavāya vijñāna-vistārita-vinayā^cāra-dīrgha-cakṣuṣe mahārājāya dhṛtarāṣṭrāya
2.5 eṣa khalu

3
yaudha-syandana-vāji-vāraṇa-vadhair vikṣobhya rājñāṃ balaṃ
bālenā^rjuna-karma yena samare līlāyatā darśitam
saubhadraḥ sa raṇe narā^dhipa-śatair vegā^gataiḥ sarvaśaḥ
khe śakrasya pitāmahasya sahasai^vo^tsaṅgam āropitaḥ

3.1 iti


3.2 tataḥ praviśati dhṛtarāṣṭro gāndhārī duḥśalā pratihārī ca

dhṛtarāṣṭraḥ
3.3 kathaṃ kathaṃ bhoḥ

4
kenai^tac chruti-patha-dūṣaṇaṃ kṛtaṃ me
ko 'yaṃ me priyam iti vipriyaṃ bravīti
ko 'smākaṃ śiśu-vadha-pātakā^ṅkitānāṃ
vaṃśasya kṣayam avaghoṣayaty a-bhītaḥ

gāndhārī
4.1 mahārāa atthi puṇa jāṇīadi kevaḷaṃ putta-saṃkhaa-kārao kuḷa-viggaho bhavissadi tti
4.1b mahārāja asti punaḥ jñāyate kevalaṃ putra-saṃkṣaya-kārakaḥ kula-vigraho bhaviṣyatī^ti

dhṛtarāṣṭraḥ
4.2 gāndhāri jñāyate

gāndhārī
4.3 mahārāa kadā ṇu khu
4.3b mahārāja kadā nu khalu

dhṛtarāṣṭraḥ
4.4 gāndhāri śṛṇu

5
adyā^bhimanyu-nidhanāj janita-prakopaḥ
^'-marṣa-kṛṣṇa-dhṛta-raśmi-guṇa-pratodaḥ
pārthaḥ kariṣyati tad-ugra-dhanus-sahāyaḥ
śāntiṃ gamiṣyati vināśam avāpya lokaḥ

gāndhārī
5.1 abhimañño īdise vi ṇāma uttama-purusa-khaa-kārae kuḷa-viggahe vattamāṇe bāḷa-bhāva-ṇimajjaaṃ ammāṇaṃ bhagga-kameṇa karaanto kahiṃ dāṇi pottaa gado si
5.1b abhimanyo īdṛśe 'pi nāmo^ttama-puruṣa-kṣaya-kārake kula-vigrahe vartamāne bāla-bhāva-nimajjanam asmākaṃ bhāgya-krameṇa kurvan kutre^dānīṃ pautraka gato 'si

duḥśalā
5.2 jeṇa dāṇi vahūe uttarāe vedhavvaṃ dāidaṃ teṇa attaṇo juvadi-jaṇassa vedhavvam ādiṭṭhaṃ
5.2b yene^dānīṃ vadhvai uttarāyai vaidhavyaṃ dattaṃ tenā^tmano yuvati-janāya vaidhavyam ādiṣṭam

dhṛtarāṣṭraḥ
5.3 atha kenai^ṣa vyasanā^rṇavasya setur baddhaḥ

bhaṭaḥ
5.4 mahārāja mayā

dhṛtarāṣṭraḥ
5.5 ko bhavān

bhaṭaḥ
5.6 mahārāja nanu jayatrāto 'smi

dhṛtarāṣṭraḥ
5.7 jayatrāta

6
kenā^bhimanyur nihataḥ kasya jīvitam apriyam
pañcānāṃ pāṇḍavā^gnīnām ātmā yene^ndhanī-kṛtaḥ

bhaṭaḥ
6.1 mahārāja bahubhiḥ khalu pārthivaiḥ saha samāgatair nihataḥ kumāro 'bhimanyuḥ
6.2 syāt tu jayadratho nimitta-bhūtaḥ

dhṛtarāṣṭraḥ
6.3 kiṃ kiṃ jayadratho nimitta-bhūtaḥ

bhaṭaḥ
6.4 mahārāja atha kim

dhṛtarāṣṭraḥ
6.5 hanta jayadratho nihataḥ


6.6 tac chrutvā duḥśalā roditi

dhṛtarāṣṭraḥ
6.7 kai^ṣā roditi

pratihārī
6.8 mahārāa bhaṭṭi-dāriā duśśaḷā
6.8b mahārāja bhartṛ-dārikā duḥśalā

dhṛtarāṣṭraḥ
6.9 vatse alam alaṃ ruditena
6.10 paśya

7
bhartus te nūnam atyantam a-vaidhavyaṃ na rocate
yena gāṇḍīvi-bāṇānām ātmā lakṣī-kṛtaḥ svayam

duḥśalā
7.1 teṇa hi aṇujāṇādu maṃ tādo ahaṃ pi gamissaṃ vahūe uttarāe saāsaṃ
7.1b tena hy anujānātu māṃ tātaḥ aham api gamiṣyāmi vadhvā uttarāyāḥ sakāśam

dhṛtarāṣṭraḥ
7.2 vatse kim abhidhāsyasi

duḥśalā
7.3 tāda evañ ca bhaṇissaṃ ajja kāḷiaṃ ca de vesa-ggahaṇaṃ ahaṃ vi uvadhāraissāmi tti
7.3b tāta evaṃ ca bhaṇiṣyāmi adya kālikaṃ ca te veṣa-grahaṇam aham apy upadhārayiṣyāmī^ti

gāndhārī
7.4 puttie khu khu a-maṅgaḷaṃ bhaṇāhi
7.5 jīvadi khu de bhattā
7.4b putrike khalu khalv a-maṅgalaṃ bhaṇa
7.5b jīvati khalu te bhartā

duḥśalā
7.6 amba kudo me ettiaāṇi bhāa-dheāṇi
7.7 jaṇaddaṇa-sahāassa dhaṇañjaassa vippiaṃ karia ko hi ṇāma jīvissidi
7.6b amba kuto me etāvanti bhāga-dheyāni
7.7b janārdana-sahāyasya dhanañjayasya vipriyaṃ kṛtvā ko hi nāma jīviṣyati

dhṛtarāṣṭraḥ
7.8 satyam āha tapasvinī duḥśalā
7.9 kutaḥ

8
kṛṣṇasyā^ṣṭa-bhujo^padhāna-racite yo 'ṅke vivṛddhaś ciraṃ
yo mattasya halā^yudhasya bhavati prītyā dvitīyo madaḥ
pārthānāṃ sura-tulya-vikramavatāṃ snehasya yo bhājanaṃ
taṃ hatvā ka ihā^palapsyati ciraṃ svair duṣkṛtair jīvitam

8.1 jayatrāta atha tad-avasthaṃ putraṃ dṛṣṭvā kiṃ pratipannaṃ tena gāṇḍīva-dhanvanā

bhaṭaḥ
8.2 mahārāja kiṃ ^rjuna-samīpe vṛttam etat

dhṛtarāṣṭraḥ
8.3 katham arjuno 'pi ^trā^sīt

bhaṭaḥ
8.4 mahārāja atha kim

dhṛtarāṣṭraḥ
8.5 katham idānīṃ vṛttam etat

bhaṭaḥ
8.6 mahārāja śrūyatāṃ saṃśapta-kānīka-nivāhite janārdana-sahāye dhanañjaye sa bāla-bhāvād a-dṛṣṭa-doṣaḥ saṅgrāmam avatīrṇaḥ kumāro 'bhimanyuḥ

dhṛtarāṣṭraḥ
8.7 hanta yukta-rūpo 'sya vadhaḥ
8.8 ko hi samarthaḥ sannihita-śārdūlāṃ guhāṃ dharṣayituṃ
8.9 atha śeṣāḥ pāṇḍavāḥ kim anutiṣṭhanti

bhaṭaḥ
8.10 mahārāja śrūyatām

9
citāṃ na tāvat svayam asya deham āropayanty arjuna-darśanā^rtham
teṣāṃ ca nāmāny upadhārayanti yais tasya gātre prahṛtaṃ nare^ndraiḥ

dhṛtarāṣṭraḥ
9.1 gāndhāri tad-āgamyatām
9.2 gaṅgā-kūlam eva yāsyāvaḥ

gāndhārī
9.3 mahārāa ṇaṃ tahiṃ gāhāmo
9.3b mahārāja nanu tatra gāhāvahe

dhṛtarāṣṭraḥ
9.4 gāndhāri śṛṇu

10
adyai^va dāsyāmi jalaṃ hatebhyaḥ svenā^parādhena tavā^tma-jebhyaḥ
na tv asmi śaktaḥ salila-pradānaiḥ kartuṃ nṛpāṇāṃ śibiro^parodham


10.1 tataḥ praviśati duryodhano duḥśāsanaḥ śakuniś ca

duryodhanaḥ
10.2 vatsa duḥśāsana

11
yāto 'bhimanyu-nidhanāt sthiratāṃ virodhaḥ
prāpto jayaḥ pracalitā ripavo nirastāḥ
unmūlito 'sya ca mado madhusūdanasya
labdho mayā^dya samam abhyudayena śabdaḥ

duḥśāsanaḥ
11.1 aho tu khalu

12
ruddhāḥ pāṇḍu-sutā jayadratha-balenā^kramya śatror balaṃ
saubhadre vinipātite śara-śata-kṣepair dvitīye 'rjune
prāptaiś ca vyasanāni bhīṣma-patanād asmābhir asyā^have
tīvrāḥ śoka-śarāḥ kṛtāḥ khalu manasy eṣāṃ suto^tsādanāt

śakuniḥ

13
jayadrathenā^dya mahat kṛtaṃ raṇe nṛpair a-sambhāvitam ātma-pauruṣam
prasahya teṣāṃ yad anena saṃyuge samaṃ sutenā^'-pratimaṃ hṛtaṃ yaśaḥ

duryodhanaḥ
13.1 mātula

śakuniḥ
13.2 vatsa kim

duryodhanaḥ
13.3 mātula itas tāvat
13.4 vatsa
13.5 duḥśāsana itas tāvat
13.6 tatrabhavantaṃ tātam abhivādayiṣyāmaḥ

śakuniḥ
13.7 vatsa duryodhana evam

14
kāmaṃ na tasya rucitaḥ kula-vigraho 'yam
asmāṃś ca garhayati sa priya-pāṇḍavatvāt
yuddho^tthitair jayam avāpya hi tulya-rūpam
evaṃ prahṛṣṭa-vadanair abhigantum enam

duryodhanaḥ
14.1 mātula mai^vam
14.2 yathā tathā bhavatu tatrabhavantaṃ tātam abhivādayiṣyāmaḥ


14.3 parikrāmati

duryodhanaḥ
14.4 tāta duryodhano 'ham abhivādaye

duḥśāsanaḥ
14.5 tāta duḥśāsano 'ham abhivādaye

śakuniḥ
14.6 śakunir aham abhivādaye

sarve
14.7 katham āśīr-vacanaṃ na prayujyate

dhṛtarāṣṭraḥ
14.8 putra katham āśīr-vacanam iti

15
saubhadre nihate bāle hṛdaye kṛṣṇa-pārthayoḥ
jīvite nir-apekṣāṇāṃ katham āśīḥ prayujyate

duryodhanaḥ
15.1 tāta kiṃ-kṛto 'yaṃ sambhramaḥ

dhṛtarāṣṭraḥ
15.2 kiṃ-kṛto 'yaṃ sambhrama iti

16
ekā kule 'smin bahu-putra-nāthe labdhā sutā putra-śatād viśiṣṭā
bāndhavānāṃ bhavatāṃ prasādād vaidhavyam a-ślāghyam avāpsyatī^ti

duryodhanaḥ
16.1 kiṃ ^tra jayadrathasya

dhṛtarāṣṭraḥ
16.2 tena kila vara-vidagdhena ruddhāḥ pāṇḍavāḥ

duryodhanaḥ
16.3 ā tena ruddhāḥ bahubhiḥ khalv anyaiḥ

dhṛtarāṣṭraḥ
16.4 bhoḥ bhoḥ kaṣṭam

17
bahūnāṃ samupetānām ekasmin nir-ghṛṇā^tmanām
bāle putre praharatāṃ kathaṃ na patitā bhujāḥ

duryodhanaḥ
17.1 tāta

18
vṛddhaṃ bhīṣmaṃ chalair hatvā kathaṃ na patitā bhujāḥ
hatvā^smākaṃ patiṣyanti tam a-bāla-parākramam

dhṛtarāṣṭraḥ
18.1 putra kiṃ bhīṣmasya nipātanam abhimanyoś ca vadhaḥ samaḥ

duryodhanaḥ
18.2 tāta kathaṃ na samaḥ

dhṛtarāṣṭraḥ
18.3 putra śrūyatām

19
svacchanda-mṛtyur nihato hi bhīṣmaḥ sveno^padeśena kṛtā^tma-tuṣṭaḥ
ayaṃ tu bālaḥ kuru-vaṃśa-nāthaś chinno 'rjunasya prathamaḥ pravālaḥ

duḥśāsanaḥ
19.1 tāta bālo na bāla iti
19.2 abhimanyunā

dhṛtarāṣṭraḥ
19.3 kiṃ kiṃ duḥśāsano vyāharati

duḥśāsanaḥ
19.4 atha kim

20
sarveṣāṃ naḥ paśyatāṃ yudhyatāṃ ca
vyādhāmoṣmaṃ gṛhya cāpaṃ kareṇa
sūryeṇe^^bhyāgatair aṃśu-jālaiḥ
sarve bāṇair aṅkitā bhūmi-pālāḥ

dhṛtarāṣṭraḥ
20.1 kaṣṭaṃ bhoḥ

21
bālenai^kena tāvad bhoḥ saubhadreṇe^dṛśaṃ kṛtam
putra-vyasana-santaptaḥ pārtho vaḥ kiṃ kariṣyati

duryodhanaḥ
21.1 kiṃ kariṣyati

dhṛtarāṣṭraḥ
21.2 tat kariṣyati yat ^vaśeṣā^yuṣo drakṣyatha

duryodhanaḥ
21.3 tāta kas tāvad arjuno nāma

dhṛtarāṣṭraḥ
21.4 putra arjunam api na jānīṣe

duryodhanaḥ
21.5 na jāne

dhṛtarāṣṭraḥ
21.6 tena hi aham api na jāne
21.7 kintu arjunasya bala-vīrya-jñā bahavaḥ santi
21.8 tān pṛccha

duryodhanaḥ
21.9 tāta ke 'rjunasya bala-vīrya-jñā mayā praṣṭavyāḥ

dhṛtarāṣṭraḥ
21.10 putra śrūyatām

22
śakraṃ pṛccha purā nivāta-kavaca-prāṇo^pahārā^rcitaṃ
pṛcchā^straiḥ paritoṣitaṃ bahu-vidhaiḥ kairāta-rūpaṃ haram
pṛcchā^gniṃ bhujagā^huti-praṇayinaṃ yas tarpitaḥ khāṇḍave
vidyā-rakṣitam adya yena ca jitas tvam pṛccha citrā^ṅgadam

duryodhanaḥ
22.1 yady etad vīryam arjunasya kim asmākaṃ bale na santi pratiyoddhāro 'rjunasya

dhṛtarāṣṭraḥ
22.2 putra yadi ke

duryodhanaḥ
22.3 nanu karṇa eva tāvat

dhṛtarāṣṭraḥ
22.4 aho hāsyaḥ khalu tapasvī karṇaḥ

duryodhanaḥ
22.5 kena kāraṇena

dhṛtarāṣṭraḥ
22.6 śrūyatāṃ

23
śakrā^panīta-kavaco 'rdha-rathaḥ pramādī
vyājo^palabdha-viphalā^stra-balo ghṛṇāvān
karṇo 'rjunasya kila yāsyati tulya-bhāvaṃ
yady astra-dāna-guravo dahane^ndra-rudrāḥ

śakuniḥ
23.1 prabhavati bhavān asmān avadhīrayitum

dhṛtarāṣṭraḥ
23.2 śakunir eṣa vyāharati
23.3 bhoḥ śakune

24
tvayā hi yat kṛtaṃ karma satataṃ dyūta-śālinā
tat kulasyā^sya vairā^gnir bāleṣv api na śāmyati

duryodhanaḥ
24.1 aye

25
bhūmi-kampaḥ sa-śabdo 'yaṃ kuto nu sahaso^tthitaḥ
ulkābhiś ca patantībhiḥ prajvālitam ivā^mbaram

dhṛtarāṣṭraḥ
25.1 putra evaṃ manye

26
su-vyaktaṃ nihataṃ dṛṣṭvā pautram āyasta-cetasaḥ
ulkā-rūpāḥ patanty ete mahe^ndrasyā^śru-bindavaḥ

duryodhanaḥ
26.1 jayatrāta gaccha pāṇḍava-śibire śaṅkha-paṭaha-siṃha-nāda-ravo^nmiśraḥ kiṃ-kṛto 'yaṃ śabda iti jñāyatām

bhaṭaḥ
26.2 yad ājñāpayati mahārājaḥ

26.3 niṣkramya praviśya

26.4 saṃśapta-kānīka-nivāhita-pratinivṛttena dhanañjayena nihataṃ putram aṅka-stham aśrubhiḥ pariṣicya janārdanā^vabhartsitena pratijñātaṃ kilā^nena

duryodhanaḥ
26.5 kim iti kim iti

bhaṭaḥ

27
tasyai^va vyavasāya-tuṣṭa-hṛdayais tad-vikramo^tsāhibhis
tuṣṭā^syair jitam ity avekṣya sahasā nādaḥ prakarṣāt kṛtaḥ
ākrāntā gurubhir dharā-dhara-varaiḥ saṃkṣepitaiḥ pārthivair
bhūmiś ^gata-saṃbhrame^va yuvatis tasmin kṣaṇe kampitā

dhṛtarāṣṭraḥ

28
pratijñā-sāra-mātreṇa kampite^yaṃ vasundharā
suvyaktaṃ dhanuṣi spṛṣṭe trailokyaṃ vicaliṣyati

duryodhanaḥ
28.1 kim anena pratijñātam

bhaṭaḥ

29
yena me nihataḥ putras tuṣṭiṃ ye ca hate gatāḥ
śvaḥ sūrye 'stam a-saṃprāpte nihaniṣyāmi tān aham

29.1 iti

duryodhanaḥ
29.2 pratijñā-vyāghāte prayatnam anutiṣṭhāmi

dhṛtarāṣṭraḥ
29.3 putra kiṃ kariṣyasi

duryodhanaḥ
29.4 nanu sarvā^kṣauhiṇī-sandohena cchādayiṣye jayadrathaṃ
29.5 api ca

30
droṇo^padeśena yathā tathai^va saṃyojaye vyūham a-bhedya-rūpam
khinnā^śayās te sa-gajāḥ sa-yodhā a-prāpta-kāmā jvalanaṃ viśeyuḥ

dhṛtarāṣṭraḥ

31
api praviṣṭaṃ dharaṇīm apy ārūḍhaṃ nabhaḥ-sthalam
sarvatrā^nugamiṣyanti śarās te kṛṣṇa-cakṣuṣaḥ

bhaṭaḥ

32
krūram evaṃ nara-patiṃ nityam udyata-śāsanam
yaḥ kaścid aparo brūyān na tu jīvet sa tat-kṣaṇam


32.1 tataḥ praviśati ghaṭotkacaḥ

ghaṭotkacaḥ
32.2 eṣa bhoḥ

33
prayāmi saubhadra-vināśa-codakaṃ didṛkṣur adyā^rim an-ārya-cetasam
vicintayaṃś cakra-dharasya śāsanaṃ yathā gaje^ndro 'ṅkuśa-śaṅkito balim

33.1 adho vilokya

33.2 idam anyo^pasthāna-dvāra-mukham
33.3 yāvad avatarāmi

33.4 avatīrya

33.5 ātmanai^^tmānaṃ nivedayiṣye
34
haiḍimbo 'smi ghaṭotkaco yadu-pater vākyaṃ gṛhītvā^gato
draṣṭavyo 'tra mayā guruḥ sva-caritair doṣair gataḥ śatrutām

duryodhanaḥ

34
ehi ehi praviśa sva-śatru-bhavanaṃ kautūhalaṃ me mahad
dhṛṣṭaṃ śrāvaya māṃ janārdana-vaco duryodhano 'haṃ sthitaḥ

ghaṭotkacaḥ
34.1 praviśya

34.2 aye ayam atrabhavān dhṛtarāṣṭraḥ
34.3 ayaṃ nanu lalita-gambhīrā^kṛti-viśeṣaḥ
34.4 āścaryam āścaryam

35
vṛddho 'py an-ātata-valī-śatru-saṃhatā^ṃsaḥ
śraddheya-rūpa iva putra-śatasya dhṛtyā
manye surais tridiva-rakṣaṇa-jāta-śaṅkais
trāsān nimīlita-mukho 'trabhavān hi sṛṣṭaḥ

35.1 pitāmaha abhivādaye ghaṭotka na na yudhiṣṭhirā^dayaś ca me guravo bhavantam abhivādayanti
35.2 paścād ghaṭotkaco 'ham abhivādaye

dhṛtarāṣṭraḥ
35.3 ehy ehi putra

36
na me priyādāravam idaṃ mamā^pi
yad bhrātṛ-nāśād vyasitas tavā^tmā
itthaṃ ca te ^nugato 'yam artho
mat-putra-doṣāt kṛpaṇī-kṛto 'smi

ghaṭotkacaḥ
36.1 aho kalyāṇaḥ khalv atrabhavān
36.2 kalyāṇānāṃ prasūtiṃ pitāmaham āha bhagavāṃś cakrā^yudhaḥ

dhṛtarāṣṭraḥ
36.3 āsanād utthāya

36.4 kim ājñāpayati bhagavāṃś cakrā^yudhaḥ

ghaṭotkacaḥ
36.5 na na na āsana-sthenai^va bhavatā śrotavyo janārdanasya sandeśaḥ

dhṛtarāṣṭraḥ
36.6 yad ājñāpayati bhagavāṃś cakrā^yudhaḥ


36.7 upaviśati

ghaṭotkacaḥ
36.8 pitāmaha śrūyatām vatsa abhimanyo vatsa kuru-kula-pradīpa vatsa yadu-kula-pravāla tava jananī-bhrātaraṃ janārdanaṃ mām api parityajya pitāmahaṃ draṣṭum āśayā svargam abhigato 'si
36.9 pitāmaha eka-putra-vināśād arjunasya tāvad īdṛśī khalv avasthā punar bhavato bhaviṣyati
36.10 tataḥ kṣipram idānīm ātma-balā^dhānaṃ kuruṣva yathā te putra-śoka-samutthito 'gnir na dahet prāṇam ayaṃ havir iti

dhṛtarāṣṭraḥ

37
sa-krodha-vyavasāyena kṛṣṇenai^tad udāhṛtam
paśyāmī^va hi gāṇḍīvī sarva-kṣatra-vadhe dhṛtaḥ

duryodhanaḥ
37.1 aho hāsyam abhidhānam

ghaṭotkacaḥ
37.2 kim etad dhāsyate

duryodhanaḥ
37.3 etad dhāsyate

38
devair mantrayate sārdhaṃ sa kṛṣṇo jāta-matsaraḥ
pārthenai^kena yo vetti nihataṃ rāja-maṇḍalam

ghaṭotkacaḥ

39
hasasi tvam ahaṃ vaktā preṣitaś cakra-pāṇinā
śrāvitaṃ pārtha-karme^dam aho yuktaṃ tavai^va tu

39.1 api ca bhavatā^pi śrotavyo janārdanasya sandeśaḥ

duḥśāsanaḥ
39.2 tāvad bhoḥ kṣatriyā^vamānin

40
pṛthivyāṃ śāsanaṃ yasya dhāryate sarva-pārthivaiḥ
sandeśaḥ śroṣyate 'py anyo na rājñas tasya saṃnidhau

ghaṭotkacaḥ
40.1 kathaṃ katham a-rājā nāma bhavatāṃ cakrā^yudhaḥ
40.2 haṃ bhoḥ

41
muktā yena yadā purā nṛpatayaḥ prabhraṣṭa-māno^cchrayā
yenā^rdhaṃ nṛpa-maṇḍalasya miṣato bhīṣmā^gra-hastād vṛtam
śrīr yasyā^bhiratā niyoga-su-mukhī śrī-vatsa-śayyā-gṛhe
ślāghyaḥ pārthiva-pārthivas tava kathaṃ rājā na cakrā^yudhaḥ

duryodhanaḥ
41.1 duḥśāsana alam alaṃ vivādena

42
rājā yadi ^'-rājā balī yadi ^'-balī
bahunā^tra kim uktena kim āha bhavatāṃ prabhuḥ

ghaṭotkacaḥ
42.1 atha kim atha kim
42.2 prabhur eva trailokya-nāthas tatrabhavān nārāyaṇaḥ viśeṣato 'smākaṃ prabhuḥ
42.3 api ca

43
avasitam avagaccha kṣatriyāṇāṃ vināśaṃ
nṛpa-śata-vinicityā lāghavaṃ ^stu bhūmeḥ
na hi tanaya-vināśād udyato^grā^stram ukteḥ
samara-śirasi kaścit phalgunasyā^tibhāraḥ

śakuniḥ

44
yadi syād vākya-mātreṇa nirjite^yaṃ vasundharā
vākye vākye yadi bhavet sarva-kṣatra-vadhaḥ kṛtaḥ

ghaṭotkacaḥ
44.1 re re śakunir eṣa vyāharati
44.2 bhoḥ śakune

45
akṣān vimuñca śakune kuru bāṇa-yogyam
aṣṭāpadaṃ samara-karmaṇi yukta-rūpam
na hy atra dāra-haraṇaṃ na ca rājya-tantraṃ
prāṇāḥ paṇo 'tra ratir ugra-phalāś ca bāṇāḥ

duryodhanaḥ
45.1 he he prayogataḥ

46
kṣipasi vadasi rūkṣaṃ laṅghayitvā pramāṇaṃ
na ca gaṇayasi kiñcid vyāharan dīrgha-hastaḥ
yadi khalu tava darpo mātṛ-pakṣo^gra-rūpo
vayam api khalu raudrā rākṣaso^gra-svabhāvāḥ

ghaṭotkacaḥ
46.1 śāntaṃ śāntaṃ pāpam
46.2 rākṣasebhyo 'pi bhavanta eva krūratamāḥ
46.3 kutaḥ

47
na tu jatu-gṛhe suptān bhrātṝn dahanti niśācarāḥ
śirasi na tathā bhrātuḥ patnīṃ spṛśanti niśācarāḥ
na ca suta-vadhaṃ saṅkhye vṛttaṃ smaranti niśācarā
vikṛta-vapuṣo 'py ugrā cārā ghṛṇā na tu varjitā

duryodhanaḥ

48
dūtaḥ khalu bhavān prāpto na tvaṃ yuddhā^rtham āgataḥ
gṛhītvā gaccha sandeśaṃ na vayaṃ dūta-ghātakāḥ

ghaṭotkacaḥ
48.1 kiṃ kiṃ dūta iti māṃ pradharṣayasi
48.2 tāvad bhoḥ na dūto 'ham

49
alaṃ vo vyavasāyena praharadhvaṃ samāgatāḥ
jyā-cchedād dur-balo ^ham abhimanyur iha sthitaḥ
mahān eṣa kaiśorako 'yaṃ me manorathaḥ

49.1 api ca
50
daṣṭo^ṣṭho muṣṭim udyamya tiṣṭhaty eṣa ghaṭotkacaḥ
uttiṣṭhatu pumān kaścid gantum icchan yamā^layam

dhṛtarāṣṭraḥ
50.1 pautra ghaṭotkaca marṣayatu marṣayatu bhavān
50.2 mad-vacanā^vagantā bhava

ghaṭotkacaḥ
50.3 na śaknomi roṣaṃ dhārayitum
50.4 tathā^pi pitāmaha-vacanād dūta evā^smi
50.5 kim iti vijñāpyas tatrabhavān nārāyaṇaḥ

duryodhanaḥ
50.6 āḥ kasya vijñāpyam
50.7 mad-vacanād evaṃ sa vaktavyaḥ

51
kiṃ vyarthaṃ bahu bhāṣase na khalu te pauruṣya-sādhyā vayaṃ
dūraṃ ^rhati kiñcid eva vacanaṃ yuddhaṃ yadā dāsyati
niryāmy eṣa nir-antaraṃ nṛpa-śata-cchatrā^valībhir vṛtas
tiṣṭha tvaṃ saha pāṇḍavaiḥ prativaco dāsyāmi te sāyakaiḥ

51.1 iti

ghaṭotkacaḥ
51.2 pitāmaha eṣa gacchāmi

dhṛtarāṣṭraḥ
51.3 pautra gaccha gaccha

ghaṭotkacaḥ
51.4 bho bho rājānaḥ śrūyatā janārdanasya paścima-sandeśaḥ

52
dharmaṃ samācara kuru sva-jana-vyapekṣāṃ
yat kāṅkṣitaṃ manasi sarvam ihā^nutiṣṭha
jātyopadeśa iva pāṇḍava-rūpa-dhārī
sūryā^ṃśubhiḥ samam upaiṣyati vaḥ kṛtāntaḥ

52.1 iti


52.2 niṣkrāntāḥ sarve

dūta-ghaṭotkacam avasītam

śubhaṃ bhūyāt







































©2004-07 Bhasa-Projekt Universität Würzburg
Matthias Ahlborn