[Home]

cārudattam


0.1 nāndy-ante tataḥ praviśati sūtradhāraḥ [22848.61.a.4][17622.70.a.][4.97.b.]

sūtradhāraḥ
0.2 kiṃ ṇu khu ajja paccūsa evva gehādo ṇikkhantassa bubhukkhāe pukkhara-patta-paḍida-jaḷa-vindū via cañcaḷāanti via me akkhīṇi [22848.61.a.5][17622.70.a.2][4.97.b.2]
0.2b kiṃ nu khalv adya pratyūṣa eva gehān niṣkrāntasya bubhukṣayā puṣkara-patra-patita-jala-bindū iva cañcalāyete iva me 'kṣiṇī

0.3 parikramya

0.4 jāva gehaṃ gacchia jāṇāmi kiṃ ṇu khu saṃvidhā vihidā ṇa ve^tti [4.97.b.3]
0.4b yāvad gehaṃ gatvā jānāmi kiṃ nu khalu saṃvidhā vihitā na ve^ti

0.5 parikramya

0.6 edaṃ ahmāṇaṃ gehaṃ [17622.70.a.3]
0.7 jāva pavisāmi
0.6b etad asmākaṃ geham
0.7b yāvat praviśāmi

0.8 praviśyāvalokya

0.9 jaha ḷohī-parivaṭṭaṇa-kāḷasārā bhūmī ṇe-ubbhāmaṇa-su-gandho via gandho su-ṇimittaṃ via paribbhamanto vaḍivassaa-jaṇo kiṃ ṇu khu saṃvidhā vihidā [22848.61.a.6][17622.70.a.4]
0.10 ādu bubhukkhāe odaṇamaaṃ via jīva-ḷoaṃ pekkhāmi [22848.61.a.7][17622.70.a.5]
0.11 jāva ayyaṃ saddāvemi [4.97.b.4]
0.12 ayye ido dāva
0.9b yathā lauhī-parivartana-kālasārā bhūmiḥ sneho^dbhāvana-su-gandha iva gandhaḥ su-nimittam iva paribhraman varivasyaka-janaḥ kiṃ nu khalu saṃvidhā vihitā
0.10b athavā bubhukṣayau^danamayam iva jīva-lokaṃ paśyāmi
0.11b yāvad āryāṃ śabdāpayāmi
0.12b ārye itas tāvat


0.13 praviśya

naṭī
0.14 ayya ia 'hmi
0.15 ayya diṭṭhiā khu si āado [17622.70.a.6][4.97.b.5]
0.14b ārya iyam asmi
0.15b ārya diṣṭyā khalv asyā^gataḥ

sūtradhāraḥ
0.16 ayye kiṃ atthi ahmāṇaṃ gehe ko vi pādarāso [22848.61.a.8]
0.16b ārye kim asty asmākaṃ gehe ko 'pi prātarāśaḥ

naṭī
0.17 atthi
0.17b asti

sūtradhāraḥ
0.18 ciraṃ jīva [4.97.b.6]
0.19 evaṃ sobhaṇāṇi bhoaṇāṇi dattiā hohi [17622.70.a.7]
0.18b ciraṃ jīva
0.19b evaṃ śobhanāni bhojanāni dātrī bhava

naṭī
0.20 ayya tuvaṃ eva paḍivāḷantī ciṭṭhāmi [834.307.b.]
0.20b ārya tvām eva pratipālayantī tiṣṭhāmi

sūtradhāraḥ
0.21 ayye kiṃ atthi abbhatthidaṃ [4.97.b.7]
0.21b ārye kim asty abhyarthitam

naṭī
0.22 atthi [22848.61.a.9]
0.22b asti

sūtradhāraḥ
0.23 evaṃ devā tumaṃ assāsaantu [17622.70.a.8]
0.24 ayye kiṃ kiṃ
0.23b evaṃ devās tvām āśvāsayantu
0.24b ārye kiṃ kim

naṭī
0.25 ghidaṃ guḷaṃ dahiṃ taṇḍuḷā a atthi [4.97.b.8]
0.25b ghṛtaṃ guḍo dadhi taṇḍulāś ^sti

sūtradhāraḥ
0.26 edaṃ savvaṃ ahmāṇaṃ gehe atthi
0.26b etat sarvam asmākaṃ gehe 'sti

naṭī
0.27 ṇahi ṇahi
0.28 antaḷāvaṇe [4.99.a.]
0.27b nahi nahi
0.28b antarāpaṇe

sūtradhāraḥ
0.29 saroṣam [22848.61.a.10][17622.71.a.]

0.30 āḥ aṇayye evaṃ de āsā chindīadu
0.31 abhāvaṃ ca gamissasi
0.32 ahaṃ caṇḍa-ppavāda-ḷaṇḍuo via varaṇḍī pavvadādo dūraṃ ārovia pāḍido 'hmi [17622.71.a.2][834.307.b.2][4.99.a.2]
0.30b āḥ anārye evaṃ te āśā chidyatām
0.31b abhāvaṃ ca gamiṣyasi
0.32b ahaṃ caṇḍa-pravāta-laṇḍita iva varaṇḍaḥ parvatād dūram āropya pātito 'smi

naṭī
0.33 [22848.61.b.] bhāāhi bhāāhi
0.34 muhuttaaṃ paḍivāḷedu ayyo [4.99.a.3]
0.35 savvaṃ sajjaṃ bhavissadi
0.36 ḷaddhaṃ ṇāma edaṃ [17622.71.a.3]
0.37 ajja mama uvavāsassa ayyo sahāyo hodu [4.99.a.4]
0.33b bibhīhi bibhīhi
0.34b muhūrtakaṃ pratipālayatv āryaḥ
0.35b sarvaṃ sajjaṃ bhaviṣyati
0.36b labdhaṃ nāmai^tat
0.37b adya mamo^pavāsasyā^ryaḥ sahāyo bhavatu

sūtradhāraḥ
0.38 kiṃ ṇāmaheo ayyāe uvavāso [22848.61.b.2]
0.38b kiṃ nāmadheya āryāyā upavāsaḥ

naṭī
0.39 abhirūva-vadī ṇāma [17622.71.a.4][834.307.b.3]
0.39b abhirūpa-patir nāma

sūtradhāraḥ
0.40 kiṃ aṇṇa-jādīe [4.99.a.5]
0.40b kim anya-jātyām

naṭī
0.41 āma
0.41b āma

sūtradhāraḥ
0.42 savvaṃ dāva ciṭṭhadu
0.43 ko ṇu dāṇi ayyāe uvavāsassa uvadesio [4.99.a.6]
0.42b sarvaṃ tāvat tiṣṭhatu
0.43b ko nv idānīm āryāyā upavāsasyo^padeśikaḥ

naṭī
0.44 imiṇā vaḍivassaeṇa cuṇṇagoṭṭheṇa [17622.71.a.5]
0.44b anena varivasyakena cūrṇagoṣṭhena

sūtradhāraḥ
0.45 sāhu cuṇṇagoṭṭha sāhu [22848.61.b.3]
0.45b sādhu cūrṇagoṣṭha sādhu

naṭī
0.46 jai ayyassa aṇuggaho [4.99.a.7]tado iccheaṃ ahmārisa-jaṇa-joggaṃ kañci bahmaṇaṃ ṇimanteduṃ [17622.71.a.6][834.307.b.4]
0.46b yady āryasyā^nugrahaḥ tata iccheyam asmādṛśa-jana-yogyaṃ kañcid brāhmaṇaṃ nimantrayitum

sūtradhāraḥ
0.47 dhammiṭṭho khu ṇioo [4.99.a.8]
0.48 teṇa pādarāso vi me bhavissadi
0.49 jai evvaṃ pavisadu ayyā [22848.61.b.4]
0.50 ahaṃ vi ahmārisa-jaṇa-joggaṃ [4.99.b.]kañci bahmaṇaṃ aṇṇesāmi [17622.71.a.7][834.307.b.5]
0.47b dharmiṣṭhaḥ khalu niyogaḥ
0.48b tena prātarāśo 'pi me bhaviṣyati
0.49b yady evaṃ praviśatv āryā
0.50b aham apy asmādṛśa-jana-yogyaṃ kañcid brāhmaṇam anveṣe

naṭī
0.51 jaṃ ayyo āṇavedi
0.51b yad ārya ājñāpayati

0.52 niṣkrāntā

sūtradhāraḥ
0.53 kahiṃ ṇu khu daridda-bahmaṇaṃ ḷabheaṃ [4.99.b.2]
0.53b kutra nu khalu daridra-brāhmaṇaṃ labheya

0.54 vilokya

0.55 eso ayya-cārudattassa vaasso ayya-metteo ṇāma bahmaṇo ido evva āacchadi [17622.71.a.8][22848.61.b.5][4.99.b.3]
0.56 jāva uvaṇivantemi [834.307.b.6]
0.55b eṣa ārya-cārudattasya vayasya ārya-maitreyo nāma brāhmaṇa ita evā^gacchati
0.56b yāvad upanimantrayāmi

0.57 parikramya

0.58 ayya ṇimantido si
0.59 āmantaṇassa [17622.71.b.] daridda tti maṃ avamaṇṇehi [22848.61.b.6]
0.60 sampaṇṇaṃ ahṇidavvaṃ bhavissadi [4.99.b.4]
0.61 ghidaṃ guḷaṃ dahi taṇḍulā a savvaṃ atthi
0.62 avi a dakkhiṇā-māsaāṇi bhavissanti [17622.71.b.2]
0.58b ārya nimantrito 'si
0.59b āmantraṇasya daridra iti mām avamanyasva
0.60b sampannam aśitavyaṃ bhaviṣyati
0.61b ghṛtaṃ guḍo dadhi taṇḍulāś ca sarvam asti
0.62b api ca dakṣiṇā-māṣakā bhaviṣyanti

nepathye
0.63 aṇṇaṃ aṇṇaṃ ṇimantedu dāva bhavaṃ [22848.61.b.7][4.99.b.5]
0.64 a-rittao dāva ahaṃ
0.63b anyam anyaṃ nimantrayatu tāvad bhavān
0.64b a-riktakas tāvad aham

sūtradhāraḥ

1
ghida-guḷa-dahi-su-samiddhaṃ dhūvia-sūvo^vadaṃsa-sambhiṇṇaṃ [4.99.b.6]
sakkāra-datta-miṭṭhaṃ bhuñjīadu bhattam ayyeṇa [17622.71.b.3]
1b
ghṛta-guḍa-dadhi-su-samṛddhaṃ dhūpita-sūpo^padaṃśa-sambhinnam
satkāra-datta-mṛṣṭaṃ bhujyatāṃ bhaktam āryeṇa


1.1 niṣkrāntaḥ [22848.61.b.8][4.99.b.7]


1.2 sthāpanā


1.3 tataḥ praviśati vidūṣakaḥ

vidūṣakaḥ
1.4 aṇṇaṃ aṇṇaṃ ṇimantedu dāva bhavaṃ
1.5 a-rittao dāva ahaṃ [17622.71.b.4][834.307.b.7]
1.6 ṇaṃ bhaṇāmi ahaṃ a-rittao tti [4.99.b.8]
1.7 kiṃ bhaṇāsi sampaṇṇaṃ asaṇaṃ ahṇidavvaṃ bhavissadi tti [22848.61.b.9]
1.8 ahaṃ puṇa jāṇāmi ahia-mahurassa ambassa [4.101.a.]a-joggadāe aṇṭhī ṇa bhakkhīadi tti [17622.71.b.5][4.101.a.2]
1.9 kiṃ dāṇi maṃ uḷḷāḷia uḷḷāḷia bhaṇāsi
1.10 bhaṇāmi vāvudo tti [834.307.b.8]
1.11 kiṃ bhaṇāsi dakkhiṇa-māsaāṇi bhavissadi tti [22848.61.b.10]
1.12 eso vāā paccācakkhido hiaeṇa aṇubandhīamāṇo gacchīadi [4.101.a.3]
1.13 aho accāhidaṃ [17622.71.b.6]
1.14 ahaṃ vi ṇāma parassa āmantaāṇi tti takkemi
1.15 jo ahaṃ [22848.63.a.]tatta-hodo cārudattassa [4.101.a.4]gehe aho-ratta-payyatta-siddhehi ṇāṇā-vidhehi hiṅgu-viddhehi [17622.71.b.7]oggāraṇa-su-gandhehi [4.101.a.5]bhū-kkheva-matta-paḍicchidehi antara-'ntara-pāṇīehi [17622.71.b.8]asaṇa-ppaārehi citta-aro via [22848.63.a.2][4.101.a.6]bahu-maḷḷaehi parivudo āaṇṭha-mattaṃ ahṇia caccara-vusaho via modaa-khajjaehi [17622.73.a.][4.101.a.7]romanthāamāṇo divasaṃ khevemi so evva dāṇi ahaṃ tatta-hodo cārudattassa [22848.63.a.3]dariddadāe [4.101.a.8]samaṃ pārāvadehi sāhāraṇa-vuttiṃ uvajīvanto [17622.73.a.2]aṇṇahiṃ caria caria tassa āvāsaṃ evva gacchāmi [834.309.a.2][4.101.b.]
1.16 aṇṇaṃ ca acchariaṃ
1.17 mama udaraṃ avatthā-visesaṃ jāṇādi
1.18 appeṇā^vi tussadi [17622.73.a.3][22848.63.a.4]
1.19 bahuaṃ vi odaṇa-bharaṃ bharissadi dīamāṇaṃ [4.101.b.2]
1.20 ṇa āedi a-dīamāṇaṃ ṇa paccācikkhadi [834.309.a.3]
1.21 ṇa khu ahaṃ eriseṇa ṇa santuṭṭho
1.22 saṭṭhī-kida-deva-kayyassa tatta-hodo cārudattassa kāraṇādo gahīdo sumaṇo antaḷikkha-vāso a [17622.73.a.4][22848.63.a.5][4.101.b.3]
1.23 jāva se passa-parivattī homi
1.4b anyam anyaṃ nimantrayatu tāvad bhavān
1.5b a-riktakas tāvad aham
1.6b nanu bhaṇāmy aham a-riktaka iti
1.7b kiṃ bhaṇasi sampannam aśanam aśitavyaṃ bhaviṣyatī^ti
1.8b ahaṃ punar jānāmi adhika-madhurasya āmrasya a-yogyatayā asthi na bhakṣyata iti
1.9b kim idānīṃ mām ullālyo^llālya bhaṇasi
1.10b bhaṇāmi vyāpṛta iti
1.11b kiṃ bhaṇasi dakṣiṇā-māṣakā bhaviṣyantī^ti
1.12b eṣa vācā pratyākhyāto hṛdayenā^nubadhyamāno gamyate
1.13b aho atyāhitam
1.14b aham api nāma parasyā^mantraṇānī^ti tarkayāmi
1.15b yo 'haṃ tatra-bhavataś cārudattasya gehe 'ho-rātra-paryāpta-siddhair nānā-vidhair hiṅgu-viddhair udgāraṇa-su-gandhibhiḥ bhrū-kṣepa-mātra-pratīṣṭair antarā^ntara-pānīyair aśana-prakāraiś citra-kara iva bahu-mallakaiḥ parivṛta ākaṇṭha-mātram aśitvā catvara-vṛṣabha iva modaka-khādyai romanthāyamāno divasaṃ kṣipāmi sa eve^dānīm ahaṃ tatra-bhavataś cārudattasya daridratayā samaṃ pārāvataiḥ sādhāraṇa-vṛttim upajīvan anyatra caritvā caritvā tasyā^vāsam eva gacchāmi
1.16b anyac ^ścaryam
1.17b mamo^daram avasthā-viśeṣaṃ jānāti
1.18b alpenā^pi tuṣyati
1.19b bahukam apy odana-bharaṃ bhariṣyati dīyamānam
1.20b na yācate a-dīyamānaṃ na pratyācaṣṭe
1.21b na khalv aham īdṛśena na santuṣṭaḥ
1.22b tat ṣaṣṭhī-kṛta-deva-kāryasya tatra-bhavataś cārudattasya kāraṇād gṛhītāni sumanaso 'ntarīya-vāsaś ca
1.23b yāvad asya pārśva-parivartī bhavāmi

1.24 parikramyā^valokya [17622.73.a.5]

1.25 eso tatta-bhavaṃ cārudatto pabhāda-cando via sa-karuṇa-ppia-daṃsaṇo jahā-vibhaveṇa giha-devadāṇi accaanto ido evva āacchadi [17622.73.a.6][22848.63.a.6][834.309.a.4][4.101.b.4]
1.26 jāva ṇaṃ uvasappāmi
1.25b eṣa tatra-bhavāṃś cārudattaḥ prabhāta-candra iva sa-karuṇa-priya-darśano yathā-vibhavena gṛha-daivatāny arcayan ita evā^gacchati
1.26b yāvad enam upasarpāmi [4.101.b.5]

1.27 niṣkrāntaḥ


1.28 tataḥ praviśati balim upaharan nāyako vidūṣakaś cāṅgerikā-hastā ceṭī ca [17622.73.a.7][834.309.a.5][22848.63.a.7][4.101.b.6]

nāyakaḥ
1.29 dīrghaṃ niḥśvasya

1.30 bhoḥ dāridryaṃ khalu nāma manasvinaḥ puruṣasya so^cchvāsaṃ maraṇam
1.31 kutaḥ

2
yāsāṃ balir bhavati mad-gṛha-dehalīnāṃ [834.309.a.6][22848.63.a.8][4.101.b.7]
haṃsaiś ca sārasa-gaṇaiś ca vibhakta-puṣpaḥ [17622.73.a.8]
tāsv eva pūrva-bali-rūḍha-yavā^ṅkurāsu [4.101.b.8]
bījā^ñjaliḥ patati kīṭa-mukhā^valīḍhaḥ

vidūṣakaḥ
2.1 aḷaṃ dāṇi bhavaṃ adi-mattaṃ santappiduṃ [17622.73.b.][22848.63.a.9]
2.2 purusa-jovvaṇāṇi via [4.103.a.]giha-jovvaṇāṇi khu dasā-visesaṃ aṇuhonti [834.309.a.7]
2.3 ā-samudda-āṇa-vipaṇṇa-vibhavassa bahuḷa-pakkha-candassa johṇā-parikkhao via bhavado evva ramaṇīo aaṃ daridda-bhāvo [17622.73.b.2][22848.63.a.10][4.103.a.2]
2.1b alam idānīṃ bhavān ati-mātraṃ santaptum
2.2b puruṣa-yauvanānī^va gṛha-yauvanāni khalu daśā-viśeṣam anubhavanti
2.3b ā-samudra-dāna-vipanna-vibhavasya bahula-pakṣa-candrasya jyotsnā-parikṣaya iva bhavata eva ramaṇīyo 'yaṃ daridra-bhāvaḥ

nāyakaḥ
2.4 na khalv ahaṃ naṣṭāṃ śriyam anuśocāmi [834.309.a.8][4.103.a.3]
2.5 guṇa-rasa-jñasya tu puruṣasya vyasanaṃ dāruṇataraṃ māṃ prati bhāti
2.6 kutaḥ [17622.73.b.3]

3
sukhaṃ hi duḥkhāny anubhūya śobhate [22848.63.b.][4.103.a.4]
yathā^ndhakārād iva dīpa-darśanam
sukhāt tu yo yāti daśāṃ daridratāṃ [834.309.a.9][4.103.a.5]
sthitaḥ śarīreṇa mṛtaḥ sa jīvati [17622.73.b.4]

vidūṣakaḥ
3.1 bho vaassa samudda-paṭṭaṇa-sāra-bhūdo tādiso attha-sañcao kahiṃ gao [22848.63.b.2][4.103.a.6]
3.1b bho vayasya samudra-pattana-sāra-bhūtas tādṛśo 'rtha-sañcayaḥ kva gataḥ

nāyakaḥ
3.2 niḥśvasya

3.3 vayasya yatra gatāni me bhāgadheyāni [834.309.a.10]
3.4 paśya

4
kṣīṇā mamā^rthāḥ praṇayi-kriyāsu [17622.73.b.5][4.103.a.7]
vimānitaṃ nai^va paraṃ smarāmi
etat tu me pratyaya-datta-mūlyaṃ
sattvaṃ sakhe na kṣayam abhyupaiti [22848.63.b.3][4.103.a.8]


4.1 cintāṃ nāṭayati [17622.73.b.6]

vidūṣakaḥ
4.2 kiṃ bhavaṃ attha-vibhavaṃ cintedi
4.2b kiṃ bhavān artha-vibhavaṃ cintayati

nāyakaḥ

5
satyaṃ na me dhana-vināśa-gatā vicintā [4.103.b.]
bhāgya-krameṇa hi dhanāni punar bhavanti
etat tu māṃ dahati naṣṭa-dhana-śriyo me [17622.73.b.7][22848.63.b.4]
yat sauhṛdāni sujane śithilī-bhavanti [4.103.b.2]

5.1 api ca
6
dāridryāt puruṣasya bāndhava-jano vākye na santiṣṭhate
sattvaṃ hāsyam upaiti śīla-śaśinaḥ kāntiḥ parimlāyate [17622.73.b.8][22848.63.b.5]
nirvairā vimukhī-bhavanti suhṛdaḥ sphītā bhavanty āpadaḥ
pāpaṃ karma ca yat parair api kṛtaṃ tat tasya sambhāvyate [17622.75.a.][4.103.b.4]

vidūṣakaḥ
6.1 ede dāṇi dāsīe-vuttā attha-vāvārā [4.103.b.5]gova-dāraā via masaa-bhīdā gihādo ṇiggacchanti [22848.63.b.6][4.103.b.6]
6.2 dhaṇa-viṇāsa-duḥkhassa uṇa cintiamāṇassa vasante buḍhḍhassa sara-tthambassa via aṅkuraṅkurā ubbhamanti [17622.75.a.2][22848.63.b.7][4.103.b.7]
6.3 aḷaṃ bhavado sandāveṇa
6.1b eta idānīṃ dāsyāḥ-putrā artha-vyāpārā gopa-dārakā iva maśaka-bhītā gṛhād nirgacchanti
6.2b dhana-vināśa-duḥkhasya punaś cintyamānasya vasante vṛddhasya śara-stambasye^^ṅkurāṅkurā udbhramanti
6.3b tad alaṃ bhavataḥ santāpena

nāyakaḥ
6.4 vayasya kim arthaṃ santāpaṃ kariṣye [17622.75.a.3]
6.5 kiñ ^haṃ daridraḥ yasya mama [4.103.b.8]

7
vibhavā^nuvaśā bhāryā sama-duḥkha-sukho bhavān
sattvaṃ ca na paribhraṣṭaṃ yad daridreṣu durlabham [22848.63.b.8]


7.1 tataḥ praviśati [4.105.a.]gaṇikā sambhrāntā viṭena śakāreṇa ^nugamyamānā [17622.75.a.4]

śakāraḥ
7.2 ciṭṭha ciṭṭha vaśañcaśeṇie ciṭṭha [4.105.a.2]
7.2b tiṣṭha tiṣṭha vasantasene tiṣṭha

8
kiṃ yāśi dhāvaśi padhāvaśi pakkhaḷantī [17622.75.a.5]
śāhu ppaśīda ṇa maḷīaśi ciṭṭha dāva [22848.63.b.9]
kāmeṇa śampadi hi jajjhai me śaḷīḷaṃ [4.105.a.3]
aṅgāḷa-majjha-paḍide via camma-khaṇḍe
8b
kiṃ yāsi dhāvasi pradhāvasi praskhalantī
sādhu prasīda na māryase tiṣṭha tāvat
kāmena samprati hi dahyate me śarīram
aṅgāra-madhya-patitam iva carma-khaṇḍam

viṭaḥ
8.1 vasantasene [17622.75.a.6]

9
kiṃ tvaṃ bhayena parivartita-saukumāryā [4.105.a.4]
nṛtto^padeśa-viśadau caraṇau kṣipantī [22848.63.b.10]
udvigna-cañcala-kaṭākṣa-niviṣṭa-dṛṣṭir [4.105.a.5]
vyāghrā^nusāra-cakitā hariṇī^va yāsi [17622.75.a.7]

śakāraḥ
9.1 bhāve eśā gacchai vaśañcaśeṇiā [4.105.a.6]
9.1b bhāva eṣā gacchati vasantasenā

10
duvehi ahmehi aṇubandhaantī [22848.65.a.]jahā śigāḷī via kukkuḷehi [17622.75.a.8]
śa-ṇūpuḷā mehaḷa-ṇāda-hāśā śa-veṭṭaṇaṃ me haḷaaṃ haḷantī [4.105.a.7]
10b
dvābhyām āvābhyām anubadhyamānā yathā sṛgālī^va kukkurābhyām
sa-nūpurā mekhalā-nāda-hāsā sa-veṣṭanaṃ me hṛdayaṃ harantī

viṭaḥ
10.1 vasantasene

11
kiṃ tvaṃ padāt pada-śatāni niveśayantī [17622.75.b.]
nāgī^va yāsi patage^ndra-bhayā^bhibhūtā [22848.65.a.2]
vegād ahaṃ pracalitaḥ pavano^pameyaḥ
kiṃ tvāṃ grahītum athavā na hi me 'sti śaktiḥ [4.105.b.]

gaṇikā
11.1 samantād avalokya [17622.75.b.2]

11.2 paḷḷavaa paḷḷavaa parahudie parahudie mahuaraa mahuaraa sārie sārie haddhi ṇaṭṭho me parijaṇo [4.105.b.2]
11.3 ettha saaṃ eva appā rakkhidavvo
11.2b pallavaka pallavaka parabhṛtike parabhṛtike madhukaraka madhukaraka śārike śārike hādhik naṣṭo me parijanaḥ [22848.65.a.3]
11.3b atra svayam evā^tmā rakṣitavyaḥ

śakāraḥ
11.4 viḷava viḷava ṇāe viḷava paḷḷavaṃ [17622.75.b.3]parahudiaṃ mahu-araṃ śāḷiaṃ śavvaṃ vaśañca-māśaṃ [22848.65.a.4][4.105.b.3]
11.5 ke ke tumaṃ parittaaśi
11.4b vilapa vilapa nārye vilapa pallavaṃ parabhṛtikāṃ madhu-karaṃ śārikāṃ sarvaṃ vasanta-māsaṃ
11.5b kaḥ kas tvāṃ paritrāsyate

12
kiṃ vāśujeve śava-paṭṭaṇe^śe [17622.75.b.4]
kuntī-śude jaṇamejae [4.105.b.4]
ahaṃ tumaṃ gahṇia keśa-hatthe
duḥśāśaḷe śīdam ivā^huḷāmi
12b
kiṃ vāsudevaḥ śava-pattane^śaḥ kuntī-suto janamejayo
ahaṃ tvāṃ gṛhītvā keśa-haste duḥśāsanaḥ sītām ivā^harāmi

viṭaḥ
12.1 [22848.65.a.5]vasantasene [4.105.b.5]sarvatra bhayā^nabhijñaṃ hṛdaye māṃ kuru [17622.75.b.5]
12.2 paśya

13
paricita-timirā me śīla-doṣeṇa rātrir
bahula-timira-kālās tīrṇa-pūrvā vighaṭṭāḥ [4.105.b.6]
yuvati-jana-samakṣaṃ kāmam etan na vācyaṃ [17622.75.b.6][22848.65.a.6]
vipaṇiṣu hata-śeṣā rakṣiṇaḥ sākṣiṇo me [4.105.b.7]

gaṇikā
13.1 haṃ idāṇiṃ saṃsaidā saṃvuttā jo appa-guṇāṇi saaṃ evva mantedi
13.2 kahaṃ ede akayyaṃ ṇa karissandi [17622.75.b.7][22848.65.a.7][4.105.b.8]
13.1b aham idānīṃ saṃśayitā saṃvṛttā ya ātma-guṇān svayam eva mantrayate
13.2b katham ete 'kāryaṃ na kariṣyanti

viṭaḥ
13.3 bhavati kriyatām asmākam anunaya-pragrahaḥ
13.4 paśya

14
janayati khalu roṣaṃ praśrayo bhidyamānaḥ
kim iva ca [4.107.a.]ruṣitānāṃ duṣkaraṃ mad-vidhānām [17622.75.b.8]
anunayati samarthaḥ khaḍga-dīrghaḥ karo 'yaṃ [22848.65.a.8]
yuvati-vadha-ghṛṇāyā māṃ śarīraṃ ca rakṣa [4.107.a.2]

gaṇikā
14.1 aṇuṇao vi khu se bhāedi
14.1b anunayo 'pi khalv asya bhāyayati

śakāraḥ
14.2 [17622.77.a.]vaśañcaśeṇie śuṭṭu bhāve bhaṇāśi
14.3 bahu-maṇṇiadi khu dāva baḷia-jaṇa-duḷḷahe aṇuṇae [22848.65.a.9][4.107.a.3]
14.4 pekkha vāśu
14.2b vasantasene suṣṭhu bhāvo bhaṇati
14.3b bahu-mānyate khalu tāvad balavaj-jana-durlabho 'nunayaḥ
14.4b paśya vāsu

15
aśi kkhu tīkkhe śihi-gīva-meae
khivemi śīśaṃ tava māḷae havā [17622.77.a.2]
aḷaṃ tu ahmāḷiśakāṇi ḷośia [4.107.a.4]
maḍe khu jo hoi ṇa ṇāma jīvai [22848.65.a.10]
15b
asiḥ khalu tīkṣṇaḥ śikhi-grīvā-mecakaḥ kṣipāmi śīrṣaṃ tava māraye 'thavā
alaṃ tv asmādṛśakān roṣayitvā mṛtaḥ khalu yo bhavati na nāma jīvati

gaṇikā
15.1 ayya kuḷa-'utta-jaṇassa sīḷa-paritoso^vajīviṇī gaṇiā khu ahaṃ [17622.77.a.3][4.107.a.5]
15.1b ārya kula-putra-janasya śīla-paritoṣo^pajīvinī gaṇikā khalv aham

viṭaḥ
15.2 ataḥ khalu prārthyase

gaṇikā
15.3 ayya imādo jaṇādo [22848.65.b.]kiṃ icchīadi sarīraṃ ādu aḷaṅkāro [4.107.a.6]
15.3b ārya asmāj janāt kim iṣyate śarīraṃ ^thavā^laṅkāro

viṭaḥ
15.4 na puṣpa-mokṣaṇam arhati latā [17622.77.a.4]
15.5 kṛtam alaṅkāreṇa [4.107.a.7]

gaṇikā
15.6 [22848.65.b.2]ahaṃ khu dāṇi attāṇaṃ ṇa sandāveaṃ
15.6b ahaṃ khalv idānīm ātmānaṃ na santāpayeyam

śakāraḥ
15.7 vaśañcaśeṇie ahaṃ bhaṭṭi-putte kāmaidavve
15.7b vasantasene ahaṃ bhartṛ-putraḥ kāmayitavyaḥ

gaṇikā
15.8 santo si [17622.77.a.5][4.107.a.8]
15.8b śānto 'si

śakāraḥ
15.9 śuṇāhi bhāve śuṇāhi
15.10 eśā vaśañcaśeṇiā maṃ śanto śi tti bhaṇādi [22848.65.b.3]
15.9b śṛṇu bhāva śṛṇu
15.10b eṣā vasantasenā māṃ śrānto 'sī^ti bhaṇati

viṭaḥ
15.11 ātma-gatam

15.12 ākruṣṭam ātmānaṃ [4.107.b.]na jānāti mūrkhaḥ
15.13 dhvaṃsa ity ukte śrānta ity avagacchati [17622.77.a.6]
15.14 api ca

16
abhinayati vacāṃsi sarva-gātraiḥ
kim api kim apy anavekṣitā^rtham āha [22848.65.b.4][4.107.b.2]
anucita-gatir a-pragalbha-vākyaḥ [17622.77.a.7]
puruṣa-mayasya paśor navā^vatāraḥ

16.1 prakāśam

16.2 vasantasene kim idaṃ mat-sannidhau veśa-vāsa-viruddham abhihitam [4.107.b.3]
16.3 paśya
17
taruṇa-jana-sahāyaś cintyatāṃ veśa-vāso [17622.77.a.8][22848.65.b.5]
vigaṇaya gaṇikā tvaṃ mārga-jātā late^va [4.107.b.4]
vahasi hi dhana-hāryaṃ paṇya-bhūtaṃ śarīraṃ
samam upacara bhadre su-priyaṃ ^'-priyaṃ ca [4.107.b.5]

gaṇikā
17.1 [17622.77.b.]eso me abhiṇiveso abhijaṇeṇa tuḷīadi [22848.65.b.6]
17.1b eṣa me 'bhiniveśo 'bhijanena tolyate

śakāraḥ
17.2 bhāve eśā andhaāḷa-pūḷiśa-gambhīḷā ḷacchā dīśai [4.107.b.6]
17.3 khu ṇāe ettha bhaṃśaidavvā
17.4 ā kāma-devā^ṇuāṇa-ppahudi [17622.77.b.2][834.309.b.]ṇaaṇa-matta-śatthuḷaṃ daridda-śatthavāha-vuttaṃ cāḷudatta-vaḍuaṃ kāmedi eśā [22848.65.b.7][4.107.b.7]
17.5 idaṃ taśśa gehaśśa pakkha-duvāḷaṃ
17.2b bhāva eṣā^ndhakāra-pūrita-gambhīrā rathyā dṛśyate
17.3b khalu nāryā atra bhraṃśayitavyā
17.4b ā kāma-devā^nuyānāt prabhṛti nayana-mātra-saṃsthulaṃ daridra-sārthavāha-putraṃ cārudatta-vaṭukaṃ kāmayata eṣā
17.5b idaṃ tasya gṛhasya pakṣa-dvāram

gaṇikā
17.6 saharṣam ātma-gatam [17622.77.b.3]

17.7 edaṃ tassa gehaṃ
17.8 diṭṭhiā dāṇiṃ a-mitta-jaṇa-ṇiroheṇa pia-jaṇa-samīvaṃ uvaṇīda 'hmi [22848.65.b.8][4.107.b.8]
17.9 bhodu evaṃ dāva karissaṃ [834.309.b.2]
17.7b etat tasya geham
17.8b diṣṭye^dānīm a-mitra-jana-nirodhena priya-jana-samīpam upanītā^smi
17.9b bhavatu evaṃ tāvat kariṣyāmi

17.10 apasarati [17622.77.b.4]

śakāraḥ
17.11 vilokya

17.12 bhāve [4.109.a.]ṇaṭṭhā ṇāe ṇaṭṭhā
17.12b bhāva naṣṭā nāryā naṣṭā

viṭaḥ
17.13 kathaṃ naṣṭā
17.14 anviṣyatām anviṣyatām [22848.65.b.9]

śakāraḥ
17.15 bhāve ṇa diśśadi
17.15b bhāva na dṛśyate

viṭaḥ
17.16 hanta vañcitāḥ smaḥ
17.17 vasantasene upalabdhe^dānīm asi [4.109.a.2]

18
kāmaṃ pradoṣa-timireṇa na dṛśyase tvaṃ [17622.77.b.5]
saudāmanī^va jala-do^dara-sanniruddhā [4.109.a.3][834.309.b.3]
tvāṃ sūcayiṣyati hi vāyu-vaśo^panīto [22848.65.b.10]
gandhaś ca śabda-mukharāṇi ca bhūṣaṇāni


18.1 gaṇikā mālām apanīya bhūṣaṇāni co^tsārayati [17622.77.b.6][4.109.a.4]

viṭaḥ
18.2 aho balavāṃś ^yam andhakāraḥ
18.3 samprati hi [22848.67.a.][834.309.b.4]

19
limpatī^va tamo 'ṅgāni varṣatī^^ñjanaṃ nabhaḥ [4.109.a.5]
a-sat-puruṣa-seve^va dṛṣṭir niṣphalatāṃ gatā

19.1 api ca
20
sulabha-śaraṇam āśrayo bhayānāṃ vana-gahanaṃ timiraṃ ca tulyam eva [22848.67.a.2][4.109.a.6]
ubhayam api hi rakṣate 'ndhakāro janayati yaś ca bhayāni yaś ca bhītaḥ [17622.77.b.7][4.109.a.7][834.309.b.5]

20.1 tathā hi
21
āloka-viśālā me sahasā timira-praveśa-sañchannā
unmīlitā^pi dṛṣṭir nimīlite^^ndhakāreṇa [17622.77.b.8][22848.67.a.3][4.109.a.8]

gaṇikā
21.1 ammahe bhitti-pariṇāma-sūidaṃ pakkha-duvāḷaṃ [834.309.b.6]
21.2 a-sambhoa-maḷiṇadāe iha ahiaṃ andhaāro [4.109.b.]
21.3 iha evva ciṭṭhissaṃ
21.1b aho bhitti-pariṇāma-sūcitaṃ pakṣa-dvāram
21.2b a-sambhoga-malinataye^^dhikam andhakāraḥ
21.3b tad ihai^va sthāsyāmi

21.4 sthitā

nāyakaḥ
21.5 maitreya [17622.79.a.]gaccha catuṣ-pathe balim upahara mātṛbhyaḥ [22848.67.a.4]

vidūṣakaḥ
21.6 ṇa me saddhā aṇṇo gacchadu [4.109.b.2]
21.6b na me śraddhā anyo gacchatu

nāyakaḥ
21.7 kim artham [834.309.b.7]

vidūṣakaḥ
21.8 mama buddhī ādaṃsa-maṇḍaḷa-gaā via chāā vāmesu dakkhiṇā dakkhiṇesu vāmā hoi [17622.79.a.2][4.109.b.3]
21.8b mama buddhir ādarśa-maṇḍala-gate^va cchāyā vāmeṣu dakṣiṇā dakṣiṇeṣu vāmā bhavati

nāyakaḥ
21.9 mūrkha yathā-vibhavenā^rcyatām [22848.67.a.5]
21.10 bhaktyā tuṣyanti daivatāni
21.11 tad gamyatām

vidūṣakaḥ
21.12 eāī ahaṃ kahaṃ gamissaṃ [4.109.b.4][834.309.b.8]
21.12b ekāky ahaṃ kathaṃ gamiṣyāmi

nāyakaḥ
21.13 radanike [17622.79.a.3]anugacchā^tra-bhavantam

radanikā
21.14 jaṃ bhaṭṭā āṇavedi
21.14b yad bhartā^jñāpayati

vidūṣakaḥ
21.15 bhodi dīvaṃ ahaṃ ṇaissaṃ [22848.67.a.6][4.109.b.5]
21.15b bhavati dīpam ahaṃ neṣyāmi

nāyakaḥ
21.16 yathā bhavān manyate tathā^stu [17622.79.a.4]

vidūṣakaḥ
21.17 dīpaṃ gṛhītvā

21.18 bho radaṇie avāvuda pakkha-duvāḷaṃ
21.18b bho radanike apāvṛṇu pakṣa-dvāram

radanikā
21.19 taha
21.19b tathā

21.20 nāṭyena dvāram apāvṛṇoti [4.109.b.9]


21.21 gaṇikā vastrā^ntena dīpaṃ nirvāpayati [17622.79.a.5][22848.67.a.7]

vidūṣakaḥ
21.22 avihā avihā
21.22b avihā^vihā

nāyakaḥ
21.23 vayasya kim etat

vidūṣakaḥ
21.24 avāvuda-pakkha-duvāra-piṇḍī-kida-ppaviṭṭheṇa rāa-magga-saṅkiṇṇeṇa vādeṇa sahasā ṇiggacchantassa mama hatthe ṇivāvudo dīvo [17622.79.a.6][22848.67.a.8][4.109.b.7][834.309.b.10]
21.24b apāvṛta-pakṣa-dvāra-piṇḍī-kṛta-praviṣṭena rāja-mārga-saṅkīrṇena vātena sahasā nirgacchato mama haste nirvāpito dīpaḥ

nāyakaḥ
21.25 mūrkha dhik tvām [4.109.b.8]

vidūṣakaḥ
21.26 appaṃ khu me avaraddhaṃ
21.27 radaṇie gaccha caup-pahe maṃ paḍivāḷehi [17622.79.a.7]
21.28 jāva ahaṃ vi abbhantara-caus-sāḷādo dīvaṃ [4.111.a.]gahṇia āacchāmi
21.26b alpaṃ khalu me 'parāddham
21.27b radanike gaccha catuṣ-pathe māṃ pratipālaya
21.28b yāvad aham apy abhyantara-catuḥ-śālād dīpam gṛhītvā^gacchāmi [22848.67.a.9]

21.29 niṣkrāntaḥ

ceṭī
21.30 ayya taha
21.30b ārya tathā

21.31 parikrāmati [17622.79.a.8]

gaṇikā
21.32 diṭṭhiā [834.311.a.]mama ppavesa-ṇimittaṃ avāvudaṃ pakkha-duvāḷaṃ [4.111.a.2]
21.33 aḷaṃ cāritta-bhaeṇa
21.34 jāva pavisāmi
21.32b diṣṭyā mama praveśa-nimittam apāvṛtaṃ pakṣa-dvāram
21.33b alaṃ cāritra-bhayena
21.34b yāvat praviśāmi

21.35 abhyantaraṃ praviśya tiṣṭhati [17622.79.b.]

viṭaḥ
21.36 vilokyā^tmagatam [22848.67.a.10][4.111.a.3]

21.37 bhavanān nirgatya -cid iyam āgacchati
21.38 bhavatu anayā varākaṃ vañcayāmi

21.39 prakāśam [834.311.a.2]

21.40 surabhi-snāna-dhūpā^nuviddha iva gandhaḥ [4.111.a.4]

śakāraḥ
21.41 [17622.79.b.2]āma bhāve śuṇāmi gandhaṃ śavaṇehiṃ [22848.67.b.]
21.42 andhaāḷa-pūḷidehiṃ ṇāśā-puḍehiṃ śuṭṭhu ṇa pekkhāmi [4.111.a.5]
21.41b āma bhāva śṛṇomi gandhaṃ śravaṇābhyām
21.42b andhakāra-pūritābhyāṃ nāsā-puṭābhyāṃ suṣṭhu na paśyāmi

viṭaḥ
21.43 tiṣṭha tiṣṭha
21.44 kva yāsyasi

21.45 ceṭīṃ gṛhṇāti

21.46 ceṭī sa-bhayaṃ bhūmau patitā

śakāraḥ
21.47 [17622.79.b.3]gahṇa bhāve gahṇa [4.111.a.6][834.311.a.3]
21.47b gṛhāṇa bhāva gṛhāṇa

viṭaḥ

22
eṣā hi vayaso darpāt kula-putrā^vamāninī [22848.67.b.2]
keśeṣu kusuma-nyāsaiḥ sevitavyeṣu dharṣitā [17622.79.b.4][4.111.a.7]

śakāraḥ
22.1 bhāve kiṃ gahīdā
22.1b bhāva kiṃ gṛhītā

viṭaḥ
22.2 atha kim
22.3 eṣā gandhā^nusāreṇa gṛhītā

śakāraḥ
22.4 dāśīe-puttīe śīśaṃ dāva chindia paccā māḷaiśśaṃ [22848.67.b.3][4.111.a.8][834.311.a.4]
22.4b dāsyāḥ-putryāḥ śīrṣaṃ tāvac chittvā paścān mārayiṣyāmi

viṭaḥ
22.5 gṛhyatāṃ tāvat

śakāraḥ
22.6 ceṭīṃ gṛhītvā

23
eśā hi vāśū śiḷaśi ggahīdā keśeśu vāḷeśu śiḷo-ḷuheśu [17622.79.b.5][4.111.b.]
kūjāhi kandāhi ḷavāhi vāttaṃ mahe^śśaḷaṃ śaṅkaḷam iśśaḷaṃ [834.311.a.5]
23b
eṣā hi vāsūḥ śirasi gṛhītā keśeṣu vāleṣu śiro-ruheṣu
kūja kranda lapa vārtaṃ mahe^śvaraṃ śaṅkaram īśvaraṃ


23.1 ceṭīṃ balād ākarṣati [22848.67.b.4]

ceṭī
23.2 kiṃ ayya-missehi vavasidaṃ [17622.79.b.6]
23.2b kim ārya-miśrair vyavasitam

śakāraḥ
23.3 [4.111.b.2]bhāve jāṇāmi śaḷa-yogeṇa ṇa hoi vaśañcaśeṇiā
23.3b bhāva jānāmi svara-yogena na bhavati vasantasenā

viṭaḥ
23.4 na moktavyā
23.5 vasantasenai^vai^ṣā [17622.79.b.7][4.111.b.3][834.311.a.6]

24
eṣā raṅga-praveśena kalānāṃ cai^va śikṣayā [22848.67.b.5]
svarā^ntareṇa dakṣā hi vyāhartuṃ tan na mucyatām


24.1 praviśya

vidūṣakaḥ
24.2 dīpaṃ gṛhītvā [17622.79.b.8][4.111.b.4]

24.3 rāa-magga-saṅkiṇṇeṇa sīa-suumāreṇa vādeṇa pade pade [22848.67.b.6][834.311.a.7]vikkhohiamāṇa-jaṇia-taraṅga-teḷḷa-puṇṇa-bhāaṇaṃ dīvaṃ kahaṃ vi rakkhia gahṇia āado 'hmi [4.111.b.5][17622.81.a.]
24.3b rāja-mārga-saṅkīrṇena śīta-sukumāreṇa vātena pade pade vikṣobhyamāṇa-janita-taraṅga-taila-pūrṇa-bhājanaṃ dīpaṃ katham api rakṣitvā gṛhītvā^gato 'smi

ceṭī
24.4 śakāraṃ pādena tāḍayantī ruditvā

24.5 ayya mettea ayaṃ paribhavo ādu avaḷevo [22848.67.b.7][4.111.b.6][834.311.a.8]
24.5b ārya maitreya ayaṃ paribhavo 'thavā^valepaḥ

vidūṣakaḥ
24.6 dāva dāva [17622.81.a.2]
24.6b tāvad tāvat

24.7 sa-khaḍgaṃ viṭaṃ śakāraṃ ca dṛṣṭvā śaṅkitas tiṣṭhati

viṭaḥ
24.8 [4.111.b.7]aye ārya-cārudattasya vayasyo maitreyaḥ khalv ayam
24.9 ne^yam api vasantasenā [17622.81.a.3][834.311.a.9]
24.10 mahā-brāhmaṇa anya-śaṅkayā khalv idam asmābhir anuṣṭhitaṃ na darpāt [22848.67.b.8][4.111.b.8]
24.11 paśyatu bhavān

25
a-kāmā hriyate 'smābhiḥ -cit svādhīna-yauvanā [17622.81.a.4]
bhraṣṭā [4.113.a.]śaṅkayā tasyāḥ prāpte^yaṃ śīla-vañcanā

śakāraḥ
25.1 avihā daḷidda-śatthavāha-puttaśśa cāḷudatta-vaḍuaśśa ceḍī khu iaṃ [17622.81.a.5][22848.67.b.9][834.311.a.10]ṇa hoi vaśañcaśeṇiā [4.113.a.2]
25.2 śāhu vaśañcaśeṇie śāhu
25.3 andhaāḷaṃ kaḷia antaḷā vañcide bhāve
25.4 ahake dāva vañcide kūḍa-kāvaḍa-śīḷae [22848.67.b.10][4.113.a.3]
25.5 śauvahā dukkhaḍe kaḍe [834.311.b.]
25.1b avihā daridra-sārthavāha-putrasya cārudatta-vaṭukasya ceṭī khalv iyaṃ na bhavati vasantasenā
25.2b sādhu vasantasene sādhu
25.3b andhakāraṃ kṛtvā^ntarā vañcito bhāvaḥ
25.4b ahaṃ tāvad vañcitaḥ kūṭa-kapaṭa-śīlayā
25.5b sarvathā duṣkaraṃ kṛtam

vidūṣakaḥ
25.6 dāva
25.7 ṇa juttam idaṃ
25.6b tāvat
25.7b na yuktam idam

viṭaḥ
25.8 bho mahā-brāhmaṇa ayam anunaya-sarvasvam añjaliḥ [17622.81.a.7][4.113.a.4]

vidūṣakaḥ
25.9 bhodu bhodu
25.10 aṇ-avaraddho bhavaṃ
25.11 aṇuṇīdo ahaṃ evva ettha avaraddho [22848.69.a.]
25.9b bhavatu bhavatu
25.10b an-aparāddho bhavān
25.11b anunīto 'ham evā^trā^parāddhaḥ

śakāraḥ
25.12 bhāve diḍhaṃ khu bhāāśi taṃ daḷidda-śatthavāha-puttaṃ cāḷudatta-vaḍuaṃ [4.113.a.5][834.311.b.2]
25.12b bhāva dṛḍhaṃ khalu bibheṣi taṃ daridra-sārthavāha-putraṃ cārudatta-vaṭukam

viṭaḥ
25.13 satyaṃ bhīto 'smi [17622.81.a.8]

śakāraḥ
25.14 kiśśa bhāve kiśśa
25.14b kasmād bhāva kasmāt

viṭaḥ
25.15 tasya guṇebhyaḥ
25.16 paśyatu bhavān

26
sa mad-vidhānāṃ praṇayaiḥ kṛśī-kṛto [22848.69.a.2][4.113.a.6]
na tasya kaś-cid vibhavair a-maṇḍitaḥ [17622.81.b.]
nidāgha-saṃśuṣka iva hrado mahān
nṛṇāṃ tu tṛṣṇām apanīya śuṣyati [4.113.a.7][834.311.b.3]

26.1 mahā-brāhmaṇa ayam arthaḥ sārthavāha-putrasya na kathayitavyaḥ


26.2 niṣkrānto viṭaḥ [17622.81.b.2][22848.69.a.3]

śakāraḥ
26.3 māḷiśa vaḍua [4.113.a.8]māḷiśa bhaṇehi taṃ daḷidda-śatthavāha-puttaṃ cāḷudatta-vaḍuaṃ mama vaaṇeṇa ḷāa-śāḷe śaṇṭhāṇe śa-vaṭṭeṇa [17622.81.b.3][4.113.b.][834.311.b.4]śīśeṇa aṇuvandya bhaṇādi ṇāḍaa-itthiā [22848.69.a.4]vaśañcaśeṇiā ṇāma gaṇikā-dāriā śuvaṇṇa-vaṇṇā duvehi ammehi [17622.81.b.4][4.113.b.2]baḷa-kkāreṇa ṇīamāṇā mahanteṇa śuvaṇṇā^ḷaṅkāreṇa tava gehaṃ paviṭṭhā [834.311.b.5]
26.4 śā śuve ṇiyyāaidavvā [22848.69.a.5]
26.5 dāva tava a mama a dāḷuṇo khoho hodi tti [17622.81.b.5][4.113.b.3]
26.6 vaḍua māḷiśa idaṃ ca bhaṇāhi dāśīe-putta vārāvada-gaḷa-ppaviṭṭaṃ via mūḷa-kandaṃ śīśa-kavāḷaṃ maḍamaḍāiśśaṃ [17622.81.b.6][22848.69.a.6][4.113.b.4][834.311.b.6]
26.7 khu kavāḍa-śampuḍa-ppaviṭṭhaṃ via pakka-kavitthaṃ śīśaṃ de cuṇṇa-cuṇṇaṃ maḍamaḍāiśśaṃ ti [17622.81.b.7][4.113.b.5]
26.3b māriṣa vaṭuka māriṣa bhaṇa taṃ daridra-sārthavāha-putraṃ cārudatta-vaṭukaṃ mama vacanena rāja-syālaḥ saṃsthānakaḥ sa-paṭṭena śīrṣeṇā^nuvandya bhaṇati nāṭaka-strī vasantasenā nāma gaṇikā-dārikā suvarṇa-varṇā dvābhyām āvābhyāṃ balāt-kāreṇa nīyamānā mahatā suvarṇā^laṅkāreṇa tava gehaṃ praviṣṭā
26.4b śvo niryātayitavyā
26.5b tāvat tava ca mama ca dāruṇaḥ kṣobho bhavatī^ti
26.6b vaṭuka māriṣa idaṃ ca bhaṇa dāsyāḥ-putra pārāvata-gala-praviṣṭam iva mūla-kandaṃ śīrṣa-kapālaṃ maḍamaḍāyayiṣyāmi
26.7b khalu kavāṭa-sampuṭa-praviṣṭam iva pakva-kapitthaṃ śīrṣaṃ te cūrṇa-cūrṇaṃ maḍamaḍāyayiṣyāmī^ti

vidūṣakaḥ
26.8 bho taha
26.8b hoḥ tathā

26.9 śakāraṃ dīpeno^dvejayati

śakāraḥ
26.10 sarvato vilokya [834.311.b.7]

26.11 kahiṃ bhāve [22848.69.a.7]
26.12 gade bhāve
26.13 avihā bhāve
26.11b kva bhāvaḥ
26.12b gato bhāvaḥ
26.13b avihā bhāva


26.14 niṣkrāntaḥ śakāraḥ

vidūṣakaḥ
26.15 kidaṃ deva-kayyaṃ ti tatta-hodo ṇivedaissāmo [17622.81.b.8][4.113.b.6]
26.16 bhodi avaṇīadu de hiaa-maṇṇū
26.17 aaṃ vuttanto abbhantaraṃ ṇa pesidavvo [4.113.b.7]
26.15b kṛtaṃ deva-kāryam iti tatra-bhavato nivedayiṣyāvaḥ
26.16b bhavati apanīyatāṃ te hṛdaya-manyuḥ
26.17b ayaṃ vṛttānto 'bhyantaraṃ na preṣayitavyaḥ

ceṭī
26.18 ayya radaṇiā khu ahaṃ
26.18b ārya radanikā khalv aham

vidūṣakaḥ
26.19 ehi gacchāmo [17622.83.a.]
26.19b ehi gacchāvaḥ


26.20 ubhau parikrāmataḥ

nāyakaḥ
26.21 bhadre kṛtaṃ deva-kāryam

gaṇikā
26.22 ātmagatam

26.23 parijaṇa tti maṃ saddāvedi [4.113.b.8]
26.24 bhodu rakkhidā 'hmi
26.23b parijana iti māṃ śabdāpayati
26.24b bhavatu rakṣitā^smi

nāyakaḥ
26.25 mārutā^bhilāṣī pradoṣaḥ [22848.69.a.8]
26.26 tad gṛhyatāṃ prāvārakam

gaṇikā
26.27 prāvārakaṃ gṛhītvā sa-harṣam [4.115.a.]

26.28 aṇ-udāsīṇaṃ jovaṇaṃ se paḍavāsa-gandho sūedi
26.28b an-udāsīnaṃ yauvanam asya paṭavāsa-gandhaḥ sūcayati

nāyakaḥ
26.29 radanike praveśyatām abhyantara-catuḥ-śālam [22848.69.a.9][4.115.a.2]

gaṇikā
26.30 ātmagatam

26.31 abhāiṇī ahaṃ abbhantara-ppavesassa
26.31b abhāginy aham abhyantara-praveśasya

nāyakaḥ
26.32 kim idānīṃ na praviśasi

gaṇikā
26.33 idāṇiṃ ahaṃ kiṃ bhaṇissaṃ [4.115.a.3]
26.33b idānīm ahaṃ kiṃ bhaṇiṣyāmi

nāyakaḥ
26.34 radanike kiṃ vilambase [22848.69.a.10]


26.35 radanikāvidūṣakāv upasṛtya

ceṭī
26.36 bhaṭṭi-dāraa ia 'hmi
26.36b bhartṛ-dāraka iyam asmi

nāyakaḥ
26.37 [17622.83.a.2]iyam idānīṃ

27
a-vijñāta-prayuktena dharṣitā mama vāsasā [4.115.a.4]
saṃvṛtā śarad-abhreṇa candra-lekhe^va śobhate [22848.69.b.]

gaṇikā
27.1 ātma-gatam [17622.83.a.3]

27.2 dīvā^ḷoa-sūida-rūvo so evva dāṇi eso [4.115.a.5]jassa kide ahaṃ ṇissāsa-matta-ḷakkhidaṃ sarīraṃ uvvahāmi [17622.83.a.4][834.311.b.8]
27.2b dīpā^loka-sūcita-rūpaḥ sa eve^dānīm eṣaḥ yasya kṛte 'haṃ niḥśvāsa-mātra-rakṣitaṃ śarīram udvahāmi

vidūṣakaḥ
27.3 bho cārudatta rāa-sāḷo saṇṭhāṇo [22848.69.b.2][4.115.a.6]sa-vaṭṭeṇa sīseṇa aṇuvandia viṇṇavedi ṇāḍaa-itthiā vasantaseṇiā ṇāma gaṇiā-dāriā [17622.83.a.5][4.115.a.7]ahmehi baḷak-kāreṇa ṇīamāṇā [834.311.b.9]mahanteṇa suvaṇṇā^ḷaṅkāreṇa tuhmāṇaṃ gehaṃ paviṭṭhā [17622.83.a.6][22848.69.b.3]
27.4 suve ṇiyyāaidavva tti
27.3b bhoḥ cārudatta rāja-syālaḥ saṃsthānaḥ sa-paṭṭena śīrṣeṇā^nuvandya vijñāpayati nāṭaka-strī vasantasenā nāma gaṇikā-dārikā^smābhir balāt-kāreṇa nīyamānā mahatā suvarṇā^laṅkāreṇa yuṣmākaṃ gehaṃ praviṣṭā
27.4b śvo niryātayitavye^ti

gaṇikā
27.5 [4.115.a.8]haṃ baḷak-kāreṇa ṇīamāṇa tti ṇaṃ bhaṇādi
27.6 bhodu aaṃ patta-kāḷo
27.5b haṃ balāt-kāreṇa nīyamāne^ti nanu bhaṇati
27.6b bhavatu ayaṃ prāpta-kālaḥ

27.7 prakāśam

27.8 ayya saraṇā^gadā 'hmi [17622.83.a.7][834.311.b.10]
27.8b ārya śaraṇā^gatā^smi

nāyakaḥ
27.9 na bhetavyaṃ na bhetavyam [22848.69.b.4]
27.10 kiṃ vasantasenai^ṣā [4.115.b.]

vidūṣakaḥ
27.11 avihā vasantaseṇā
27.11b avihā vasantasenā

27.12 apavārya

27.13 bho cārudatta vasantaseṇā khu iaṃ [17622.83.a.8] bhavadā kāma-devā^ṇuāṇa-ppahudi [22848.69.b.5]ṇaaṇa-matta-saṃtthudā [834.313.a.][4.115.b.2]saṇṇihida-maṇo-bhaveṇa hiaeṇa uvvahīadi [17622.83.b.]
27.14 pekkhadu iāṃ
27.13b bhoḥ cārudatta vasantasenā khalv iyaṃ bhavatā kāma-devā^nuyāna-prabhṛti nayana-mātra-saṃstutā sannihita-mano-bhavena hṛdayeno duhyate
27.14b tat paśyatv imām

nāyakaḥ
27.15 vayasya paśyāmy enāṃ

28
yatra me patitaḥ kāmaḥ kṣīṇe vibhava-sañcaye [22848.69.b.6][4.115.b.3]
roṣaḥ ku-puruṣasye^va svā^ṅgeṣv evā^vasīdati [17622.83.b.2][834.313.a.2]

gaṇikā
28.1 a-diṇṇa-bhūmi-ppavesa-padharisaṇeṇa avaraddhā ahaṃ ayyaṃ sīseṇa pasādemi [4.115.b.4]
28.1b a-datta-bhūmi-praveśa-pradharṣaṇenā^parāddhā^ham āryaṃ śīrṣeṇa prasādayāmi

nāyakaḥ
28.2 yady evam [22848.69.b.7]aham api tāvad a-vijñāta-prayuktena preṣya-samudācāreṇa ^parādho bhavatīṃ prasādayāmi [17622.83.b.3][4.115.b.5][834.313.a.3]

vidūṣakaḥ
28.3 bho vivahantā iva saaḍiaṃ duv-viṇīda-baḷīvaddā aṇṇoṇṇaṃ saṅkiḷesanti [17622.83.b.4][22848.69.b.8]
28.4 ahaṃ dāṇi kaṃ pasādemi
28.5 bhodu dāṇi radaṇiaṃ pasādemi [4.115.b.6]
28.6 radaṇie pasīdadu pasīdadu hodī [834.313.a.4]
28.3b bhoḥ vivahantāv iva śakaṭikāṃ dur-vinīta-balīvardāv anyonyaṃ kleśayataḥ
28.4b aham idānīṃ kaṃ prasādayāmi
28.5b bhavatu idānīṃ radanikāṃ prasādayāmi
28.6b radanike prasīdatu prasīdatu bhavatī

nāyakaḥ
28.7 bhavati paravān asmi [17622.83.b.5]
28.8 kim anutiṣṭhati snehaḥ

gaṇikā
28.9 ātma-gatam

28.10 mahuraṃ khu icchidavvaṃ [22848.69.b.9]
28.11 a-dakkhiṇaṃ khu paṭhama-daṃsaṇe jaicchā^gadāe iha vasiduṃ [17622.83.b.6][4.115.b.7]
28.12 evaṃ karissaṃ
28.10b madhuraṃ khalv eṣṭavyam
28.11b a-dakṣiṇaṃ khalu prathama-darśane yadṛcchā^gataye^ha vastum
28.12b tad evaṃ kariṣyāmi

28.13 prakāśam [834.313.a.5]

28.14 jai me ayyo pasaṇṇo aaṃ me aḷaṅkāro iha evva ciṭṭhadu [4.115.b.8]
28.15 aḷaṅkāra-ṇimittaṃ pāvā maṃ aṇusaranti [17622.83.b.7][22848.69.b.10]
28.16 ahaṃ pi ayyeṇa rakkhidā gehaṃ gantum icchāmi
28.14b yadi me āryaḥ prasannaḥ ayaṃ me 'laṅkāra ihai^va tiṣṭhatu
28.15b alaṅkāra-nimittaṃ pāpā mām anusaranti
28.16b aham apy āryeṇa rakṣitā gehaṃ gantum icchāmi

nāyakaḥ
28.17 [4.117.a.]anvartham upadiśati [834.313.a.6]
28.18 maitreya gṛhyatām

vidūṣakaḥ
28.19 [22848.71.a.]ṇa me saddhā
28.19b na me śraddhā

nāyakaḥ
28.20 mūrkha gṛhyatām

vidūṣakaḥ
28.21 jaṃ bhavaṃ āṇavedi
28.22 āṇedu bhodī
28.21b yad bhavān ājñāpayati
28.22b ānayatu bhavatī


28.23 gaṇikā vimucyā^laṅkāraṃ prayacchati [17622.83.b.8][4.117.a.2]

vidūṣakaḥ
28.24 gṛhītvā

28.25 radaṇie [22848.71.a.2][834.313.a.7]gahṇa edaṃ suvaṇṇā^laṅkāraṃ tuvaṃ [4.117.a.3]
28.26 saṭṭhīe sattamīe a dhārehi
28.27 ahaṃ aṭṭhamīe aṇ-addhāe dhāraissaṃ
28.25b radanike gṛhāṇai^taṃ suvarṇā^laṅkāraṃ tvam
28.26b ṣaṣṭyāṃ saptamyāṃ ca dhāraya
28.27b aham aṣṭamyām an-adhyāye dhārayiṣyāmi

ceṭī
28.28 vihasya

28.29 [17622.85.a.]satthaṃ vakkhāṇaantassa bhaṭṭi-puttassa tadāṇiṃ avasaro hodi [22848.71.a.3][834.313.a.8]
28.30 āṇedu ayyo
28.29b śāstraṃ vyācakṣāṇasya bhartṛ-putrasya tadānīm avasaro bhavati
28.30b ānayatv āryaḥ

28.31 [4.117.a.4]gṛhītvā niṣkrāntā

nāyakaḥ
28.32 ko 'tra bho dīpikā tāvat [17622.85.a.2]

vidūṣakaḥ
28.33 bhoḥ dīviā gaṇikā via ṇissiṇehā saṃvuttā [4.117.a.5][834.313.a.9]
28.33b bhoḥ dīpikā gaṇike^va niḥsnehā saṃvṛttā

nāyakaḥ
28.34 kṛtaṃ dīpikayā

28.35 vilokya

28.36 udito bhagavān sarva-jana-sāmānya-pradīpaś candraḥ [22848.71.a.4][834.313.a.10]
28.37 ataḥ khalu

29
udayati hi śaśāṅkaḥ klinna-kharjūra-pāṇḍur [4.117.a.6]
yuvati-jana-sahāyo rāja-mārga-pradīpaḥ
timira-nicaya-madhye raśmayo yasya gaurā [17622.85.a.4][22848.71.a.5]
hṛta-jala iva paṅke kṣīra-dhārāḥ patanti [17622.85.a.5][4.117.a.7]

29.1 bhavati rāja-mārge niṣkramaṇaḥ kriyatām
29.2 sakhe anugacchā^trabhavatīm

vidūṣakaḥ
29.3 jaṃ bhavaṃ āṇavedi [834.313.b.][4.117.a.8]
29.4 edu edu bhodī [22848.71.a.6]
29.3b yad bhavān ājñāpayati
29.4b etv etu bhavatī


29.5 niṣkrāntāḥ sarve

prathamo 'ṅkaḥ





















©2004-07 Bhasa-Projekt Universität Würzburg
Matthias Ahlborn