[Home]

bālacaritam

atha tṛtīyo 'ṅkaḥ


0.1 tataḥ praviśati vṛddhagopālakaḥ

vṛddhagopālakaḥ
0.2 bho meghadiṇṇa kkhu vaṣabhadia kkhu kambhadia kkhu ghoṣadiṇṇa kkhu pakāḷetha pakāḷetha godhaṇaṃ
0.3 edeṣṣiṃ kundāvaṇe pakāmaṃ pāṇīaṃ pādūṇaṃ humbhāravaṃ karanto āantu godhaṇaṃ
0.4 eṣo ṇikkamia parighaṭṭia-vammīa-mūḷo bhujaṅgehi kuvaṇṇehiṃ ṇīḷ-uppaḷā-dāmehi ṣiṃga-ḷaggehi via vaṣabho ṣobhadi
0.5 aṇṇo vi eṣo vaṣabho uśida-ppaśāria-puccho ṇikuñcia-jāṇū ṣaṣī^va dhavaḷa-'ṅgo agga-viṣāṇehi mahīṃ ukkhivanto via ṣobhadi
0.6 jāva dāṇi dāmaaṃ ṣaddāvemi
0.7 aḷe dāmaa bhaavadīṇaṃ ṣuthaḷe odāḷia ṣahavacchāṇaṃ tuvaṃ pi āaccha
0.2b bho meghadatta khalu vṛṣabhadatta khalu kumbhadatta khalu ghoṣadatta khalu prakālayata prakālayata godhanam
0.3b etasmin vṛndāvane prakāmaṃ pānīyaṃ pītvā humbhāravaṃ kurvad āyāti godhanam
0.4b eṣa niṣkramya parighaṭṭita-valmīka-mūlo bhujaṅgaiḥ kuvarṇaiḥ nīlo^tpala-dāmabhiḥ śṛṅga-lagnair iva vṛṣabhaḥ śobhate
0.5b anyo 'py eṣa vṛṣabha ucchrita-prasārita-puccho nikuñcita-jānuḥ śaśī^va dhavalā^ṅgo 'gra-viṣāṇābhyāṃ mahīm utkṣipann iva śobhate
0.6b yāvad idānīṃ dāmakaṃ śabdayāmi
0.7b are dāmaka bhagavatīḥ sustale 'vatārya sahavatsās tvam apy āgaccha


0.8 tataḥ praviśati dāmakaḥ

dāmakaḥ
0.9 aho mahantaṃ tiṇa-jāḷaṃ ṣāmiṇo ṇandagovaṣṣa
0.10 ṣuda-jaṇaṇa-diṇādo āḷahia ahiadaḷaṃ āṇandubbhudaṃ vaḍḍhai
0.11 bhodu iha ciṭṭhadu godhaṇaṃ jāva māduḷaṃ uvaṣappiṣṣaṃ
0.9b aho mahat-tṛṇa-jālaṃ svāmino nandagopasya
0.10b suta-janana-dinād ārabhyā^dhikataram ānandādbhutaṃ vardhate
0.11b bhavatu iha tiṣṭhatu godhanaṃ yāvan mātulam upasarpsyāmi

0.12 upasṛtya

0.13 māduḷa vandāmi
0.13b mātula vande

vṛddhagopālakaḥ
0.14 ṣantī hodu ṣantī hodu ahmāṇaṃ godhaṇaṣṣa a
0.14b śāntir bhavatu śāntir bhavatv asmākaṃ godhanasya ca

dāmakaḥ
0.15 māduḷa jada-ppahudi nandagova-putte paṣūde tada-ppahudi ahmāṇaṃ godhaṇaṃ vajjia-roaṃ ṣaṃvuttaṃ
0.16 ṣavvāṇaṃ gova-jaṇāṇaṃ pīdī vaḍḍhai
0.17 aṇṇaṃ ca khāde khāde mūḷāṇi phaḷāṇi guhme guhme
0.15b mātula yadā-prabhṛti nandagopa-putraḥ prasūtaḥ tadā-prabhṛty asmākaṃ godhanaṃ varjita-rogaṃ saṃvṛttam
0.16b sarveṣāṃ gopa-janānāṃ prītir vardhate
0.17b anyac ca khāte khāte mūlāni phalāni gulme gulme

vṛddhagopālakaḥ
0.18 aṇṇaṃ ca idaṃ acchaḷiaṃ
0.19 daṣaratta-ppaṣūde ṇandagova-vutte pūtaṇā ṇāma dāṇavī viṣa-ṣampūrida-tthaṇā ṇandagovīe rūvaṃ gahṇia āadā
0.20 tado tāe dāḷaaṃ gahṇia taṣṣa muhe tthaṇaṃ pakkhittaṃ
0.21 tado taṃ vijāṇia pāḍidā ṣā vi dāṇavī bhavia tatto evva mudā
0.22 tado māṣa-matte ṇandagova-vutte ṣaaḍo ṇāma dāṇavo ṣaaḍa-veṣaṃ gahṇia āado
0.23 taṃ pi jāṇia eka-pāda-ppahāreṇa cuṇṇī-kido ṣo vi dāṇavo bhavia tatto evva mudo
0.24 tado māṣa-parivutte nandagova-vutte ekaṣṣiṃ gehe gacchia khīraṃ pibai aṇṇaṣṣiṃ gehe gaccia dadhiṃ bhakkhai ekaṣṣiṃ gehe gacchia ṇavaṇīdaṃ giḷadi aṇṇaṣṣiṃ gehe gacchia pāasaṃ bhuñjai aparaṣṣiṃ gehe gacchia takka-ghaṭaṃ paḷoadi
0.25 tado ḷuṭṭhāhi gova-juvadīhi ṇandagovīe uttaṃ
0.26 tado ḷuṭṭhāe ṇandagovīe dāmaṃ gahṇia taṣṣa majjhe bandhia ṣeṣaṃ uḷūhaḷe bajjhaṃ
0.27 tado taṃ pi uḷūhaḷaṃ āghaṭṭaantaṃ pekkhia jamaḷajjuṇe ṇāma dāṇave ṇikkhitaṃ
0.28 tado duve ekkī-bhūde
0.29 tedhaṃ antaḷeṇa gacchanteṇa ṇandagopova-vutteṇa āghaṭṭaanteṇa ṣa-mūḷa-viḍavaṃ cuṇṇī-kide te vi dāṇave bhavia tatto evva mudo
0.30 tado gova-jaṇehi uttaṃ mahā-baḷa-paḷakkamo ajja-ppahudi bhaṭṭi-dāmodaḷo ṇāma hodu tti
0.31 tado āhāvaṇa-ppahāvaṇa-matte ṇandagova-vutte paḷaṃbo ṇāma dāṇavo ṇandagova-vesaṃ gahṇia āado
0.32 tado ṣaṅkaḷiṣaṇaṃ kaṇṭhe ṇikkhivia gacchantaṃ taṃ vijāṇia bhaṭṭiṇā ṣaṅkaḷiṣaṇeṇa taṣṣa dāṇavaṣṣa ṣīṣe muṭṭhi-ppahāro kido
0.33 teṇa ppahāreṇa ukkhitta-cakkhū ṣo vi dāṇavo bhavia tatto evva mudo
0.34 gova-jaṇehi parivudo tāḷa-haḷāṇi gahṇiduṃ tāḷa-vaṇaṃ gado
0.35 tahiṃ tāḷa-vaṇe dheṇuo ṇāma dāṇavo gaddabha-vesaṃ gahṇia āado
0.36 tado taṃ pi jāṇia bhaṭṭi-dāmodaḷeṇa taṣṣa vāma-pādaṃ gahṇia ukkhivia pādidāṇi tāḷa-phaḷāṇi
0.37 ṣo vi dāṇavo bhavia tatto evva mudo
0.38 tado kesī ṇāma dāṇavo tuḷaṅga-vesaṃ gahṇia āado
0.39 tado taṃ pi jāṇia bhaṭṭi-dāmodaḷeṇa taṣṣā muhe kopparo diṇṇo
0.40 tado teṇa duvī pāḍido tuḷaṅgo
0.41 ṣo vi dāṇavo bhavia tatto eva mudo
0.42 edāṇi aṇṇāṇi a kammāṇi kidāṇi bhaṭṭi-dāmodaḷeṇa
0.18b anyac ce^dam āścaryam
0.19b daśarātra-prasūte nandagopa-putre pūtanā nāma dānavī viṣa-sampūrita-stanā nandagopyā rūpaṃ gṛhītvā^gatā
0.20b tatas tayā dārakaṃ gṛhītvā tasya mukhe stanaḥ prakṣiptaḥ
0.21b tatas tāṃ vijñāya pātitā ^pi dānavī bhūtvā tata eva mṛtā
0.22b tato māsa-mātre nandagopa-putre śakaṭo nāma dānavaḥ śakaṭa-veṣaṃ gṛhītvā^gataḥ
0.23b tam api jñātvai^ka-pāda-prahāreṇa cūrṇī-kṛtaḥ so 'pi dānavo bhūtvā tata eva mṛtaḥ
0.24b tato māsa-parivṛtto nandagopa-putra ekasmin gehe gatvā kṣīraṃ pibati anyasmin gehe gatvā dadhi bhakṣayati ekasmin gehe gatvā navanītaṃ girati anyasmin gehe gatvā pāyasaṃ bhuṅkte aparasmin gehe gatvā takra-ghaṭaṃ pralokate
0.25b tato ruṣṭābhir gopa-yuvatibhir nandagopyai uktam
0.26b tato ruṣṭayā nandagopyā dāma gṛhītvā tasya madhye baddhvā śeṣam ulūkhale baddham
0.27b tatas tad apy ulūkhalam āghaṭṭayat prekṣya yamalārjunayor nāma dānavayor nikṣiptam
0.28b tato dvāv ekī-bhūtau
0.29b tayor antareṇa gacchatā nandagopa-putreṇā^ghaṭṭayatā sa-mūla-viṭapaṃ cūrṇī-kṛtau tāv api dānavau bhūtvā tata eva mṛtau
0.30b tato gopa-janair uktaṃ mahā-bala-parākramo 'dya-prabhṛti bhartṛ-dāmodaro nāma bhavatu iti
0.31b tata ādhāvana-pradhāvana-mātre nandagopa-putre pralambo nāma dānavo nandagopa-veṣaṃ gṛhītvā^gataḥ
0.32b tataḥ saṃkarṣaṇaṃ kaṇṭhe nikṣipya gacchantaṃ taṃ vijñāya bhartrā saṃkarṣaṇena tasya dānavasya śīrṣe muṣṭi-prahāraḥ kṛtaḥ
0.33b tena prahāreṇo^tkṣipta-cakṣuḥ so 'pi dānavo bhūtvā tata eva mṛtaḥ
0.34b gopa-janaiḥ parivṛtas tāla-phalāni grahītuṃ tāla-vanaṃ gataḥ
0.35b tatra tāla-vane dhenuko nāma dānavo gardabha-veṣaṃ gṛhītvā^gataḥ
0.36b tatas tam api jñātvā bhartṛ-dāmodareṇa tasya vāma-pādaṃ gṛhītvo^tkṣipya pātitāni tāla-phalāni
0.37b so 'pi dānavo bhūtvā tata eva mṛtaḥ
0.38b tataḥ keśī nāma dānavaḥ turaṅga-veṣaṃ gṛhītvā^gataḥ
0.39b tatas tam api jñātvā bhartṛ-dāmodareṇa tasya mukhe kūrparo dattaḥ
0.40b tatas tena dvidhā pāṭitas turaṅgaḥ
0.41b so 'pi dānavo bhūtvā tata eva mṛtaḥ
0.42b etāny anyāni ca karmāṇi kṛtāni bhartṛ-dāmodareṇa

dāmakaḥ
0.43 māduḷa ṣavvaṃ dāva ciṭṭhadu
0.44 ajja bhaṭṭi-dāmodaḷo imaṣṣiṃ kundā-vaṇe gova-kaṇṇaāhi ṣaha haḷḷīṣaṣaaṃ ṇāma pakīḷiduṃ āacchadi
0.43b mātula sarvaṃ tāvat tiṣṭhatu
0.44b adya bhartṛ-dāmodaro 'smin vṛndā-vane gopa-kanyakābhiḥ saha illīsakaṃ nāma prakrīḍitum āgacchati

vṛddhagopālakaḥ
0.45 teṇa hi ṣavvehi gova-jaṇehi ṣaha bhaṭṭi-dāmodaḷaṣṣa haḷḷīṣaaṃ pekkhahma
0.45b tena hi sarvair gopa-janaiḥ saha bhartṛ-dāmodarasya hallīsakaṃ paśyāmaḥ

dāmakaḥ
0.46 jaṃ māduḷo āṇavedi
0.46b yad mātula ājñāpayati


0.47 niṣkrāntau

praveśakaḥ


0.48 praviśya

vṛddhagopālakaḥ

1
aṇ-udia-matte ṣuyye paṇamaha ṣavvā^daḷeṇa ṣīṣeṇa
ṇiccaṃ jaga-mādūṇaṃ goṇāṇaṃ amida-puṇṇāṇa
1b
an-udita-mātre sūrye praṇamata sarvā^dareṇa śīrṣeṇa
nityaṃ jagan-mātṝṇāṃ gavām amṛta-pūrṇānām

1.1 aho ahmāṇaṃ pakkaṇāṇaṃ ṣamiddhī
1.2 āḍova-ṣajjāo paḍaha-rūva-vesāo vāhaḷiduṃ gacchāmo
1.3 ahmāaṃ gova-kaṇṇaāo ghoṣaṣundaḷi vaṇamāḷe candaḷehe miakkhi āacchaha āacchaha ṣigghaṃ
1.1b aho asmākaṃ pakkaṇānāṃ samṛddhiḥ
1.2b āṭopa-sajjāḥ paṭaha-rūpa-veṣā vyāhartuṃ gacchāmaḥ
1.3b asmākaṃ gopa-kanyakāḥ ghoṣasundari vanamāle candrarekhe mṛgākṣi āgacchatā^gacchata śīghram


1.4 tataḥ praviśanti sarvāḥ

sarvāḥ
1.5 māduḷa vandāmo
1.5b mātula vandāmahe

vṛddhagopālakaḥ
1.6 dāḷiā eṣo bhaṭṭā dāmodaḷo go-kkhīra-paṇḍareṇa bhaṭṭiṇā ṣaṅkaḷiṣaṇeṇa ṣaha govāḷaehi a parivudo guhā-ṇikkhitto ṣiṃho via ido evva āacchadi
1.6b dārikāḥ eṣa bhartā dāmodaraḥ go-kṣīra-pāṇḍareṇa bhartrā saṅkarṣaṇena saha gopālakaiś ca parivṛtaḥ guhā-nikṣiptaḥ siṃha ive^ta evā^gacchati


1.7 tataḥ praviśati gopa-jana-parivṛto dāmodaraḥ saṅkarṣaṇaś ca

dāmodaraḥ
1.8 savismayam

1.9 aho prakṛtyā ramaṇīyānāṃ gopa-kanyakānāṃ veṣa-grahaṇa-viśeṣaḥ

2
etāḥ praphulta-kamalo^tpala-vaktra-netrā
gopāṅganāḥ kanaka-campaka-puṣpa-gaurāḥ
nānā-virāga-vasanā madhura-pralāpāḥ
krīḍanti vanya-kusumā^kula-keśa-hastāḥ

saṅkarṣaṇaḥ
2.1 ete gopa-dārakāḥ samāgatāḥ

3
raktair vesuka-ḍiṇḍimaiḥ pramuditāḥ kecin nadantaḥ sthitāḥ
kecit paṅka-ja-patra-netra-vadanāḥ krīḍanti nānā-vidham
ghoṣe jāgari ma guru-pramuditā humbhā ra śabdā^kule
vṛndāraṇya-gate samapramuditā gāyanti kecit sthitāḥ

vṛddhagopālakaḥ
3.1 āma bhaṭṭā ṣavvā ṣaṇṇaddhā āadā
3.1b āma bhartaḥ sarve sannaddhā āgatāḥ

dāmakaḥ
3.2 jedu bhaṭṭā
3.2b jayatu bhartā

saṅkarṣaṇaḥ
3.3 dāmaka sarve gopadārakāḥ samāgatāḥ

dāmakaḥ
3.4 ām bhaṭṭā ṣavve ṣaṇṇaddhā āadā
3.4b ām bhartaḥ sarve sannaddhā āgatāḥ

dāmodaraḥ
3.5 ghoṣasundari vanamāle candrarekhe mṛgākṣi ghoṣa-vāsasyā^nurūpo 'yaṃ hallīsaka-nṛtta-bandha upayujyatām

sarvāḥ
3.6 jaṃ bhaṭṭā āṇavedi
3.6b yad bhartā^jñāpayati

saṅkarṣaṇaḥ
3.7 dāmaka meghanāda vādyantāmātodyāni

ubhau
3.8 bhaṭṭā taha
3.8b bhartaḥ tathā

vṛddhagopālakaḥ
3.9 bhaṭṭā tuhme haḷḷīsaaṃ pakīḷanti
3.10 ahaṃ ettha kiṃ karomi
3.9b bhartaḥ yūyaṃ hallīsakaṃ prakrīḍatha
3.10b aham atra kiṃ karomi

dāmodaraḥ
3.11 prekṣako bhavān nanu

vṛddhagopālakaḥ
3.12 bhaṭṭā taha
3.12b bhartaḥ tathā


3.13 sarve nṛtyanti

vṛddhagopālakaḥ
3.14 ṣuṭṭhu īdaṃ
3.15 ṣuṭṭhu vāidaṃ
3.16 ṣuṭṭhu ṇaccidaṃ
3.17 jāva ahaṃ vi ṇaccemi
3.18 parissanto khu ahaṃ
3.14b suṣṭhu gītam
3.15b suṣṭhu vāditam
3.16b suṣṭhu nartitam
3.17b yāvad aham api nṛtyāmi
3.18b pariśrāntaḥ khalv aham


3.19 praviśya

gopālakaḥ
3.20 bhaṭṭā avakkamadu imādo desādo
3.20b bhartā apakrāmatv asmād deśād

dāmodaraḥ
3.21 dāmaka kim asi sambhrāntaḥ

gopālakaḥ
3.22 eṣo aḷiṭṭha-vaṣabho ṇāma dāṇavo piṇḍī-kida-ṇigghāda-rūvo bhūmi-daḷaṃ khura-puḍehi daḷanto jaṣṣa ghoṣo megha-rava tti ṣaṅkido jādo
3.22b eṣo 'riṣṭa-vṛṣabho nāma dānavaḥ piṇḍī-kṛta-nirghāta-rūpo bhūmi-talaṃ khura-puṭair dalan yasya ghoṣo megha-rava iti śaṅkito jātaḥ

dāmodaraḥ
3.23 evaṃ prāpto 'riṣṭa-rṣabhaḥ
3.24 imā no gopa-dārikā dārakāṃś ca gṛhītvai^tat parvata-śikharam āruhya durātmano mama ca yuddha-viśeṣaṃ paśyatv āryaḥ
3.25 aham asya darpa-praśamanaṃ karomi


3.26 saṅkarṣaṇas taiḥ saha niṣkrāntaḥ

dāmodaraḥ
3.27 eṣa eṣa durātmāriṣṭarṣabhaḥ

4
kṛtvā khurair bhūmi-talaṃ prabhinnaṃ
śṛṅgaiś ca kūlāni samākṣipaṃś ca
bhayā^rta-gopaiḥ prasamīkṣyamāṇo
nadan samādhāvati go-vṛṣe^ndraḥ


4.1 tataḥ praviśaty ariṣṭarṣabhaḥ

ariṣṭarṣabhaḥ
4.2 eṣa bhoḥ

5
śṛṅgā^gra-koṭi-kiraṇaiḥ kham ivā^likhaṃś ca
śatror vadhā^rtham upagamya vṛṣasya rūpam
bṛndāvane sa-lalitaṃ prati-garjamānam
ākramya śatrum aham adya sukhaṃ carāmi
6
huṅ-kāra-śabdena mame^ha ghoṣe
sravanti garbhā vanitā-janasya
khurā^gra-pātair likhitā^rdha-candrā
prakampate sa-druma-kānanā bhūḥ

6.1 kva nu khalu gato nandagopa-putraḥ
6.2 bho nandagopa-putra kvā^si

dāmodaraḥ
6.3 bho govṛṣādhama ita itaḥ
6.4 eṣa sthito 'smi

ariṣṭarṣabhaḥ
6.5 dṛṣṭvā

6.6 aho

7
sāravān khalv ayaṃ bālo yo māṃ dṛṣṭvā mahā-balam
ugra-rūpaṃ mahā-nādaṃ nai^va bhīto na vismitaḥ

dāmodaraḥ

8
kim etad bho bhayaṃ nāma bhavato 'dya mayā śrutam
bhītānām abhayaṃ dātuṃ samutpanno mahī-tale

ariṣṭarṣabhaḥ
8.1 bhoḥ bālas tvam
8.2 ataḥ khalu bhayaṃ na jānāsi

dāmodaraḥ
8.3 bho govṛṣādhama kiṃ bāla iti māṃ pradharṣayasi

9
kiṃ daṣṭaḥ kṛṣṇa-sarpeṇa bālena na nihanyate
bālena hi purā krauñcaḥ skandena nidhanaṃ gataḥ

9.1 bhavitavyam
10
apī^daṃ śṛṇu mūrkha tvaṃ kaṭhino^pala-sañcayaḥ
kiṃ na pallava-mātreṇa śailo vajreṇa pātitaḥ

ariṣṭarṣabhaḥ
10.1 bho nandagopa-putra kiṃ vyavasitam

dāmodaraḥ
10.2 tvāṃ nidhanam upanetum

ariṣṭarṣabhaḥ
10.3 samartho bhavān

dāmodaraḥ
10.4 kaḥ saṃśayaḥ

ariṣṭarṣabhaḥ
10.5 tena hi gṛhyatāṃ sva-jāti-sadṛśaṃ praharaṇam

dāmodaraḥ
10.6 praharaṇam iti
10.7 haṃ bhoḥ

11
giri-taṭa-kaṭhinā^ṃsāv eva bāhū mamai^tau
praharaṇam aparaṃ tu tvādṛśāṃ dur-balānām
atha mama bhuja-daṇḍaiḥ pīḍyamānaś ca śīghraṃ
yadi na patasi bhūmau ^smi dāmodaro 'ham

ariṣṭarṣabhaḥ
11.1 tena hi pravartatāṃ yuddham

dāmodaraḥ
11.2 bho govṛṣādham yadi te śaktir asti māṃ pādenai^kena sthitaṃ sthānāt kampaya

ariṣṭarṣabhaḥ
11.3 ko 'tra saṃśayaḥ

11.4 tathā kartuṃ ceṣṭayitvā mūrchitaḥ patati

dāmodaraḥ
11.5 bho govṛṣa samāśvasihi samāśvasihi
11.6 anena vīryeṇa bhavān garvitaḥ

ariṣṭarṣabhaḥ
11.7 āśvasya ātmagatam

11.8 aho duṣ-prasahyo 'yaṃ bālaḥ

12
rudro ^yaṃ bhavec chakro viṣṇur ^pi svayaṃ bhavet
amithyā khalu me tarkaḥ sa eva puruṣottamaḥ

12.1 ā
13
yatra yatra vayaṃ jātās tatra tatra trilokadhṛt
dānavānāṃ vadhā^rthāya sauvartta saṃvṛtto madhusūdanaḥ

13.1 bhavatu
13.2 viṣṇunā hatasyā^py a-kṣayo loko me bhaviṣyati
13.3 tasmād yuddhaṃ kariṣyāmi

13.4 prakāśam

13.5 bho nandagopa-putra punar api jāto me darpaḥ

dāmodaraḥ
13.6 ham
13.7 tiṣṭha tiṣṭhe^dānīm

14
kiṃ garjase bhu-jagato mama govṛṣendra
pāta-pravṛddha iva vārṣika-kāla-meghaḥ
ehi kṣi pāmi dharaṇī-talam abhyupehi
vajrā^hatas taṭa ivā^ñjana-parvatasya

14.1 tathā kṛtvā

14.2 eṣa eṣa dur-ātmā^riṣṭarṣabhaḥ
15
visṛta-rudhira-dhārā-klinna-nāsā^sya-netraṃ
calita-kakuda-vālaḥ prasphurat-pāda-karṇaḥ
nipatati vigatā^tmā bhū-tale vajra-bhinno
girir iva śikharā^grair govṛṣo dānavendraḥ


15.1 praviśya

dāmakaḥ
15.2 jedu bhaṭṭā
15.3 eṣo bhaṭṭā ṣaṅkaḷiṣaṇo pavvadādo jamuṇāhaḷe kāḷio ṇāma mahāṇāo uṭṭhido tti ṣu ṇi a taṃ paḍigao
15.4 vāḷehi vāḷehi bhaṭṭā ṣaṅkaḷiṣaṇaṃ
15.2b jayatu bhartā
15.3b eṣa bhartā saṃkarṣaṇaḥ parvatād yamunā-hrade kāliyo nāma mahā-nāga utthita iti śrutvā taṃ pratigataḥ
15.4b vāraya vāraya bhartaḥ saṃkarṣaṇam

dāmodaraḥ
15.5 kāliyo nāma mayā^pi śrūyate sa-darpaḥ pannaga-patiḥ
15.6 bhavatv aham asya darpa-praśamanaṃ karomi

16
go-brāhmaṇā^dayas tena sujūṣyante kila prajāḥ
adya-prabhṛti śāntā^tmā niṣprabhaḥ sa bhaviṣyati


16.1 niṣkrāntau

tṛtīyo 'ṅkaḥ





















©2004-07 Bhasa-Projekt Universität Würzburg
Matthias Ahlborn