[Home]

bālacaritam

atha dvitīyo 'ṅkaḥ


0.1 tataḥ praviśanti caṇḍālayuvatayaḥ

sarvāḥ
0.2 āaccha bhaṭṭā āaccha
0.3 ahmāṇaṃ kaṇṇāṇaṃ tue saha vivāho hodu
0.2b āgaccha bhartaḥ āgaccha
0.3b asmākaṃ kanyānāṃ tvayā saha vivāho bhavatu


0.4 tataḥ praviśati rājā

rājā
0.5 bhoḥ kin nu khalv idam

1
yan medinī pracalitā patitā^gra-harmyā
santāra-naur iva vikīrṇa-maho^rmi-mālā
sevyaiḥ pradhāna-guṇa-karma-phalair nimittaiḥ
kiṃ ^grato vyasanam abhyudayo nu tan me

sarvāḥ
1.1 āaccha bhaṭṭā āaccha
1.2 ahmāṇaṃ kaṇṇaāṇaṃ tue saha vivāho hodu
1.1b āgaccha bhartaḥ āgaccha
1.2b asmākaṃ kanyakānāṃ tvayā saha vivāho bhavatu

rājā

2
yasmān na rakṣi-puruṣāḥ pracaranti kecid
yasmān na dīpaka-dharāḥ pramadāś caranti
tasmād imā mama gṛhaṃ samanupraviṣṭā
nīlo^tpalā^ñjana-nibhā bhayadāḥ śvapākyaḥ

sarvāḥ
2.1 āaccha bhaṭṭā āaccha
2.2 ahmāṇaṃ kaṇṇaāṇaṃ tue saha vivāho hodu
2.1b āgaccha bhartaḥ āgaccha
2.2b asmākaṃ kanyakānāṃ tvayā saha vivāho bhavatu

rājā
2.3 aho sṛṣṭāḥ khalv etāś caṇḍāla-yuvatayaḥ

3
krodhena naśyati sadā mama śatru-pakṣaḥ
sūryaḥ śaśī huta-vahaś ca vaśe sthitā me
yo 'haṃ yamasya ca yamo bhayado bhayasya
taṃ ^pavāda-vacanaiḥ paridharṣayanti

sarvāḥ
3.1 āaccha bhaṭṭā āaccha
3.1b āgaccha bhartaḥ āgaccha

rājā
3.2 ā avadhvaṃsāḥ
3.3 kathaṃ sahasai^va naṣṭāḥ
3.4 yāvad idānīm abhyantaram eva praviśāmi


3.5 tataḥ praviśati śāpaḥ

śāpaḥ
3.6 haṃ kve^dānīṃ praviśasi
3.7 idaṃ khalu mama gṛhaṃ saṃvṛttam

rājā

4
ko 'yaṃ viniṣpatati garbha-gṛhaṃ vigāhya
ulkāṃ pragṛhya sahasā^ñjana-rāśi-varṇaḥ
bhīmo^gra-daṃṣṭra-vadano hy ahi-piṅgalā^kṣaḥ
krodho maheśvara-mukhād iva gāṃ prapannaḥ

4.1 ko bhavān

śāpaḥ
4.2 kiṃ na jānīṣe mām
4.3 ahaṃ khalu madhūkasya ṛṣeḥ śāpo vajrabāhur nāma

5
śmaśāna-madhyād aham āgato 'smi
caṇḍāla-veṣeṇa virūpa-caṇḍam
kapāla-mālā^ti-vicitra-veṣaḥ
kamsasya rājño hṛdayaṃ praveṣṭum

kaṃsaḥ
5.1 a-sambhāvyam arthaṃ prārthayasi

6
sauvarṇa-kāntatara-kandara-kūṭa-kuñjaṃ
meruṃ na kampayati vāyasa-pakṣa-vātaḥ
hāsyo 'si bhoḥ sa-makara-kṣubhito^rmi-mālaṃ
pātuṃ ya icchasi karā^ñjalinā samudram

śāpaḥ
6.1 kāle jñāsyasi

rājā
6.2 haṃ kathaṃ sahasai^va naṣṭaḥ
6.3 yāvad aham api śayanam upagamya nayana-vyākṣepaṃ karomi

6.4 svapiti

śāpaḥ
6.5 aye prasuptaḥ
6.6 alakṣmi khalati kālarātri mahānidre piṅgalākṣi tadāgamyatām abhyantaraṃ praviśāmaḥ

sarvāḥ
6.7 evaṃ hodu
6.7b evaṃ bhavatu


6.8 praviśya

rājaśrīḥ
6.9 na khalu praveṣṭavyam

śāpaḥ
6.10 bhavatī

śrīḥ
6.11 kiṃ māṃ na jānīṣe
6.12 ahaṃ khalv asya lakṣmīḥ

śāpaḥ
6.13 evam
6.14 rājaśrīḥ apakrāmatu bhavatī
6.15 idaṃ khalu mama gṛhaṃ saṃvṛttam

śrīḥ
6.16 haṃ

7
laṅko^pamaṃ mama gṛhaṃ navicintya mūḍha
kasyā^śrayād viśasi mām avadhūya rātrau
kiṃ bhāṣitena bahunā na ca śakyam etad
draṣṭuṃ praveṣṭum iha te 'dya mayā^bhijuṣṭam

śāpaḥ
7.1 bhagavati padmālaye apakrāmatu kila kaṃsaśarīrāt
7.2 viṣṇur ājñāpayati

śrīḥ
7.3 kathaṃ viṣṇur ājñāpayatī^ti bhoḥ kaṣṭam

8
na ^haṃ cira-saṃvāsāt tyaktuṃ śaknomi pārthivam
balavān guṇ-asaṅgrāho dṛḍhaṃ tapati mām ayam

8.1 bhavatu
8.2 an-atikramaṇīyā viṣṇor ājñā
8.3 tasmād aham api viṣṇu-sakāśam eva yāsyāmi


8.4 niṣkrāntā

śāpaḥ
8.5 apakrāntā rājaśrīḥ
8.6 hante^dānīm idam asmākam āvāsaḥ saṃvṛttaḥ
8.7 alakṣmi khalati kālarātri mahānidre piṅgalākṣi abhyantaraṃ praviśya sva-jāti-sadṛśī krīḍā kriyatām

sarvāḥ
8.8 ajja-ppahudi avaṇīda-dhamma-cāritto hohi
8.8b adya-prabhṛty apanīta-dharma-cāritro bhava

śāpaḥ

9
pariṣvajāmi gāḍhaṃ tvāṃ nityā^'-dharma-parāyaṇam
prāpnomi muni-śāpas tvām a-cirān nāśam eṣyasi


9.1 antarhitaḥ


9.2 praviśya

pratihārī
9.3 jedu bhaṭṭā
9.3b jayatu bhartā

rājā
9.4 ha

pratihārī
9.5 bhaṭṭā jasodharā khu ahaṃ
9.5b bhartaḥ yaśodharā khalv aham

rājā
9.6 yaśodhare kiṃ tvayā mātaṅgī-jana-praveśo na dṛṣṭaḥ

pratihārī
9.7 haṃ mādaṅgi-jaṇa tti
9.8 ṇiccaṃ bhaṭṭi-pāda-mūḷe vattamāṇassa va jaṇassa iha ppaveso duḷḷaho kiṃ uṇa mādaṅgi-jaṇassa
9.7b haṃ mātaṅgī-jana iti
9.8b nityaṃ bhartṛ-pāda-mūle vartamānasyai^va janasye^ha praveśo durlabhaḥ kiṃ punar mātaṅgī-janasya

rājā
9.9 kiṃ svapno nu mayā^nubhūtaḥ
9.10 yaśodhare gaccha
9.11 bālākiḥ kāñcukīyaḥ praveśyatām

pratihārī
9.12 jaṃ bhaṭṭā āṇavedi
9.12b yad bhartā^jñāpayati


9.13 niśkrāntā


9.14 tataḥ praviśati kāñcukīyaḥ

kāñcukīyaḥ
9.15 jayatu mahārājaḥ

rājā
9.16 ārya bālāke praveṣṭavyau sāṃvatsarika-purohitau adya rātrau vāto^dbhrāma-bhūmi-kampo^lkā-pātā daivata-pramāc ca pratibhāsitāḥ kim artham iti

kāñcukīyaḥ
9.17 mahārāja sāṃvatsarika-purohitau vijñāpayataḥ

rājā
9.18 kim iti

kāñcukīyaḥ
9.19 śrūyatām

10
bhūtaṃ nabha-stala-nivāsi narendra nityaṃ
kāryā^ntareṇa nara-lokam iha prapannam
ākāśa-dundubhi-ravaiḥ samahī-prakampais
tasyai^ṣa janmani viśeṣa-karo vikāraḥ

rājā

11
kasmiñ jāte sa-śailendrā kampite^yaṃ vasundharā
jñāyatāṃ kasya putre^ti kiṃ janma-prayojanam

11.1 iti

kāñcukīyaḥ
11.2 yad ājñāpayati mahārājaḥ

11.3 niṣkramya praviśya

11.4 jayatu mahārājaḥ
11.5 anṛtaṃ ^bhihita-pūrvaṃ mayā
11.6 bhavato bhṛtya-varga-parivṛtāyā dhātrī haste dṛṣṭā

rājā
11.7 athavā brāhmaṇa-vacanam anṛtam api satyaṃ paśyāmi
11.8 gaccha vasudevas tāvad āhūyatām

kāñcukīyaḥ
11.9 yad ājñāpayati mahārājaḥ


11.10 niṣkrāntaḥ

rājā
11.11 dharma-śīlaḥ satya-vādī vasudevaḥ
11.12 atha tu mama samīpe 'nṛtaṃ na bravīti
11.13 bhavatu śroṣyāmas tāvat


11.14 tataḥ praviśati vasudevaḥ

vasudevaḥ

12
ṣaṇṇāṃ sutānāṃ samupetya nāśaṃ
vahann idaṃ śoka-kṛśaṃ śarīram
āhūyamāno 'karuṇena rājñā
gacchāmy ahaṃ bhṛtya ivā^svatantraḥ

12.1 bhoḥ evaṃ-vidhā loka-vṛttiḥ
13
smaratā^pi bhayaṃ rājā bhayaṃ na smaratāpi
ubhābhyām api gantavyo bhayād apy a-bhayād api

13.1 upasṛtya

13.2 śaurasenī-mātaḥ āsyate

rājā
13.3 yādavī-mātaḥ āsyatām

vasudevaḥ
13.4 bāḍham

13.5 upaviśya

13.6 śaurasenī-mātaḥ kim arthaṃ vayam āhūtāḥ

rājā
13.7 yādavī-mātaḥ prasūtavatī kila devakī

vasudevaḥ
13.8 atha kim prasūtavatī

rājā
13.9 kiṃ prasūtam

vasudevaḥ
13.10 ātmagatam

13.11 mayā^pi nāmā^nṛtaṃ vaktavyaṃ bhaviṣyati
13.12 athavā kumāra-rakṣaṇā^rtham anṛtam api satyaṃ paśyāmi
13.13 kim idānīṃ kariṣye
13.14 bhavatu dṛṣṭam

13.15 prakāśam

13.16 dārikā prasūtā tayā

rājā

14
dārikā kumāro hantavyaḥ sarvathā mayā
daivaṃ puruṣa-kāreṇa vañcayiṣyāmy ahaṃ dhruvam


14.1 praviśya

pratihārī
14.2 jedu bhaṭṭā
14.3 ahmāaṃ bhaṭṭiṇī viṇṇavedi dāria tti bāḷe tti a karīadu kiḷa mahā-rāeṇa aṇukkoso
14.2b jayatu bhartā
14.3b asmākaṃ bhaṭṭinī vijñāpayati dārike^ti bāle^ti ca kriyatāṃ kila mahā-rājenā^nukrośaḥ

vasudevaḥ
14.4 śaurasenī-mātaḥ kriyatāṃ tapasvinyā devakyā vākyam
14.5 dārikāsu strīṇām adhikataraḥ sneho bhavati

rājā
14.6 kiṃ bhavān smarati samayam

15
madhūkasya ṛṣeḥ śāpaṃ śrutvā me samayas tadā
devakyā dhāritān garbhān dāsyāmī^ti yathā kṛtaḥ

vasudevaḥ
15.1 samaya iti
15.2 eṣa na vyāharāmi

pratihārī
15.3 bhaṭṭā kiṃ tti ahmāaṃ bhaṭṭiṇīe ṇivedidavvaṃ
15.3b bhartaḥ kim ity asmākaṃ bhaṭṭinyai nivedayitavyam

rājā
15.4 yaśodhare ucyatāṃ devakyāḥ na yuktam idānīṃ nirbandham abhidhātum
15.5 anyat priyataraṃ kariṣyāmī^ti

pratihārī
15.6 jaṃ bhaṭṭā āṇavedi
15.6b yad bhartā^jñāpayati

rājā
15.7 yaśodhare evaṃ kriyatām

pratihārī
15.8 suhaṃ pavisadu kiḷa bhaṭṭā
15.8b sukhaṃ praviśatu kila bhartā

vasudevaḥ
15.9 viviktam icchatā mayā^pi nāma parāpatyaṃ nidhanam upanetavyaṃ bhavati
15.10 kin nu khalu kumāram evā^nīya prayacchāmi
15.11 athavā

16
dārike^yaṃ mṛtā pūrvaṃ punar eva samutthitā
asya bālasya māhātmyān nai^ṣā vadham avāpsyati

16.1 yāvad aham api devakīṃ samāśvāsayāmi


16.2 niṣkrāntaḥ

rājā
16.3 yaśodhare praveśyatāṃ dārikā

pratihārī
16.4 jaṃ bhaṭṭā āṇavedi
16.4b yad bhartā^jñāpayati


16.5 niṣkrāntā


16.6 tataḥ praviśati dārikāṃ gṛhītvā dhātrī rakṣi-puruṣāś ca

sarve
16.7 saṇiaṃ saṇiaṃ ayyā
16.8 idaṃ majjhama-duvāḷaṃ
16.9 pavisadu ayyā
16.7b śanaiḥ śanair āryā
16.8b idaṃ madhyama-dvāram
16.9b praviśatv āryā

dhātrī
16.10 praviśya

16.11 jedu bhaṭṭā
16.12 iaṃ dāriā ahmehi cira-ppahudi rakkhidā
16.11b jayatu bhartā
16.12b iyaṃ dārikā^smābhiś cirāt prabhṛti rakṣitā

rājā
16.13 aho rāja-darśanīye^yaṃ dārikā
16.14 mayā^pi nāma strī-vadhaḥ kartavyo bhavati

dhātrī
16.15 saṇiaṃ saṇiaṃ bhaṭṭā
16.15b śanaiḥ śanaiḥ bhartaḥ

rājā
16.16 iyaṃ kaṃsaśilā
16.17 yāvat sāhasam anuṣṭhāsyāmi

17
ayaṃ hi saptamo garbha ṛṣi-śāpa-balo^tthitaḥ
asmin nāśaṃ gate garbhe mama śāntir bhaviṣyati

17.1 gṛhītvā prahṛtya

17.2 aye
18
ekā^ṃśa-patito bhūmāv ekā^ṃśād divam unnataḥ
māṃ nihantum iho^dbhūtaḥ karaiḥ śastra-samujjvalaiḥ

18.1 aye iyam idānīṃ
19
tīkṣṇā^graṃ śūlam ālambya raudra-veṣeṇa jṛmbhate
vināśa-kāle samprāpte kāla-rātrir ivo^tthitā


19.1 tataḥ praviśati kārtyāyanī saparivārā

kārtyāyanī

20
sumbhaṃ nisumbhaṃ mahiṣaṃ ca hatvā
kṛtvā surān āhata-śatru-pakṣān
ahaṃ prasūtā vasudeva-vaṃśo
kārtyāyanī kaṃsa-kula-kṣayāya

kuṇḍodaraḥ

21
kuṇḍodaro 'ham a-jito raṇa-caṇḍa-karmā
devyāḥ prasūti-janito^gra-mahā-ninādaḥ
śīghraṃ prayāmi gaganādavanīṃ viśālāṃ
dṛptāñ jighāṃsur a-surān ati-vīrya-darpān

śūlaḥ

22
śūlo 'smi bhūtam iha bhūmi-tale prapanno
devyāḥ prasāda-janito^jjvala-cāru-veṣaḥ
kaṃsaṃ nihatya samare parikarṣayāmi
taṃ pādapaṃ jala-nidher iva kārttikeyaḥ

nīlaḥ

23
ahaṃ hi nīlaḥ kalahasya kartā
saṅgrāma-śūro naparāṅmukhaś ca
nihanmi kaṃsaṃ yudhi durvinītaṃ
krauñcaṃ yathā śakti-dharaḥ prakṛṣṭaḥ

manojavaḥ

24
manojavo māruta-tulya-vego
devyās tu kāryā^rtham iho^payātaḥ
karomi saṅgrāma-śiraḥsu daityān
vahnir nalānāṃ nilayaṃ yathai^va

kārtyāyanī
24.1 kuṇḍodara śaṅkukarṇa mahānīla manojava tadāgamyatām
24.2 bhagavato viṣṇor bāla-caritam anubhavituṃ gopālaka-veṣa-pracchannā ghoṣam evā^vatariṣyāmaḥ

sarve
24.3 yad ājñāpayati bhagavatī


24.4 niṣkrāntā saparivārā kārtyāyanī

rājā
24.5 aye prabhātā rajanī

25
ataḥ praviśya śānty-arthaṃ śānti-karmo^citaṃ gṛham
karomi vipulāṃ śāntiṃ mama śāntir bhaviṣyati


25.1 niśkrāntāḥ sarve

dvitīyo 'ṅkaḥ





















©2004-07 Bhasa-Projekt Universität Würzburg
Matthias Ahlborn