[Home]

abhijñānaśakuntalam

pañcamo ṅkaḥ


0.1 tataḥ praviśaty āsana-stho rājā vidūṣakaś ca

vidūṣakaḥ
0.2 karṇaṃ dattvā

0.3 bho bho vaassa saṃgīda-sāl-antare avadhāṇaṃ dehi
0.4 kala-visuddhāe gīdīe sara-saṃjoo suṇīadi
0.5 jāṇe
0.6 tatthabhodī haṃsavadiā vaṇṇa-pariaaṃ karedi tti

rājā
0.7 tūṣṇīṃ bhava
0.8 yāvad ākarṇayāmi

ākāśe gīyate

1
ahiṇava-mahu-loluvo tumaṃ
taha paricumbia cūa-mañjariṃ
kamala-vasai-metta-ṇivvuo
mahuara vimhario si ṇaṃ kahaṃ

rājā
1.1 aho rāga-parivāhinī gītiḥ

vidūṣakaḥ
1.2 kiṃ dāva gīdīe avagado akkhar-attho

rājā
1.3 smitam kṛtvā

1.4 sakṛt-kṛta-praṇayo 'yaṃ janaḥ
1.5 tad asyā devīṃ vasumatīm antareṇa mahad-upālambham avagato 'smi
1.6 sakhe māṭhavya mad-vacanād ucyatāṃ haṃsapadikā
1.7 nipuṇas upālabdho 'smī^ti

vidūṣakaḥ
1.8 jaṃ bhavaṃ āṇavedi
1.9 utthāya

1.10 bho vaassa gahido tue parakīehiṃ hatthehiṃ sihaṇḍae acchabhallo
1.11 avīda-rāassa via amaṇassa ṇatthi dāṇiṃ me mokkho

rājā
1.12 gaccha
1.13 nāgarika-vṛttyā saṃjñāpayai^nāṃ

vidūṣakaḥ
1.14 gadī
1.15 iti niṣkrāntaḥ

rājā
1.16 ātma-gatam

1.17 kiṃ nu khalu gītam evaṃ-vidhā^rtham ākarṇye^ṣṭa-jana-virahād ṛte 'pi balavad utkaṇṭhito 'smi
1.18 atha

2
ramyāṇi vīkṣya madhurāṃś ca niśamya śabdān
paryutsukī-bhavati yat sukhito 'pi jantuḥ
tac cetasā smarati nūnam a-bodha-pūrvaṃ
bhāva-sthirāṇi bhavā^ntara-sauhṛdāni

2.1 iti paryākulas tiṣṭhati


2.2 tataḥ praviśati kañcukī

kañcukī
2.3 aho khalv īdṛśīm avasthāṃ pratipanno 'smi

3
ācāra ity avahitena mayā gṛhītā
vetra-yaṣṭir avarodha-gṛheṣu rājñaḥ
kāle gate bahu-tithe mama sai^va jātā
prasthāna-viklava-gater avalambanāya

3.1 bhoḥ kāmaḥ dharma-kāryam an-atipātyaṃ devasya
3.2 tathā^^dānīm eva dharmā^sanād utthitāya punar uparodha-kāri kaṇva-śiṣyā^gamanam asmai no^tsahe nidevayitum
3.3 atha '-viśramo 'yaṃ loka-tantrā^dhikāraḥ
3.4 kutaḥ
4
bhānuḥ sakṛd-yukta-turaṃga eva
rātriṃ-divaṃ gandha-vahaḥ prayāti
śeṣaḥ sadai^^hita-bhūmi-bhāraḥ
ṣaṣṭhā^ṃśa-vṛtter api dharma eṣaḥ

4.1 yāvan niyogam anutiṣṭhāmi

4.2 parikramyā^valokya ca

4.3 eṣa devaḥ
5
prajāḥ prajāḥ svā iva tantrayitvā
niṣevate śāntamanā viviktam
yuthāni saṃcārya ravi-prataptaḥ
śītaṃ divā sthānam iva dvipe^ndraḥ

5.1 upagamya

5.2 jayatu jayatu devaḥ
5.3 ete khalu himavato girer upatyakā^raṇya-vāsinaḥ kāśyapa-saṃdeśamād āya sa-strīkās tapasvinaḥ saṃprāptāḥ
5.4 śrutvā devaḥ pramāṇam

rājā
5.5 ^daram

5.6 kiṃ kāśyapa-saṃdeśa-hāriṇaḥ

kañcukī
5.7 atha kim

rājā
5.8 tena hi mad-vacanād vijñāpyatām upādhyāyaḥ somarātaḥ
5.9 amūn āśrama-vāsinaḥ śrautena vidhinā sat-kṛtya svayam eva praveśayitum arhasī^ti
5.10 aham apy enāṃs tapasvi-darśano^cite pradeśe sthitaḥ pratipālayāmi

kañcukī
5.11 yad ājñāpayati devaḥ

5.12 iti niṣkrāntaḥ

rājā
5.13 utthāya

5.14 vetravati agni-śaraṇa-mārgam ādeśaya

pratīhārī
5.15 ido ido devo


5.16 ubhau parikrāntaḥ

rājā
5.17 adhikāra-khedaṃ rūpayitva

5.18 sarvaḥ prārthitam artham adhigamya sukhī saṃpadyate jantuḥ
5.19 rājñāṃ tu caritā^rthatā duḥkho^ttarai^va

6
autsukya-mātram avasādayati pratiṣṭhā
kliśnāti labdha-paripālana-vṛttir eva
^ti-śramā^panayanāya yathā śramāya
rājyaṃ sva-hasta-dhṛta-daṇḍam ivā^tapa-tram

6.1 nepathye

vaitālikau
6.2 vijayatāṃ devaḥ

prathamaḥ

7
sva-sukha-nir-abhilāṣaḥ khidyase loka-hetoḥ
pratidinam atha te vṛttir evaṃ-vidhai^va
anubhavati hi mūrdhnā pādapas tīvram uṣṇaṃ
śamayati paritāpaṃ chāyayā saṃśritānāṃ

dvitīyaḥ

8
niyamayasi vimārga-prasthitān ātta-daṇḍaḥ
praśamayasi vivādaṃ kalpase rakṣaṇāya
a-taṇuṣu vibhaveṣu jñātayaḥ santu nāma
tvayi tu parisamāptaṃ bandhu-kṛtyaṃ prajānām

rājā
8.1 ete klānta-manasaḥ punar navī-kṛtāḥ smaḥ

8.2 iti parikrāmati

pratīhārī
8.3 ahiṇava-saṃmajjaṇa-sasirīo saṃṇihida-homa-dheṇū aggi-saraṇā^lindo
8.4 ārohadu devo

rājā
8.5 āruhya parijanā^ṃsā^valambī tiṣṭhati

8.6 vetravati kim uddiśya bhagavatā kāśyapena mat-sakāśam ṛṣayaḥ preṣitāḥ syuḥ

9
kiṃ tāvad vratinām upoḍha-tapasāṃ vighnais tapo dūṣitaṃ
dharmā^raṇya-careṣu kenacid uta prāṇiṣv a-sac-ceṣṭitam
āhosvit prasavo mamā^pacaritair viṣṭambhito vīrudhām
ity ārūḍha-bahu-pratarkam a-paricchedā^kulaṃ me manaḥ

pratīhārī
9.1 suaridā^hiṇandiṇo isīo devaṃ sabhājaiduṃ āada tti takkemi


9.2 tataḥ praviśanti gautamī-sahitāḥ śakuntalāṃ puraskṛtya munayaḥ puraś cai^ṣāṃ kañcukī purohitaś ca

kañcukī
9.3 ita ito bhagavantaḥ

śārṅgaravaḥ
9.4 śāradvataḥ

10
mahābhāgaḥ kāmaṃ nara-patir a-bhinna-sthitir asau
na kaścid varṇānām a-patham apakṛṣṭo 'pi bhajate
tathā^^daṃ śaśvat-paricita-viviktena manasā
janā^kīrṇaṃ manye hutavaha-parītaṃ gṛham iva

śāradvataḥ
10.1 sthāne bhavān pura-praveśād itthaṃ-bhūtaḥ saṃvṛttaḥ
10.2 aham api

11
abhyaktam iva snātaḥ
śucir a-śucim iva prabuddha iva suptam
baddham iva svaira-gatir
janam iha sukha-saṅginam avaimi

śakuntalā
11.1 nimittaṃ sūcayitvā

11.2 ammo kiṃ me vāmedaraṃ ṇaaṇaṃ vipphuradi

gautamī
11.3 jāde paḍihadaṃ a-maṅgalaṃ
11.4 suhāiṃ de bhattu-kula-devadāo vitarantu
11.5 iti parikrāmati

purohitaḥ
11.6 rājānaṃ nirdiśya

11.7 bho bhos tapasvinaḥ
11.8 asāv atrabhvān varṇā^śramāṇāṃ rakṣitā prāg eva muktā^sano vaḥ pratipālayati
11.9 paśyatai^nam

śārṅgaravaḥ
11.10 bho mahā-brāhmaṇa kāmam etad abhinandanīyam
11.11 tathā^pi vayam atra madhya-sthāḥ
11.12 kutaḥ

12
bhavanti namrās taravaḥ phalā^gamair
navā^mbubhir bhūri-vilambino ghanāḥ
anuddhatāḥ sat-puruṣāḥ samṛddhibhiḥ
sva-bhāva evai^ṣa paro^pakāriṇām

pratīhārī
12.1 deva pasaṇṇa-muha-vaṇā dīsanti
12.2 jāṇāmi
12.3 vīsaddha-kajjā isīo

rājā
12.4 śakuntalāṃ dṛṣṭvā

12.5 athā^trabhavatī

13
kāsvid avaguṇṭhanavatī
^ti-parisphuṭa-śarīra-lāvaṇyā
madhye tapo-dhanānāṃ
kisalayam iva pāṇḍu-patrāṇām

pratīhārī
13.1 deva kudūhala-gabbho pahido ṇa me takko pasaradi
13.2 ṇaṃ daṃsaṇīā uṇa se ākidī lakkhīadi

rājā
13.3 bhavatu
13.4 a-nirvarṇanīyaṃ para-kalatram

śakuntalā
13.5 hastam urasi kṛtvā
13.6 ātma-gatam

13.7 hiaa kiṃ evvaṃ vevasi
13.8 ajjauttassa bhāvaṃ odhāria dhīraṃ dāva hohi

purohitaḥ
13.9 puro gatā

13.10 ete vidhivad arcitās tapasvinaḥ
13.11 kaścid eṣām upādhyāya-saṃdeśaḥ
13.12 taṃ devaḥ śrotum arhati

rājā
13.13 avahito 'smi

ṛṣayaḥ
13.14 hastam udyamya

13.15 vijayasva rājan

rājā
13.16 sarvān abhivādaye

ṛṣayaḥ
13.17 iṣṭena yujyasva

rājā
13.18 api nir-vighna-tapaso munayaḥ

ṛṣayaḥ

14
kuto dharma-kriyā-vighnaḥ
satāṃ rakṣitari tvayi
tamas tapati gharmāṃśau
katham āvir-bhaviṣyati

rājā
14.1 arthavān khalu me rāja-śabdaḥ
14.2 atha bhagavāṃl lokā^nugrahāya kuśalī kāśyapaḥ

śārṅgaravaḥ
14.3 svādhīna-kuśalāḥ siddhimantaḥ
14.4 sa bhavantam anāmaya-praśna-pūrvakam idam āha

rājā
14.5 kim ājñāpayti bhavān

śārṅgaravaḥ
14.6 yan mithaḥ-samayād imāṃ madīyāṃ duhitaraṃ bhavān upāyaṃsta tan mayā prītimatā yuvayor anujñātam
14.7 kutaḥ

15
tvam arhatāṃ prāgrasaraḥ smṛto 'si yac
chakuntalā mūrtimatī ca sat-kriyā
samānayaṃs tulya-guṇaṃ vadhū-varaṃ
cirasya vācyaṃ na gataḥ prajāpatiḥ

15.1 tad idānīm āpanna-sattvā pratigṛhyatāṃ saha-dharma-caraṇāye^ti

gautamī
15.2 ajja kiṃ pi vattu-kāma mhi
15.3 ṇa me vaaṇā^vasaro atthi
15.4 kadhaṃ ti

16
ṇā^vekkhio guru-aṇo imīa ṇa tue vi pucchiā bandhū ekkakkameṇa carie bhaṇāmi kiṃ ekkamekkassa

śakuntalā
16.1 ātma-gatam

16.2 kiṃ ṇu kkhu ajjautto bhaṇādi

rājā
16.3 kim idam upanyastam

śakuntalā
16.4 ātma-gatam

16.5 pāvao kkhu vaaṇo^vaṇṇāso

śārṅgaravaḥ
16.6 katham idaṃ nāma
16.7 bhavanta eva sutarāṃ loka-vṛttānta-niṣṇātāḥ

17
satīm api jñāti-kulai^ka-saṃśrayāṃ
jano 'nyathā bhartṛmatīṃ viśaṅkate
ataḥ samīpe pariṇetur iṣyate
tad-a-priyā^pi pramadā sva-bandhubhiḥ

rājā
17.1 kiṃ ^trabhavatī mayā pariṇīta-pūrvā

śakuntalā
17.2 sa-viṣādam
17.3 ātma-gatam

17.4 hiaa saṃpadaṃ de āsaṅkā

śārṅgaravaḥ

18
kiṃ kṛta-kārya-dveṣād
dharmaṃ prati vimukhatā kṛtā^vajṇā

rājā
18.1 kuto 'yam a-sat-kalpanā-praśnaḥ

śārṅgaravaḥ

18
mūrcchanty amī vikārāḥ
prāyeṇai^śvarya-matteṣu

rājā
18.2 viśeṣeṇā^dhikṣipto 'smi

gautamī
18.3 jāde muhutraaṃ lajja
18.4 avaṇaissaṃ dāva de ouṇṭhaṇaṃ
18.5 tado tumaṃ bhaṭṭā ahijāṇissadi
18.6 iti yatho^ktaṃ karoti

rājā
18.7 śakuntalāṃ nirvarṇya
18.8 ātma-gatam

19
idam upanatam evaṃ rūpam a-kliṣṭa-kānti
prathama-parigṛhītaṃ syān na ve^ty a-vyavasyan
bhramara iva vibhāte kundam antas-tuṣāraṃ
na khalu ca paribhoktuṃ ^pi śaknomi hātum

19.1 iti vicārayan sthitaḥ

pratīhārī
19.2 aho dhammā^vekkhidā bhaṭṭiṇo
19.3 īdiśaṃ ṇāma suho^vaṇadaṃ rūvaṃ pekkhia ko aṇṇo viāredi

śārṅgaravaḥ
19.4 bho rājan kim iti joṣam āsyate

rājā
19.5 bhos tapodhanāḥ cintayann api na khalu svī-karaṇam atrabhavatyāḥ smarāmi
19.6 tat katham imām abhivyakta-sattva-lakṣaṇaṃ praty ātmānaṃ kṣetriṇam āśaṅkamānaḥ pratipatsye

śakuntalā
19.7 apavārya

19.8 pariṇaej jevva saṃdeho
19.9 kudo dāṇiṃ me dūrāhirohiṇī āsā

śārṅgaravaḥ
19.10 tāvat

20
kṛtā^bhimarśām anumanyamānaḥ
sutāṃ tvayā nāma munir vimānyaḥ
muṣṭaṃ pratigrāhayatā svam arthaṃ
pātrī-kṛto dasyur ivā^si yena

śāradvataḥ
20.1 śārṅgarava virama tvam idānīm
20.2 śakuntale vaktavyam uktam asmābhiḥ
20.3 so 'yam atrabhavān evam āha
20.4 dīyatām asmai pratyaya-prativacanam

śakuntalā
20.5 apavārya

20.6 imaṃ avatthantaraṃ gade tādise aṇurāe kiṃ sumarāvideṇā
20.7 appā dāṇiṃ soaṇīo tti vavasidaṃ
20.8 prakāśam

20.9 ajjautta
20.10 ity ardho^kte

20.11 saṃsaide dāṇiṃ pariṇae ṇa eso samudāāro
20.12 porava juttaṃ ṇāma de tadhā purā assama-pade sahāv-uttāṇa-hiaaṃ imaṃ jaṇaṃ samaa-puvvaṃ patāria īdisehiṃ akkharehiṃ paccācakkhiduṃ

rājā
20.13 śāntaṃ pāpam

21
vyapadeśam āvilayituṃ
kim īhase janam imaṃ ca pātayitum
kūlaṃkaṣe^va sindhuḥ
prasannam ambhas taṭa-taruṃ ca

śakuntalā
21.1 bhodu
21.2 jai param-atthado para-pariggaha-saṅkiṇā tue evvaṃ pautraṃ ahiṇṇāṇeṇa imiṇā tuha āsaṅkaṃ avaṇaissaṃ

rājā
21.3 udāraḥ kalpaḥ

śakuntalā
21.4 mudrā-sthānaṃ parāmṛśya

21.5 haddhī haddhī
21.6 aṅgulīaa-suṇṇā me aṇgulī
21.7 iti sa-viṣādaṃ gautamīm avekṣate

gautamī
21.8 ṇūṇaṃ de sakkāvadār-abbhantare sacītittha-salilaṃ vandamāṇāe pabbhaṭṭhaṃ aṅgulīaaṃ

rājā
21.9 sa-smitam

21.10 idaṃ tat pratyutpanna-mati straiṇam iti yad ucyate

śakuntalā
21.11 ettha dāva vihiṇā daṃsidaṃ pahuttaṇaṃ
21.12 avaraṃ de kadhaissaṃ

rājā
21.13 śrotavyam idānīṃ saṃvṛttam

śakuntalā
21.14 ṇaṃ ekka-diase ṇomāliā-maṇḍave ṇaliṇī-vatta-bhāaṇa-gadaṃ udaaṃ tuha hatthe saṃṇihidaṃ āsi

rājā
21.15 śṛṇumas tāvat

śakuntalā
21.16 tak khaṇaṃ so me putta-kidao dīhāpaṅgo ṇama ṃia-podao uvaṭṭhido
21.17 tue aaṃ dāva paḍhamaṃ pivadu tti aṇukampiṇā uvacchandido udaeṇa
21.18 ṇa uṇa de aparicaādo hatth-abbhāsaṃ uvagado
21.19 pacchā tassiṃ jevva mae gahide salile ṇeṇa kido paṇao
21.20 tadā tumaṃ itthaṃ pahasido si
21.21 savvo sa-gandhesu vissasadi
21.22 duve vi ettha āraṇṇa tti

rājā
21.23 evam-ādibhir ātma-kārya-nirvartinīnām an-ṛta-maya-vāṅ madhubhhir ākṛṣyante viṣayiṇaḥ

gautamī
21.24 mahābhāa ṇā^rihasi evvaṃ mantiduṃ
21.25 tavo-vaṇa-saṃvaḍḍhido aṇ-ahiṇṇo aaṃ jaṇo kedavassa

rājā
21.26 tāpasa-vṛddhe

22
strīṇām a-śikṣita-paṭutvam a-mānuṣīṣu
saṃdṛśyate kim uta yāḥ pratibodhavatyaḥ
prāg antarikṣa-gamanāt svam apatya-jātam
anya-dvijaiḥ parabhṛtāḥ khalu poṣayanti

śakuntalā
22.1 sa-roṣam

22.2 aṇ-ajja attaṇo hiaā^ṇumāṇeṇa pekkhasi
22.3 ko dāṇiṃ aṇṇo dhamma-kaṅcua-ppavesiṇo tiṇa-cchaṇa-kūvo^vamassa tava aṇukidiṃ paḍivajjissadi

rājā
22.4 ātma-gatam

22.5 saṃdigdha-buddhiṃ māṃ kurvann a-kaitava ivā^syāḥ kopo lakṣyate
22.6 tathā hy anayā

23
mayy eva vismaraṇa-dāruṇa-citta-vṛttau
vṛttaṃ rahaḥ praṇayam a-pratipadyamāne
bhedād bhruvoḥ kuṭilayor atilohitā^kṣyā
bhagnaṃ śarā^sanam ivā^ti-ruṣā smarasya

23.1 prakāśam

23.2 bhadre prathitaṃ duṣyantasya caritam
23.3 tathā^p īdaṃ na lakṣyate

śakuntalā
23.4 suṭṭhu dāva sacchanda-cāriṇī kida 'mhi ahaṃ imassa pruvaṃsassa paccaeṇa muha-mahuṇo hiaa-visassa hatth-abbhāsaṃ uvagadā
23.5 iti paṭā^ntena mukham āvṛtya roditi

śārṅgaravaḥ
23.6 itthaṃ parihataṃ cāpalaṃ dahati

24
ataḥ parīkṣya kartavyaṃ
viśeṣāt saṃgataṃ rahaḥ
a-jñāta-hṛdayeṣv evaṃ
vairī-bhavati sauhṛdam

rājā
24.1 ayi bhoḥ kim atrabhavatī-pratyayād evā^smān saṃyuta-doṣā^kṣareṇa kṣiṇutha

śārṅgaravaḥ
24.2 sāsūyam

24.3 śrutaṃ bhavadbhir adharo^ttaram

25
ā janmanaḥ śāṭhyam a-śikṣito yas
tasyā^'-pramāṇaṃ vacanaṃ janasya
parā^tisaṃdhānam adhīyate yair
vidye^ti te santu kilā^pta-vācaḥ

rājā
25.1 bhoḥ satya-vādin abhyupagataṃ tāvad asmābhir evam
25.2 kiṃ punar imām atisaṃdhāya labhyate

śārṅgaravaḥ
25.3 vinipātaḥ

rājā
25.4 vinipātaḥ pauravaiḥ prārthyata iti na śraddheyam etat

śāradvataḥ
25.5 śārṅgarava kim uttareṇa
25.6 anuṣṭhito guroḥ saṃdeśaḥ
25.7 pratinivartāmahe vayam

25.8 rājānaṃ prati

26
tad eṣā bhavataḥ kāntā
tyaja vai^naṃ gṛhāṇa
upayantur hi dāreṣu
prabhutā sarvato-mukhī

26.1 gautami gacchā^grataḥ

26.2 iti prasthitāḥ

śakuntalā
26.3 kadhaṃ imaṇā kidaveṇa vippaladdha 'mhi
26.4 tumhe vi maṃ pariccaadha
26.5 ity anupratiṣṭhate

gautamī
26.6 sthitvā

26.7 vaccha saṅgarava aṇugacchadi iaṃ khu ṇo karuṇa-parideviṇī sauntalā
26.8 paccādesa-paruse bhattari kiṃ me puttiā karissadi

śārṅgaravaḥ
26.9 sa-roṣaṃ nivṛtya

26.10 kiṃ purobhāgini svātantyram avalambase


26.11 śakuntalā bhītā vepate

śārṅgaravaḥ
26.12 śakuntale

27
yadi yathā vadati kṣitipas tathā
tvam asi kiṃ pitur utkulayā tvayā
atha tu vetsi śuci vratam ātmanaḥ
pati-kule tava dāsyam api kṣamam

27.1 tiṣṭha
27.2 sādhayāmo vayam

rājā
27.3 bhos tapasvin kim atrabhavatīṃ vipralabhase

28
kumudāny eva śaśāṅkaḥ
savitā bodhayati paṅkajāny eva
vaśināṃ hi para-parigraha-
saṃśleṣa-parāṅmukhī vṛttiḥ

śārṅgaravaḥ
28.1 yadā tu pūrva-vṛttam anya-saṅgād vismṛto bhavān tadā katham a-dharma-bhīruḥ

rājā
28.2 bhavantam atra guru-lāghavaṃ pṛcchāmi

29
mūḍhaḥ syām aham eṣā
vaden mithye^ti saṃśaye
dāra-tyāgī bhavāmy āho
para-strī-sparśa-pāṃsulaḥ

purohitaḥ
29.1 vicārya

29.2 yadi tāvad evaṃ kriyeta

rājā
29.3 anuśāstu mām bhavān

purohitaḥ
29.4 atrabhavatī tāvad ā prasavād asmad-gṛhe tiṣṭatu
29.5 kuta idam ucyata iti cet tvaṃ sādhubhir ādiṣṭa-pūrvaḥ prathamam eva cakra-vartinaṃ putraṃ janayiṣyasī^ti
29.6 sa cen muni-dauhitras tal-lakṣaṇo^papanno bhaviṣyati abhinandya śuddhāntam enāṃ praveśayiṣyasi
29.7 viparyaye tu pitur asyāḥ samīpa-nayanam avasthitam eva

rājā
29.8 yathā gurubhyo rocate

purohitaḥ
29.9 vatse anugaccha mām

śakuntalā
29.10 bhaavadi vasuhe dehi me vivaraṃ


29.11 iti rudatī prasthitā niṣkrāntā saha purodhasā tapasvibhiś ca
29.12 rājā śāpa-vyavahita-smṛtiḥ śakuntalā-gatam eva cintayati

nepathye
29.13 āścaryam āścaryam

rājā
29.14 ākararṇya

29.15 kiṃ nu khalu syāt


29.16 praviśya

purohitaḥ
29.17 sa-vismayam

29.18 deva adbhutaṃ khalu saṃvṛttam

rājā
29.19 kim iva

purohitaḥ
29.20 deva parāvṛtteṣu kaṇva-śiṣyeṣu

30
nindantī svāni bhāgyāni bālā
bāhū^tkṣepaṃ krandituṃ ca pravṛttā

rājā
30.1 kiṃ ca

purohitaḥ

30
strī-saṃsthānaṃ ^psarastīrtham ārād
utkṣipyai^nāṃ jyotir ekaṃ jagāma


30.2 sarve vismayaṃ rūpayanti

rājā
30.3 bhagavan prāg api so 'smābhir arthaḥ pratyādiṣṭa eva
30.4 kiṃ vṛthā tarkeṇā^nviṣyate
30.5 viśrāmyatu bhavān

purohitaḥ
30.6 vijayasva

30.7 iti niṣkrāntaḥ

rājā
30.8 vetravati paryākulo 'smi
30.9 śayana-bhūmi-mārgam ādeśaya

pratīhārī
30.10 ido ido devo
30.11 iti prasthitā

rājā

31
kāmaṃ pratyādiṣṭāṃ
smarāmi na parigrahaṃ munes tanayām
balavat tu dūyamānaṃ
pratyāyayatī^va māṃ hṛdayaṃ


31.1 iti niṣkrantāḥ sarve

pañcamo 'ṅkaḥ





















©2004-07 Bhasa-Projekt Universität Würzburg
Matthias Ahlborn