[Home]

abhijñānaśakuntalam

caturtho 'ṅkaḥ


0.1 tataḥ praviśataḥ kusumā^vacayam abhinayantyau sakhyau

anasūyā
0.2 halā piaṃvade jai vi gandhavveṇa vivāha-vihiṇā ṇivvutta-kallāṇā sauntalā aṇurūva-bhattu-gāmiṇī saṃvutta tti ṇivvudaṃ me hiaaṃ tadhā vi ettiaṃ cintaṇīaṃ

priyaṃvadā
0.3 kadhaṃ via

anasūyā
0.4 ajja so rāesī iṭṭhiṃ parisamāvia isīhiṃ visajjido attaṇo ṇaaraṃ pavisia anteura-samāgado ido gadaṃ vuttantaṃ sumaradi ṇa va tti

priyaṃvadā
0.5 vīsaddhā hohi
0.6 ṇa tādisā ākidi-visesā guṇa-virohiṇo honti
0.7 tādo dāṇiṃ imaṃ vuttantaṃ suṇia ṇa āṇe kiṃ paḍivajjissadi tti

anasūyā
0.8 jadhā ahaṃ pekkhāmi tadhā tassa aṇumadaṃ bhave

priyaṃvadā
0.9 kadhaṃ via

anasūyā
0.10 guṇavado kaṇṇaā paḍivādaṇīa tti aaṃ dāva paḍhamo saṃkappo
0.11 taṃ jai devvaṃ jevva saṃpādedi ṇaṃ a-ppaāseṇa kida-ttho guru-aṇo

priyaṃvadā
0.12 puṣpa-bhājanaṃ vilokya

0.13 sahi avaidāiṃ bali-kamma-pajjattāiṃ kusumāiṃ

anasūyā
0.14 ṇaṃ pia-sahīe sauntalāe sohagga-devadāo accaṇīāo

priyaṃvadā
0.15 jujjadi
0.16 iti tad eva karmā^rabhete

nepathye
0.17 ayam ahaṃ bhoḥ

anasūyā
0.18 karṇaṃ dattvā

0.19 sahi adidhīṇaṃ via ṇivedidaṃ

priyaṃvadā
0.20 ṇaṃ uḍaa-saṃṇihidā sauntalā
0.21 ātma-gatam

0.22 ajja uṇa hiaeṇa asaṃṇihidā

anasūyā
0.23 bhodu alaṃ ettiehiṃ kusumehiṃ
0.24 iti prasthite

nepathye
0.25 ā atithi-paribhāvini

1
vicintayantī yam an-anya-mānasā
tapo-dhanaṃ vetsi na mām upasthitam
smariṣyati tvāṃ na sa bodhito 'pi san
kathāṃ pramattaḥ prathamaṃ kṛtām iva

priyaṃvadā
1.1 haddhī haddhī a-ppiaṃ jevva saṃvuttaṃ
1.2 kassiṃ pi pūā^rihe avaraddhā suṇṇa-hiaā sauntalā
1.3 punar vilokya

1.4 ṇa hu jassiṃ kassiṃ pi
1.5 eso duvvāsā sulaha-kovo mahesī
1.6 tadhā savia vea-cal-upphula-duvvāra-gadīe paḍiṇivutto
1.7 ko aṇṇo huda-vahādo dahiduṃ pahavissadi

anasūyā
1.8 gaccha pādesu paṇamia ṇivattehi ṇaṃ jāva ahaṃ aggho^daaṃ uvakappemi

priyaṃvadā
1.9 tadhā
1.10 iti niṣkrāntā

anasūyā
1.11 padāntare skhalitaṃ nirūpya

1.12 ammo āvea-kkhalidāe pabbhaṭṭhaṃ me agga-hatthādo puppha-bhāaṇaṃ
1.13 iti puṣpo^ccayaṃ rūpayati


1.14 praviśya

priyaṃvadā
1.15 sahi pakidi-vakko so kassa aṇuṇaaṃ paḍigeṇhadi
1.16 kiṃ uṇa ^ṇukkoso kido

anasūyā
1.17 sa-smitam

1.18 tassiṃ bahu edaṃ pi
1.19 kadhehi

priyaṃvadā
1.20 jadā ṇivattiduṃ ṇecchadi tadā viṇṇavido mae
1.21 bhaavaṃ paḍhama-bhattiṃ avekkhia a-viṇāda-tava-ppahāvassa duhidu-jaṇassa bhaavadā ekko avarāho marisidavvo tti

anasūyā
1.22 tado tado

priyaṃvadā
1.23 tado so ṇa me vaaṇaṃ aṇṇadhā bhaviduṃ arihadi
1.24 kiṃ tu ahiṇṇāṇā^haraṇa-daṃsaṇeṇa sāvo ṇivattissadi tti mantaanto saaṃ antarihido

anasūyā
1.25 sakkaṃ dāṇiṃ assasiduṃ
1.26 atthi teṇa rāesiṇā saṃpatthideṇa sa-ṇāmahea-'ṅkidaṃ aṅgulīaaṃ sumaraṇīaṃ ti saaṃ piṇaddhaṃ
1.27 tassiṃ sāhīṇo^vāā sauntalā bhavissadi

priyaṃvadā
1.28 sahi ehi
1.29 deva-kajjaṃ dāva ṇivvattemha
1.30 iti parikrāmataḥ

priyaṃvadā
1.31 avalokya

1.32 anasūe pekkha dāva
1.33 vāma-hattho^vahida-vaaṇā ālihidā via pia-sahī
1.34 bhattu-gadāe cintāe attāṇaṃ pi ṇa esā vibhāvedi kiṃ uṇa āantuaṃ

anasūyā
1.35 piaṃvade duveṇa jevva ṇo muhe eso vuttanto ciṭṭhadu
1.36 rakkhidavvā khu pakidi-pelavā pia-sahi

priyaṃvadā
1.37 ko dāṇiṃ uṇho^daeṇa ṇomāliaṃ siñcadi
1.38 ity ubhe niṣkrānte

viṣkambhakaḥ


1.39 tataḥ praviśati supto^tthitaḥ śiṣyaḥ

śiṣyaḥ
1.40 velo^palakṣaṇā^rtham ādiṣṭo 'smi tatrabhvatā pravāsād upāvṛttena kāśyapena
1.41 prakāśaṃ nirgatas tāvad avalokayāmi
1.42 kiyad-avaśiṣṭaṃ rajanyā iti

1.43 parikramyā^valokya ca

1.44 hanta prabhātam
1.45 tathā hi

2
yāty ekato 'sta-śikharaṃ patir oṣadhīnām
āviṣ-kṛto 'ruṇa-puraḥ-sara ekato 'rkaḥ
tejo-dvayasya yugapad vyasano^dayābhyāṃ
loko niyamyata ivā^tma-daśā^ntareṣu

2.1 praviśyā^paṭī-kṣepeṇa

anasūyā
2.2 evvaṃ ṇāma visaa-paraṃmuhassa vi jaṇassa ṇa edaṃ ṇa vidadaṃ jadhā teṇa raṇṇā sauntalāe aṇ-ajjaṃ āaridaṃ

śiṣyaḥ
2.3 yāvad upasthitāṃ homa-velāṃ gurave nivedayāmi

2.4 iti niṣkrāntaḥ

anasūyā
2.5 paḍibuddhā vi kiṃ karissaṃ
2.6 ṇa me uidesu vi ṇia-karaṇīesu hattha-pāā pasaranti
2.7 kāmo dāṇiṃ sa-kāmo bhodu jeṇa a-sacca-saṃdhe jaṇe suṇṇa-hiaā sahī padaṃ kāridā
2.8 adha duvvāsa-sāvo eso viāredi
2.9 aṇṇadhā kadhaṃ so rāesī tādisāiṃ mantia ettiassa kālassa leha-mettaṃ pi ṇa visajjedi
2.10 ido ahiṇṇāṇa-'ṅgulīaaṃ se visajjemha
2.11 adha dukkha-sīle tavassi-aṇe ko abbhatthīadu
2.12 ṇa sahī-gāmī doso tti vavasidā vi ṇa pāremi pavāsa-ṇivuttassa tāda-kassavassa dussanta-pariṇīdaṃ āvaṇṇa-sattaṃ sauntalaṃ ṇivediduṃ
2.13 itthaṃ-gade amhehiṃ kiṃ karaṇīaṃ


2.14 praviśya

priyaṃvadā
2.15 sa-harṣam

2.16 sahi tuvara tuvara sauntalāe patthāṇa-koduaṃ ṇivvatteduṃ

anasūyā
2.17 sahi kadhaṃ edaṃ

priyaṃvadā
2.18 suṇāhi
2.19 dāṇiṃ suha-saida-pucchiā sauntalā-saāsaṃ gadamhi

anasūyā
2.20 tado tado

priyaṃvadā
2.21 jāva eṇaṃ lajjā^vaṇada-muhiṃ parissajia saaṃ tāda-kassaveṇa evvaṃ ahiṇandidaṃ
2.22 diṭṭhiā dhūmā^ulida-diṭṭhiṇo vi jaamāṇassa pāvaej jevva āhudī paḍidā
2.23 vacche su-sissa-paridiṇṇā via vijjā a-soaṇīā si me saṃvuttā
2.24 ajjaj jevva isi-paḍirakkhidaṃ tumaṃ bhattuṇo saāsaṃ visajjemi tti

anasūyā
2.25 adha keṇa sūido aaṃ tāda-kassavassa vuttanto

priyaṃvadā
2.26 aggi-saraṇaṃ paviṭṭhassa sarīraṃ viṇā chandomaīe vāāe

anasūyā
2.27 sa-vismayam

2.28 kadhehi

priyaṃvadā
2.29 saṃskṛtam āśritya

3
duṣyantenā^hitaṃ tejo
dadhānāṃ bhūtaye bhuvaḥ
avehi tanayāṃ brahmann
agni-garbhāṃ śamīm iva

anasūyā
3.1 priyaṃvadāmāśliṣya

3.2 piaṃ me
3.3 piaṃ me
3.4 kiṃ tu ajjaj jevva sauntalā ṇīadi tti ukkaṇṭhā-sāhāraṇaṃ paritosaṃ aṇubhavāmi

priyaṃvadā
3.5 sahi amhe dāva ukkaṇṭḥaṃ viṇodaissāmo
3.6 tavassiṇī ṇivvudā bhodu

anasūyā
3.7 teṇa hi edassiṃ cūda-sāhā^valambide ṇāriela-samuggtae edaṃ-ṇimittaṃ jevva kālantara-kkhamā ṇikkhittā mae kesara-māliā
3.8 imaṃ hattha-saṃṇihidaṃ karehi
3.9 jāva ahaṃ pi se mialoaṇaṃ titthi-mittiaṃ duvvā-kisalaāiṃ ti maṅgala-samālambhaṇāiṃ viraemi

priyaṃvadā
3.10 tadhā karīadu


3.11 anasūyā niṣkrāntā
3.12 priyaṃvadā nāṭyana sumanaso gṛhṇāti

nepathya
3.13 gautami ādiśyantāṃ śārṅgarava-miśrāḥ śakuntalā-nayanāya

priyaṃvadā
3.14 karṇa dattvā

3.15 aṇasūe tuvara tuvara
3.16 ede kkhu hatthiṇāura-gāmiṇo isīo saddāvīanti


3.17 praviśya samālambhana-hastā

anasūyā
3.18 sahi ehi
3.19 gacchamha
3.20 iti parikrāmataḥ

priyaṃvadā
3.21 vilokya

3.22 esā sujjo^daej jevva sihā-majjidā paḍicchida-ṇīvāra-hatthāhiṃ sotthi-vāaṇiāhiṃ tāvasīhiṃ ahiṇandīamāṇā sauntalā ciṭṭhadi
3.23 uvasappamha ṇaṃ
3.24 ity upasarpataḥ


3.25 tataḥ praviśati yathā-nirdiṣṭa-parivārā^sana-sthā śakuntalā

tāpasīnāmanyatamā
3.26 jāde bhattuṇo bahumāṇa-sūaaṃ mahā-devī-saddaṃ lahehi

dviitīyā
3.27 vacche vīra-ppasaviṇī hohi
3.28 ity āśiṣo dattvā gautamī-varjaṃ niṣkrāntāḥ

sakhyau
3.29 upasṛtya

3.30 sahi suha-majjaṇaṃ de bhodu

śakuntalā
3.31 sāadaṃ me sahīṇaṃ
3.32 ido ṇisīdadha

ubhe
3.33 maṅgala-pātrāṇy ādāya
3.34 upaviśya

3.35 halā sajjā hohi
3.36 jāva maṅgala-samālambhaṇaṃ viraemha

śakuntalā
3.37 edaṃ pi bahumantavvaṃ
3.38 dullahaṃ dāṇiṃ me sahī-maṇḍaṇaṃ bhavissadi
3.39 iti bāṣpaṃ viharati

ubhe
3.40 sahi ṇa de uidaṃ maṅgala-kāle rodiduṃ
3.41 ity aśrūṇi pramṛjya nāṭyena prasādhayataḥ

priyaṃvadā
3.42 āharaṇo^idaṃ rūvaṃ assama-sulahehiṃ pasāhaṇehiṃ vippaārīadi
3.43 praviśyo^pāyana-hastāv ṛṣi-kumārakau

ubhau
3.44 idam alaṃkaraṇam alaṃkriyatām atrabhavatī

3.45 sarvā vilokya vismitāḥ

gautamī
3.46 vaccha ṇāraa
3.47 kudo edaṃ

prathamaḥ
3.48 tāta-kāśyapa-prabhāvāt

gautamī
3.49 kiṃ māṇasī siddhī

dvitīyaḥ
3.50 na khalu
3.51 śrūyatām
3.52 tatrabhavatā vayam ājñaptāḥ śakuntalā-hetor vanaspatibhyaḥ kusumāny āharate^ti
3.53 tata idānīṃ

4
kṣaumaṃ kenacid indu-pāṇḍu taruṇā māṅgalyam āviṣkṛtaṃ
niṣṭhyūtaś caraṇo^pabhoga-sulabho lākṣā-rasaḥ kenacit
anyebhyo vana-devatā-kara-talair ā parva-bhāgo^tthitair
dattāny ābharaṇāni tat kisalayo^dbheda-pratidvaṃdvibhiḥ

priyaṃvadā
4.1 śakuntalāṃ vilokya

4.2 halā imāe abbhuvavattīe sūidā de bhattuṇo gehe aṇubhavidavvā rāa-lacchī


4.3 śakuntalā vrīḍāṃ nirūpayati

prathamaḥ
4.4 gautama ehy ehi
4.5 abhiṣeko^ttīrṇāya kāśyapāya vanaspati-sevāṃ nivedayāvaḥ

dvitīyaḥ
4.6 tathā

4.7 iti niṣkrāntau

sakhyau
4.8 ae aṇuvajutta-bhūsaṇo aaṃ jaṇo
4.9 citta-kamma-pariaeṇa aṅgesu de āharaṇa-viṇioaṃ karemha

śakuntalā
4.10 jāṇe vo ṇeuṇaṃ


4.11 ubhe nāṭyenā^laṃkurutaḥ


4.12 tataḥ praviśati snāno^ttīrṇaḥ kāśyapaḥ

kāśyapaḥ

5
yāsyaty adya śakuntale^ti hṛdayaṃ saṃspṛṣṭam utkaṇṭhayā
kaṇṭḥaḥ stambhita-bāṣpa-vṛtti-kaluṣaś cintā-jaḍaṃ darśanam
vaiklavyaṃ mama tāvad īdṛśam api snehād araṇyaukasaḥ
pīḍyante gṛhiṇaḥ kathaṃ nu tanayā-viśleṣa-duḥkhair navaiḥ

5.1 iti parikrāmati

sakhyau
5.2 halā sauntale avasida-maṇḍaṇā si
5.3 paridhehi saṃpadaṃ khoma-jualaṃ


5.4 śakuntalo^tthāya paridhatte

gautamī
5.5 jāde eso de āṇanda-parivāhiṇā cakkhuṇā parissajanto via gurū uvaṭṭhido
5.6 āāraṃ dāva paḍivajja

śakuntalā
5.7 sa-vrīḍam

5.8 tāda vandāmi

kāśyapaḥ
5.9 vatse

6
yayāter iva śarmiṣṭhā
bhartur bahumatā bhava
sutaṃ tvam api samrājaṃ
seva pūrum ivā^pnuhi

gautamī
6.1 bhaavaṃ varo kkhu eso
6.2 ṇa āsisā

kāśyapaḥ
6.3 vatse itaḥ sadyo hutāgnīn pradakṣiṇī-kuruṣva

6.4 sarve parikrāmanti

kāśyapaḥ

7
amī vedīṃ paritaḥ kḷpta-dhiṣṇyāḥ
samidvantaḥ prānta-saṃstīrṇa-darbhāḥ
apaghnanto duritaṃ havya-gandhair
vaitānās tvāṃ vahnayaḥ pāvayantu

7.1 pratiṣṭhasve^dānīm

7.2 sa-dṛṣṭi-kṣepam

7.3 kva te śarṅgarava-miśrāḥ


7.4 praviśya

śiṣyāḥ
7.5 bhagavan ime smaḥ

kāśyapaḥ
7.6 śārṇgarava bhaginyās te mārgam ādeśaya

śarṅgaravaḥ
7.7 ita ito bhavatī

7.8 sarve parikrāmanti

kāśyapaḥ
7.9 bho bhoḥ saṃnihita-devatās tapo-vana-taravaḥ

8
pātuṃ na prathamaṃ vyavasyati jalaṃ yuṣmāsv a-pīteṣu
^datte priya-maṇḍanā^pi bhavatāṃ snehena pallavam
ādye vaḥ kusuma-prasūti-samaye yasyā bhavaty utsavaḥ
se^yaṃ yāti śakuntalā pati-gṛhaṃ sarvair anujñāyatām

8.1 kokila-ravaṃ sūcayitvā
9
anumata-gamanā śakuntalā
tarubhir iyaṃ vana-vāsa-bandhubhiḥ
parabhṛta-virutaṃ kalaṃ yathā
prati-vacanī-kṛtam ebhir īdṛśam

ākāśe

10
ramyā^ntaraḥ kamalinī-haritaiḥ sarobhiś
chāyā-drumair niyamitā^rka-mayūkha-tāpaḥ
bhūyāt kuśeśaya-rajo-mṛdu-reṇur asyāḥ
śāntā^nukūla-pavanaś ca śivaś ca panthāḥ


10.1 sarve sa-vismayam ākarṇayanti

gautamī
10.2 jāde ṇādi-jaṇa-siṇiddhāhiṃ aṇuṇṇāda-gamaṇā si tavovaṇa-devadāhiṃ
10.3 paṇama bhaavadīṇaṃ

śakuntalā
10.4 sa-praṇāmaṃ parikramya
10.5 janāntikam

10.6 halā piaṃvade ajja-utta-daṃsaṇ-ussuāe vi assamaṃ pariccaantīe dukkha-dukkheṇa me calaṇā purado pavaṭṭanti

priyaṃvadā
10.7 ṇa kevalaṃ tavovaṇa-viraha-kādarā sahī jevva
10.8 tue uvaṭṭhida-vioassa tavovaṇassa vi dāva samavatthaṃ pekkha

11
uggalia-dabbha-kavalā miī pariccatta-ṇaccaṇā morī
osaria-paṇḍu-pattā muanti aṃsūi va laāo

śakuntalā
11.1 smṛtvā

11.2 tāda ladā-bahiṇiaṃ vaṇajosiṇiṃ dāva āmantaissaṃ

kāśyapaḥ
11.3 avaimi te tasyāṃ sodarya-sneham
11.4 iyaṃ tāvad dakṣiṇena

śakuntalā
11.5 latām upetya

11.6 vaṇajosiṇi cūda-saṃgadā vi maṃ paccāliṅga ido-gadāhiṃ sāhā-bāhāhiṃ
11.7 ajja-ppahudi dūra-parivattiṇī de kkhu bhavissaṃ

kāśyapaḥ

12
saṃkalpitaṃ prathamam eva mayā tvad-arthe
bhartāram ātma-sadṛśaṃ su-kṛtair gatā tvam
cūtena saṃśritavatī nava-mālike^yam
asyām ahaṃ tvayi ca saṃprati vīta-cintaḥ

12.1 itaḥ panthānaṃ pratipadyasva

śakuntalā
12.2 sakhyau prati

12.3 halā
12.4 esā duveṇaṃ vo hatthe ṇikkhevo

sakhyau
12.5 aaṃ jaṇo kassa hatthe samappido
12.6 iti bāṣpaṃ viharataḥ

kāśyapaḥ
12.7 anasūye alaṃ ruditvā
12.8 nanu bhavatībhyām eva sthirī-kartavyā śakuntalā


12.9 sarve parikrāmanti

śakuntalā
12.10 tāda esā uḍaa-pajjanta-cāriṇī gabbha-mantharā mia-vahū jadā aṇ-agha-ppasavā bhodi tadā me kaṃ pi pia-ṇivedaittaaṃ visajjaissadha

kāśyapaḥ
12.11 ne^daṃ vismariṣyāmaḥ

śakuntalā
12.12 gati-bhaṅgaṃ rūpayitvā

12.13 ko ṇu kkhu eso ṇivasaṇe me sajjadi
12.14 iti parāvartate

kāśyapaḥ
12.15 vatse

13
yasya tvayā vraṇa-viropaṇam iṅgudīnāṃ
tailaṃ nyaṣicyata mukhe kuśa-sūci-viddhe
śyāmāka-muṣṭi-parivardhitako jahāti
so 'yaṃ na putra-kṛtakaḥ padavīṃ mṛgas te

śakuntalā
13.1 vaccha kiṃ saha-vāsa-pariccāiṇiṃ maṃ aṇusarasi
13.2 a-cira-ppasūdāe jaṇaṇīe viṇā vivaḍḍhidoj jevva
13.3 idāṇiṃ pi mae virahidaṃ tumaṃ pidā cintaissadi
13.4 iti rudatī prasthitā

kāśyapaḥ

14
utpakṣmaṇor nayanayor uparuddha-vṛttiṃ
bāṣpaṃ kuru sthiratayā viratā^nubandham
asminn a-lakṣita-nato^nnata-bhūmi-bhāge
mārge padāni khalu te viṣamī-bhavanti

śārṅgaravaḥ
14.1 bhagavan odakāntaṃ snigdho jano 'nugantavya iti śrūyate
14.2 tad idaṃ saras-tīram
14.3 atra saṃdiśya naḥ pratigantum arhasi

kāśyapaḥ
14.4 tena hīmāṃ kṣīra-vṛkṣa-cchāyām āśrayāmaḥ

14.5 sarve parikramya sthitāḥ

kāśyapaḥ
14.6 ātma-gatam

14.7 kiṃ nu khalu tatrabhavato duṣyantasya yukta-rūpam asmābhiḥ saṃdeṣṭavyaṃ

14.8 iti cintayati

śakuntalā
14.9 janāntikam

14.10 halā
14.11 pekkhya

15
ṇaliṇī-vatta-'ntariaṃ esā pia-sahaaraṃ a-pekkhantī
āraḍai cakkavāī dukkaramahaaṃ karemi tti

anasūyā
15.1 sahi evvaṃ mantia

16
esā vi pieṇa viṇā gamei raaṇiṃ visāa-dīhaaraṃ
garuaṃ pi viraha-dukkhaṃ āsā-bandho sahāvedi

kāśyapaḥ
16.1 śārṅgarava tvayā mad-vacanāt sa rājā śakuntalāṃ puraskṛtya vaktavyaḥ

śārṅgaravaḥ
16.2 ājñāpayatu bhagavān

kāśyapaḥ

17
asmān sādhu vicintya saṃyama-dhanān uccaiḥ kulaṃ ^tmanas
tvayy asyāḥ katham apy a-bāndhava-kṛtāṃ sneha-pravṛttiṃ ca tāṃ
sāmānya-pratipatti-pūrvakam iyaṃ dāreṣu dṛśyā tvayā
bhāgyā^yattam ataḥ paraṃ na khalu tad vācyaṃ vadhū-bandhubhiḥ

śārṅgaravaḥ
17.1 gṛhītaḥ saṃdeśaḥ

kāśyapaḥ
17.2 vatse tvam idānīm anuśāsanīyā^si
17.3 vanaukaso 'pi santo laukika-jñā vayam

śārṅgaravaḥ
17.4 na khalu dhīmatāṃ kaścid a-viṣayo nāma

kāśyapaḥ
17.5 tvam itaḥ pati-kulaṃ prāpya

18
śruśrūṣasva gurūn kuru priya-sakhī-vṛttiṃ sapatnī-jane
bhartur viprakṛtā^pi roṣaṇatayā sma pratīpaṃ gamaḥ
bhūyiṣṭhaṃ bhava dakṣiṇā parijane bhāgyeṣv an-utsekinī
yānty evaṃ gṛhiṇī-padaṃ yuvatayo vāmāḥ kulasyā^dhayaḥ

18.1 kathaṃ gautamī manyate

gautamī
18.2 ettio vahū-aṇassa uvadeso
18.3 jāde edaṃ khu savvaṃ odhārehi

kāśyapaḥ
18.4 vatse pariṣvajasva māṃ sakhī-janaṃ ca

śakuntalā
18.5 tāda idoj-jevva piaṃvadāmissāo sahīo ṇivattissanti

kāśyapaḥ
18.6 vatse ime api pradeye
18.7 na yuktam anayos tatra gantum
18.8 tvayā saha gautamī yāsyati

śakuntalā
18.9 pitaram āśliṣya

18.10 kadhaṃ dāṇiṃ tādassa aṅkādo paribbhaṭṭhā malaa-taḍ-ummūlidā candaṇa-ladā via desa-'ntare jīvidaṃ dhāraissaṃ

kāśyapaḥ
18.11 vatse kim evaṃ kātarā^si

19
abhijanavato bhartuḥ ślāghye sthitā gṛhiṇī-pade
vibhava-gurubhiḥ kṛtyair asya pratikṣaṇam ākulā
tanayam a-cirāt prācī^^rkaṃ prasūya ca pāvanaṃ
mama viraha-jāṃ na tvaṃ vatse śucaṃ gaṇayiṣyasi

19.1 śakuntalā pituḥ pādayoḥ patati

kāśyapaḥ
19.2 yad icchāmi te tad astu

śakuntalā
19.3 sakhyāv upetya

19.4 halā duve vi maṃ samaṃ jevva parissajadha

sakhyau
19.5 tathā kṛtvā

19.6 sahi jai ṇāma so rāā paccahiṇāṇa-mantharo bhave tado se imaṃ atta-ṇāmahea-'ṅkidaṃ aṅgulīaaṃ daṃsehi

śakuntalā
19.7 imiṇā saṃdeheṇa vo ākampida mhi

sakhyau
19.8 bhāāhi
19.9 siṇeho pāva-saṅkī

śarṅgaravaḥ
19.10 yugāntaram ārūḍhaḥ savitā
19.11 tvaratāṃ bhavatī

śakuntalā
19.12 āśramā^bhimukhī sthitvā

19.13 tāda kadā ṇu bhūo tavo-vaṇaṃ pekkhissaṃ

kāśyapaḥ
19.14 śrūyatām

20
bhūtvā cirāya catur-anta-mahī-sapatnī
dauṣyantim a-pratirathaṃ tanayaṃ niveśya
bhartrā tad-arpita-kuṭumba-bhareṇa sārdhaṃ
śānte kariṣyasi padaṃ punar āśrame 'smin

gautamī
20.1 jāde parihīadi gamaṇa-velā
20.2 ṇivattehi pidaraṃ
20.3 adha cireṇā^vi puṇo puṇo esā evvaṃ mantaissadi
20.4 ṇivattadu bhaavaṃ

kāśyapaḥ
20.5 vatse uparudhyate me tapo-'nuṣṭhānam

śakuntalā
20.6 bhūyaḥ pitaram āśliṣya

20.7 tavac-caraṇa-pīḍidaṃ tādassa sarīraṃ
20.8 adimetraṃ mama kide ukkaṇṭiduṃ

kāśyapaḥ
20.9 sa-niḥśvāsam

21
śamam eṣyati mama śokaḥ kathaṃ nu vatse tvayā racita-pūrvam
uṭaja-dvāra-virūḍhaṃ nīvāra-baliṃ vilokayataḥ

21.1 gaccha
21.2 śivās te panthānaḥ santu


21.3 niṣkrāntā śakuntalā sahayāyinaś ca

sakhyau
21.4 śakuntalāṃ vilokya

21.5 haddhī haddhī antarihidā sauntalā vaṇarāīe

kāśyapaḥ
21.6 sa-niḥśvāsam

21.7 anasūye gatavatī vāṃ saha-dharma-cāriṇī
21.8 nigṛhya śokam anugacchataṃ māṃ prasthitam

ubhe
21.9 tāda sauntalā-virahidaṃ suṇṇaṃ via tavo-vaṇaṃ kadhaṃ pavisāmo

kāśyapaḥ
21.10 sneha-pravṛttir evaṃ-darśanī

21.11 sa-vimarśaṃ parikramya

21.12 hanta bhoḥ śakuntalāṃ pati-kulaṃ visṛjya labdham idānīṃ svāsthyam
21.13 kutaḥ

22
artho hi kanyā parakīya eva
tām adya saṃpreṣya parigrahītuḥ
jāto mamā^yaṃ viśadaḥ prakāmaṃ
pratyarpita-nyāsa ivā^ntar-ātmā


22.1 iti niṣkrāntāḥ sarve

caturtho 'nkaḥ





















©2004-07 Bhasa-Projekt Universität Würzburg
Matthias Ahlborn