[Home]

abhijñānaśakuntalam

dvitīyo 'nkaḥ


0.1 tataḥ praviśati viṣaṇṇo vidūṣakaḥ

vidūṣakaḥ
0.2 niśvasya

0.3 bho diṭṭham
0.4 hado 'mhi edassa miaā-sīlassa raṇṇo vaassa-bhāveṇa
0.5 aaṃ mio
0.6 aaṃ varāho
0.7 aaṃ saddūlo tti majjha-'ṇṇe vi gimha-virala-pāava-cchāāsu vaṇa-rāīsu āhiṇḍīadi
0.8 patta-saṃkara-kasāāiṃ kaḍuāiṃ giri-ṇaī-jalāiṃ pīanti
0.9 a-ṇiada-velaṃ sulla-maṃsa-bhūiṭṭho āhāro aṇhīadi
0.10 turagā^ṇudhāvaṇa-khaṇḍida-saṃdhiṇo rattiṃ pi ṇikāmaṃ saidavvaṃ ṇa 'tthi
0.11 tado mahantejj evva paccūse dāsīe-puttehiṃ sauṇi-luddhaehiṃ vaṇa-ggahaṇa-kolāhaleṇa paḍibodhido 'mhi
0.12 ettieṇa dāṇiṃ pi pīḍā ṇa ṇikkamadi
0.13 tado gaṇḍassa uvari piṇḍiā saṃvuttā
0.14 hio kila amhesu ohīṇesu tatthabhavado miā^ṇusāreṇa assama-padaṃ paviṭṭḥassa tāvasa-kaṇaā sauntalā ṇāma mama adhaṇṇadāe daṃsidā
0.15 saṃpadaṃ ṇaara-gamaṇassa kadhaṃ pi ṇa karedi
0.16 ajja vi tassa taṃ jevva cintaantassa acchīsu pabhādaṃ āsi
0.17 gadī
0.18 jāva ṇaṃ kidā^cāra-parikkamaṃ pekkhāmi
0.19 parikramyā^valokya ca

0.20 eso bāṇā^saṇa-hattho vaṇa-puppha-mālā-dhārī idojj evva āacchadi pia-vaasso
0.21 bhodu
0.22 aṅga-bhaṅga-vialo via bhavia ciṭṭhissaṃ
0.23 jai evvaṃ pi ṇāma vissamaṃ laheaṃ
0.24 iti daṇḍa-kāṣṭham avalambya sthitaḥ

rājā

1
kāmaṃ priyā na su-labhā manas tu tad-bhāva-darśanā^śvāsi
a-kṛtā^rthe 'pi manasije ratim ubhaya-prārthanā kurute

1.1 smitaṃ kṛtvā

1.2 evam ātmā^bhiprāya-saṃbhāvite^ṣṭa-jana-citta-vṛttiḥ prārthayitā viḍambyate
1.3 tad yathā
2
snigdhaṃ vīkṣitam anyato 'pi nayane yat preṣayantyā tayā
yātaṃ yac ca nitambayor gurutayā mandaṃ vilāsād iva
ity avaruddhayā yad api ^sūyam uktā sakhī
sarvaṃ tat kila mat-parāyaṇam aho kāmī svatāṃ paśyati

vidūṣakaḥ
2.1 tathā sthita eva

2.2 bho vaassa ṇa hattha-pāā pasaranti
2.3 vāā-metteṇa jīāvaissaṃ

rājā
2.4 kuto 'yaṃ gātro^paghātaḥ

vidūṣakaḥ
2.5 kudo kila saaṃ acchīiṃ āulī-karia assu-kāraṇaṃ pucchasi

rājā
2.6 na khalv avagacchāmi

vidūṣakaḥ
2.7 bho vaassa jaṃ vedaso khujja-līlaṃ viḍambedi taṃ kiṃ attaṇo pahāveṇa ṇaṃ ṇaī-veassa

rājā
2.8 nadī-vegas tatra kāraṇaṃ

vidūṣakaḥ
2.9 mama vi bhavaṃ

rājā
2.10 katham iva

vidūṣakaḥ
2.11 evvaṃ rāa-kajjāiṃ ujjhia edārise āula-ppadese vaṇa-cara-vuttiṇā tue hodavvaṃ
2.12 jaṃ saccaṃ paccahaṃ sāvada-samūsāraṇehiṃ saṃkhohida-saṃdhi-bandhāṇaṃ mama gattāṇaṃ aṇ-īso 'mhi saṃvutto
2.13 pasādaissaṃ visajjiduṃ maṃ ekkā^haṃ pi dāva vissamiduṃ

rājā
2.14 sva-gatam

2.15 ayaṃ cai^vam āha
2.16 mamā^pi kāśyapa-tanayām anusmṛtya mṛgayā-viklavaṃ cetaḥ
2.17 kutaḥ

3
na namayitum adhijyam asmi śakto
dhanur idam āhita-sāyakaṃ mṛgeṣu
saha-vasatim upetya yaiḥ priyāyāḥ
kṛta iva mugdha-vilokito^padeśaḥ

vidūṣakaḥ
3.1 rājño mukhaṃ vilokya

3.2 atthabhavaṃ kiṃ pi hiae kadua mantedi
3.3 araṇe mae rudidaṃ

rājā
3.4 sa-smitam

3.5 kim anyat
3.6 an-atikramaṇīyaṃ me suhṛd-vākyam iti sthito 'smi

vidūṣakaḥ
3.7 ciraṃ jīva
3.8 iti gantum icchati

rājā
3.9 vayasya
3.10 tiṣṭha
3.11 ^vaśeṣaṃ me vacaḥ

vidūṣakaḥ
3.12 āṇavedu bhava

rājā
3.13 viśrāntena bhavatā mamā^nyasminn an-āyāse karmaṇi sahāyena bhavitavyam

vidūṣakaḥ
3.14 kiṃ modaa-khaṇḍiāe

rājā
3.15 yatra vakṣyāmi

vidūṣakaḥ
3.16 gahido khaṇo

rājā
3.17 kaḥ ko 'tra bhoḥ


3.18 praviśya

dauvārikaḥ
3.19 praṇamya

3.20 āṇavedu bhaṭṭā

rājā
3.21 raivataka senāpatis tāvad āhūyatām

dauvārikaḥ
3.22 tadhā
3.23 iti niṣkramya senāpatinā saha punaḥ praviśya

3.24 eso aṇṇā-vaaṇ-ukkaṇṭho ido diṇadiṭṭhī jevva bhaṭṭā ciṭṭhadi
3.25 uvasappadu ajjo

senāpatiḥ
3.26 rājānam avalokya

3.27 dṛṣṭa-doṣā^pi svāmini mṛgayā kevalaṃ guṇa eva saṃvṛttā
3.28 tathā hi devaḥ

4
an-avarata-dhanur-jyā-sphālana-krūra-pūrvaṃ
ravi-kiraṇa-sahiṣṇu sveda-leśair a-bhinnam
apacitam api gātraṃ vyāyatatvād a-lakṣyaṃ
giri-cara iva nāgaḥ prāṇa-sāraṃ bibharti

4.1 upetya

4.2 jayatu svāmī
4.3 gṛhīta-śvāpadam araṇyam
4.4 kim adyā^pi sthīyate

rājā
4.5 mando^tsāhaḥ kṛto 'smi mṛgayā^pavādinā māṭhavyena

senāpatiḥ
4.6 janā^ntikam

4.7 sakhe
4.8 sthira-pratibandho bhava
4.9 ahaṃ tāvat svāminaś citta-vṛttim anuvartiṣye

4.10 prakāśam

4.11 pralapatv eṣa vaidhaveyaḥ
4.12 nanu prabhur eva nidarśanam

5
medaś-cheda-kṛśo^daraṃ laghu bhavaty utthāna-yogyaṃ vapuḥ
sattvānām api lakṣyate vikṛtimac cittaṃ bhaya-krodhayoḥ
utkarṣaḥ sa ca dhanvināṃ yad iṣavaḥ sidhyanti lakṣye cale
mithyai^va vyasanaṃ vadanti mṛgayām īdṛg-vinodaḥ kutaḥ

vidūṣakaḥ
5.1 atthabhavaṃ paidiṃ āvaṇṇo
5.2 tumaṃ dāva aḍavīḍo aḍaviṃ āhiṇḍanto ṇara-ṇāsiā-loluvassa jiṇṇa-ricchassa kassa vi muhe paḍissasi

rājā
5.3 bhadra senāpate
5.4 āśrama-saṃnikṛṣṭe sthitāḥ smaḥ
5.5 atas te vaco ^bhinandāmi
5.6 adya tāvat

6
gāhantāṃ mahiṣā nipāna-salilaṃ śṛṅgair muhus tāḍitaṃ
chāyā-baddha-kadambakaṃ mṛga-kulaṃ romantham abhyasyatu
viśrabdhaṃ kriyatāṃ varāha-tatibhir mustākṣatiḥ palvale
viśrāmaṃ labhatām idaṃ ca śithila-jyā-baddham asmad-dhanuḥ

senāpatiḥ
6.1 yat prabhaviṣṇave rocate

rājā
6.2 tena hi nivartaya pūrva-gatān vana-grāhinaḥ
6.3 yathā na me sainikās tapo-vanam uparundhanti tathā niṣeddhavyāḥ
6.4 paśya

7
śama-pradhāneṣu tapo-dhaneṣu
gūḍhaṃ hi dāhā^tmakam asti tejaḥ
sparśā^nukūlā iva sūrya-kāntās
tad-anya-tejo-'bhibhavād vamanti

vidūṣakaḥ
7.1 dhaṃsadu de ucchāha-vuttanto


7.2 niṣkrāntaḥ senāpatiḥ

rājā
7.3 parijanaṃ vilokya

7.4 apanayantu bhavanto mṛgayā-veṣam
7.5 raivataka tvam api svaṃ niyogam a-śūnyaṃ kuru

parijanaḥ
7.6 jaṃ devo āṇavedi
7.7 iti niṣkrāntaḥ

vidūṣakaḥ
7.8 kidaṃ bhavadā ṇim-makkhiaṃ
7.9 saṃpadaṃ edassiṃ pāava-cchāāe viraida-ladā-vidāṇa-daṃsaṇīāe āsaṇe ṇisīdadu bhavaṃ
7.10 jāva ahaṃ pi suhā^sīṇo homi

rājā
7.11 gacchā^grataḥ

vidūṣakaḥ
7.12 edu edu bhavaṃ


7.13 ubhau parikramyopaviṣṭau

rājā
7.14 māṭhavya an-avāpta-cakṣuḥ-phalo 'si yena tvayā darśanīyaṃ na dṛṣṭam

vidūṣakaḥ
7.15 ṇa bhavaṃ aggado me vaṭṭadi

rājā
7.16 sarvaḥ kāntam ātmānaṃ paśyati
7.17 tām āśrama-lalāma-bhūtāṃ śakuntalām adhikṛtya bravīmi

vidūṣakaḥ
7.18 sva-gataṃ

7.19 ṇa se avasaraṃ dāissaṃ
7.20 prakāśam

7.21 bho vaassa te tāvasa-kaṇaā abbhatthaṇīā dīsadi

rājā
7.22 sakhe na parihārye vastuni pauravāṇāṃ manaḥ pravartate

8
sura-yuvati-saṃbhavaṃ kila muner apatyaṃ tad ujjhitā^dhigataṃ
arkasyo^pari śithilaṃ cyutam iva navamallikā-kusumam

vidūṣakaḥ
8.1 vihasya

8.2 jadha kassa vi piṇḍakhajjūrehiṃ uvvejidassa tintiṇīe ahilāso bhave
8.3 tadhā itthiā-radaṇa-paribhāviṇo bhavado iaṃ abbhatthaṇā

rājā
8.4 na tāvad enāṃ paśyasi yenai^vam avādīḥ

vidūṣakaḥ
8.5 taṃ khu ramaṇīaṃ
8.6 jaṃ bhavado vi vimhaaṃ uppādedi

rājā
8.7 vayasya
8.8 kiṃ bahunā

9
citre niveśya parikalpita-sattva-yogā
rūpo^ccayena manasā vidhinā kṛtā nu
strī-ratna-sṛṣṭir aparā pratibhāti me
dhātur vibhutvam anucintya vapuś ca tasyāḥ

vidūṣakaḥ
9.1 jai evvaṃ
9.2 paccādeso dāṇiṃ rūvavadīṇaṃ

rājā
9.3 idam ca me manasi vartate

10
an-āghrātaṃ puṣpaṃ kisalayam a-lūnaṃ kara-ruhair
an-āviddhaṃ ratnaṃ madhu navam an-āsvādita-rasam
a-khaṇḍaṃ puṇyānāṃ phalam iva ca tad rūpam an-aghaṃ
na jāne bhoktāraṃ kam iha samupasthāsyati vidhiḥ

vidūṣakaḥ
10.1 teṇa hi lahu parittāadu bhavaṃ
10.2 kassa vi tavassiṇo iṅgudī-tella-cikkaṇa-sīsassa hatthe paḍissadi

rājā
10.3 paravatī khalu tatrabhavati
10.4 na ca saṃnihito tra guru-janaḥ

vidūṣakaḥ
10.5 adha bhavantaṃ antareṇa kīdiso se diṭṭhi-rāo

rāja
10.6 nisargād evā^'-pragalbhas tapasvi-kanyā-janaḥ
10.7 tathā^pi tu

11
abhimukhe mayi saṃhṛtam īkṣitaṃ
hasitam anya-nimitta-kṛto^dayam
vinaya-vārita-vṛttir atas tayā
na vivṛto madano na ca saṃvṛtaḥ

vidūṣakaḥ
11.1 nakkhu diṭṭha-mettassa tuha aṅkaṃ ārohadu

rājā
11.2 sakhībhyāṃ mithaḥ prasthāne punaḥ śālīnatayā^pi mamā^viṣ-kṛto bhāvas tatrabhavatyā
11.3 tathā hi

12
darbhā^ṅkureṇa caraṇaḥ kṣata ity a-kāṇḍe
tanvī sthitā katicid eva padāni gatvā
āsīd vivṛtta-vadanā ca vimocayantī
śākhāsu valkalam a-saktam api drumāṇām

vidūṣakaḥ
12.1 teṇa hi gahida-pādheo hohi
12.2 kidaṃ tue uvavaṇaṃ tavo-vaṇaṃ ti pekkhāmi

rājā
12.3 sakhe cintaya tāvat
12.4 kenā^padeśena sakṛd apy āśrama-pade vasāmaḥ

vidūṣakaḥ
12.5 ko avaro avadesī
12.6 ṇa tumaṃ rāā
12.7 nīvāra-cchaṭṭha-bhāaṃ amhāṇaṃ uvaharantu tti

rājā
12.8 mūrkha anyad-bhāgadheyam eteṣāṃ rakṣaṇe nipatati
12.9 yad ratna-rāśīn api vihāyā^bhinandyam
12.10 paśya

13
yad uttiṣṭhati varṇebhyo nṛpāṇāṃ kṣayi tat phalam
tapaḥ-ṣaḍ-bhāgam a-kṣayyaṃ dadaty āraṇyakā hi tat

nepathye
13.1 hanta siddhā^rthau svaḥ

rājā
13.2 karṇaṃ dattvā

13.3 aye dīrgha-praśānta-svaratayā tapasvibhir bhavitavyam

dauvārikaḥ
13.4 jedu jedu bhaṭṭā
13.5 ede duve isi-kumāraā paḍihāra-bhūmiṃ uvaṭṭhidā

rājā
13.6 tena hy a-vilambitaṃ praveśya tau

dauvārikaḥ
13.7 eso pavesemi
13.8 iti niṣkramya rṣi-kumārakābhyāṃ saha praviśya

13.9 ido ido bhaavanto


13.10 ubhau rājānaṃ vilokayataḥ

prathamaḥ
13.11 aho dīptimato 'pi viśvasanīyatā^sya vapuṣaḥ
13.12 atha
13.13 upapannam etad ṛṣibhyo ^tibhinne rājani
13.14 kutaḥ

14
adhyākrāntā vasatir amunā^py āśrame sarva-bhogye
rakṣā-yogād ayam api tapaḥ pratyahaṃ saṃcinoti
asyā^pi dyāṃ spṛśati vaśinaś cāraṇa-dvaṃdva-gītaḥ
puṇyaḥ śabdo munir iti muhuḥ kevalaṃ rāja-pūrvaḥ

dvitīyaḥ
14.1 gautama ayaṃ sa valabhit-sakho duṣyantaḥ

prathamaḥ
14.2 atha kim

dvitīyaḥ
14.3 tena hi

15
nai^tac citraṃ yad ayam udadhi-śyāma-sīmāṃ dharitrīm
ekaḥ kṛtsnāṃ nagara-parigha-prāṃśu-bāhur bhunakti
āśaṃsante sura-samitayo baddha-vairā hi daityair
asyā^dhijye dhanuṣi vijayaṃ pauruhūte ca vajre

ubhau
15.1 upagamya

15.2 vijayasva rājan

rājā
15.3 āsanād utthāya

15.4 abhivādaye bhagavabtau

ubhau
15.5 svasti bhavate

15.6 iti phalān upaharataḥ

rājā
15.7 sa-praṇāmaṃ parigṛhya

15.8 ājñām icchāmi

ubhau
15.9 vidito bhavān āśramasadām iha-sthaḥ
15.10 tena bhavantaṃ prārthayante

rājā
15.11 kim ājñāpayanti

ubhau
15.12 tatrabhavataḥ kaṇvasya maharṣer asāṃnidhyād rakṣāṃsi na iṣṭi-vighnam utpādayanti
15.13 tat katipaya-rātraṃ sārathi-dvitīyena bhavatā sa-nāthī-kriyatām āśrama iti

rājā
15.14 anugṛhīto 'smi

vidūṣakaḥ
15.15 apavārya

15.16 esā dāṇīṃ aṇuūlā de abbhatthaṇā

rājā
15.17 smitaṃ kṛtvā

15.18 raivataka mad-vacanād ucyatān sārathiḥ
15.19 sa-bāṇā^sanaṃ ratham upasthāpaye^ti

dauvārikaḥ
15.20 jaṃ devo āṇavedi
15.21 iti niṣkrāntaḥ

ubhau
15.22 sa-harṣam

16
anukāriṇi pūrveṣāṃ
yukta-rūpam idaṃ tvayi
āpannā^bhaya-satreṣu
dīkṣitāḥ khalu pauravaḥ

rājā
16.1 sa-praṇāmam

16.2 gacchatāṃ puro bhagavantau
16.3 aham apy anupadam anugata eva

ubhau
16.4 vijayasva

16.5 iti niṣkrāntau

rājā
16.6 māṭhavya apy asti śakuntalā-darśane kutūhalam

vidūṣakaḥ
16.7 paḍhamaṃ sa-parivāhaṃ āsi
16.8 idāṇiṃ rakkhasa-vuttanteṇa bindū vi ṇā^vasesido

rājā
16.9 bhaiṣīḥ
16.10 nanu mat-samīpe vartiṣyase

vidūṣakaḥ
16.11 eso rakkhasādo rakkhido 'mhi


16.12 praviśya

dauvārikaḥ
16.13 sajjo radho bhaṭṭiṇo vijaa-ppatthāṇaṃ avekkhadi
16.14 eso uṇa ṇaarādo devīṇaṃ āṇattiharao karabho āado

rājā
16.15 ^daram

16.16 kim ambābhiḥ preṣitaḥ

dauvārikaḥ
16.17 adha iṃ

rājā
16.18 nanu praveśyatām

dauvārikaḥ
16.19 tadhā
16.20 iti niṣkramya karabhakeṇa saha praviśya

16.21 eso bhaṭṭa
16.22 uvasappa

karabhakaḥ
16.23 jedu jedu bhaṭṭā
16.24 devī āṇavedi
16.25 āāmiṇi caduttha-diase pavutta-pāraṇo me uvavāso bhavissadi
16.26 tahiṃ dīhāuṇā avassaṃ amhe sabhāvaidavva tti

rājā
16.27 itas tapasvi-kāryam
16.28 ito guru-janā^jñā
16.29 dvayam apy an-atikramaṇīyam
16.30 kim atra pratividheyam

vidūṣakaḥ
16.31 tisaṅkū via antarāle ciṭṭḥa

rājā
16.32 satyam ākulī-bhūto 'smi

17
krtyayor bhinna-rūpatvād
dvaidhī-bhavati me manaḥ
puraḥ pratihataṃ śaile
srotaḥ sroto-vaho yathā

17.1 vicintya

17.2 sakhe
17.3 tvam ambayā putra iti pratigṛhītaḥ
17.4 ato bhavān itaḥ pratinivṛtya tapasvi-kārya-vyagra-manasaṃ mām āvedya tatrabhavatīnāṃ putra-kṛtyam anuṣṭḥātum arhati

vidūṣakaḥ
17.5 nakkhu maṃ rakkho-bhīruaṃ gaṇesi

rājā
17.6 sa-smitam

17.7 katham etad bhavati saṃbhāvyate

vidūṣakaḥ
17.8 jadhā rāā^ṇueṇa gantavvaṃ tadhā gacchāmi

rājā
17.9 nanu tapo-vano^parodhaḥ pariharaṇīya iti sarvān anuyātrikāṃs tvayai^va saha prasthāpayāmi

vidūṣakaḥ
17.10 teṇa hi juva-rāo 'mhi dāṇiṃ saṃvutto

rājā
17.11 ātma-gatam

17.12 capalo 'yam baṭuḥ
17.13 kadācid asmat-prārthanām antaḥ-purebhyaḥ kathayet
17.14 bhavatu
17.15 enam evaṃ vakṣye

17.16 vidūṣakaṃ haste gṛhītvā prakāśam

17.17 vayasya ṛṣi-gauravād āśramaṃ gacchāmi
17.18 na khalu satyam eva tāpasa-kanyakāyāṃ śakuntalāyāṃ mamā^bhilāṣaḥ
17.19 paśya

18
kva vayaṃ kva parokṣa-manmatho
mṛga-śāvaiḥ sama-medhito janaḥ
parihāsa-vijalpitaṃ sakhe
paramā^rthena na gṛhyate vacaḥ

vidūṣakaḥ
18.1 adha iṃ


18.2 iti niṣkrāntaḥ sarve

iti dvitīyo 'ṅkaḥ





















©2004-07 Bhasa-Projekt Universität Würzburg
Matthias Ahlborn