[Home]

abhiṣekanāṭakam

atha caturtho 'ṅkaḥ


0.1 tataḥ praviśati vānara kāñcukīyaḥ

kāñcukīyaḥ
0.2 bho bho balādhyakṣa sannāham ājñāpaya vānara-vāhinīm


0.3 praviśya

balādhyakṣaḥ
0.4 ārya kiṃkṛto 'yaṃ samudyogaḥ

kāñcukīyaḥ
0.5 tatrabhavatā hanūmatā^nītaḥ khalv ārya-rāmasya devyāḥ sītāyā vṛttāntaḥ

balādhyakṣaḥ
0.6 kim iti kim iti

kāñcukīyaḥ
0.7 śrūyatāṃ

1
laṅkāyāṃ kila vartate nṛpa-sutā śokā^bhibhūtā bhṛśaṃ
paulastyena vihāya dharma-samayaṃ saṃkleṣyamānā tataḥ
śrutvai^tad bhṛśa-śoka-tapta-manaso rāmasya kāryā^rthinā
rājñā vānara-vāhinī pratibhayā sannāham ājñāpitā

balādhyakṣaḥ
1.1 evam
1.2 yad ājñāpayati mahārājaḥ

kāñcukīyaḥ
1.3 yāvad aham api sannaddhā vānara-vāhinī^ti mahārājāya nivedayāmi


1.4 niṣkrāntau

niṣkambhakaḥ


1.5 tataḥ praviśati rāmo lakṣmaṇaḥ sugrīvo hanumāṃś ca

rāmaḥ

2
ākrāntāḥ pṛthu-sānu-kuñja-gahanā megho^pamāḥ parvatāḥ
siṃha-vyāghra-gajendra-pīta-salilā nadyaś ca tīrṇā mayā
krāntaṃ puṣpa-phalā^ḍhya-pādapa-yutaṃ citraṃ mahat kānanaṃ
samprāpto 'smi kapī^ndra-sainya-sahito velā-taṭaṃ sāṃpratam

lakṣmaṇaḥ
2.1 eṣa eṣa ū bhagavān varuṇaḥ

3
sa-jala-jala-dhare^ndra-nīla-nīro
vilulita-phena-taraṅga-cāru-hāraḥ
samadhigata-nadī-sahasra-bāhur
harir iva bhāti sarit-patiḥ śayānaḥ

rāmaḥ
3.1 kathaṃ kathaṃ bhoḥ

4
ripum uddhartuṃ udyantaṃ mām ayaṃ sakta-sāyakam
sa-jīvam adya taṃ kartuṃ nivārayati sāgaraḥ

sugrīvaḥ
4.1 aye viyati

5
sa-jala-jala-da-sannibha-prakāśaḥ
kanaka-mayā^'-mala-bhūṣaṇo^jjvalā^ṅgaḥ
abhipatati kuto nu rākṣaso 'sau
śalabha ivā^śu hutā^śanaṃ praveṣṭum

hanūmān
5.1 bho bho vānara-vīrāḥ a-pramattā bhavantu bhavantaḥ

6
śailair drumaiḥ samprati muṣṭi-bandhair
dantair nakhair jānubhir ugra-nādaiḥ
rakṣo-vadhā^rthaṃ yudhi vānare^ndrās
tiṣṭhantu rakṣantu ca no nare^ndram

rāmaḥ
6.1 rākṣasa iti
6.2 hanūman alam alaṃ sambhrameṇa

hanūmān
6.3 yad ājñāpayati devaḥ


6.4 tataḥ praviśati vibhīśaṇaḥ

vibhīṣaṇaḥ
6.5 bhoḥ prāpto 'smi rāghavasya śibira-sanniveśam

6.6 vicintya

6.7 a-kṛta-dūta-sampreṣaṇam a-viditā^gamanam a-mitra-sambandhinaṃ kathaṃ nukhalu mām avagacchet tatrabhavān rāghavaḥ
6.8 kutaḥ

7
kruddhasya yasya purataḥ sahito 'py a-śaktaḥ
sthātuṃ suraiḥ sura-ripor yudhi vajrapāṇiḥ
tasyā^nujaṃ raghu-patiḥ śaraṇā^gataṃ māṃ
kiṃ vakṣyatī^ti hṛdayaṃ pariśaṅkitaṃ me

7.1 athavā
8
dṛṣṭa-dharmā^rtha-tattvo 'yaṃ sādhuḥ saṃśrita-vatsalaḥ
śaṅkanīyaḥ kathaṃ rāmo viśuddha-manasā mayā

8.1 adho 'valokya

8.2 idaṃ raghukula-vṛṣabhasya skandhāvāram
8.3 yāvad avatarāmi

8.4 avatīrya

8.5 hanta iha sthitvā mamā^gamanaṃ devāya nivedayāmi

hanūmān
8.6 ūrdhvam avalokya

8.7 aye kathaṃ tatrabhavān vibhīṣaṇaḥ

vibhīṣaṇaḥ
8.8 aye hanūmān
8.9 hanūman mamā^gamanaṃ devāya nivedaya

hanūmān
8.10 bāḍham

8.11 upagamya

8.12 jayatu jayatu devaḥ

9
rājaṃs tvat-kāraṇād eva bhrātrā nir-viṣayī-kṛtaḥ
vibhīṣaṇo 'yaṃ dharmā^tmā śaraṇā^rtham upāgataḥ

rāmaḥ
9.1 kathaṃ vibhīṣaṇaḥ śaraṇā^gata iti
9.2 vatsa lakṣmaṇa gaccha sat-kṛtya praveśyatāṃ vibhīṣaṇaḥ

lakṣmaṇaḥ
9.3 yad ājñāpayati āryaḥ

rāmaḥ
9.4 sugrīva vaktu-kāmam iva tvāṃ lakṣaye

sugrīvaḥ
9.5 deva bahu-māyāś chala-yodhinaś ca rākṣasāḥ
9.6 tasmāt sampradhārya praveśyatāṃ vibhīṣaṇaḥ

hanūmān
9.7 mahārāja mai^vaṃ

10
deve yathā vayaṃ bhaktās tathā manye vibhīṣaṇam
bhrātrā vivadamāno 'pi dṛṣṭaḥ pūrvaṃ pure mayā

rāmaḥ
10.1 yady evaṃ gaccha sat-kṛtya praveśyatāṃ vibhīṣaṇaḥ

lakṣmaṇaḥ
10.2 yad ājñāpayati āryaḥ

10.3 parikramya

10.4 aye vibhīṣaṇaḥ
10.5 vibhīṣaṇa api kuśalī bhavān

vibhīṣaṇaḥ
10.6 aye kumāro lakṣmaṇaḥ
10.7 kumāra adya kuśalī saṃvṛtto 'smi

lakṣmaṇaḥ
10.8 vibhīṣaṇa upasarpāvas tāvad āryam

vibhīṣaṇaḥ
10.9 bāḍham


10.10 upasarpataḥ

lakṣmaṇaḥ
10.11 jayatv āryaḥ

vibhīṣaṇaḥ
10.12 prasīdatu devaḥ
10.13 jayatu devaḥ

rāmaḥ
10.14 aye vibhīṣaṇaḥ
10.15 vibhīṣaṇa api kuśalī bhavān

vibhīṣaṇaḥ
10.16 deva adya kuśalī saṃvṛtto 'smi

11
bhavantaṃ padma-patrā^kṣaṃ śaraṇyaṃ śaraṇā^gataḥ
adyā^smi kuśalī rājaṃs tvad-darśana-vikalmaṣaḥ

rāmaḥ
11.1 adyaprabhṛti mad-vacanāl laṅke^śvaro bhava

vibhīṣaṇaḥ
11.2 anugṛhīto 'smi

rāmaḥ
11.3 vibhīṣaṇa tvad-āgamanād eva siddham asmat-kāryam
11.4 sāgara-taraṇe khalū^pāyo ^dhigamyate

vibhīṣaṇaḥ
11.5 deva kim atrā^vagantavyam
11.6 yadi mārgaṃ na dadāti samudre divyam astraṃ tāvad visraṣṭum arhati devaḥ

rāmaḥ
11.7 sādhu vibhīṣaṇa sādhu
11.8 bhavatu evaṃ tāvat kariṣye

11.9 sahasottiṣṭhan saroṣam

11.10

12
mama śara-paridagdha-toya-paṅkaṃ
hata-śata-matsya-vikīrṇa-bhūmi-bhāgam
yadi mama na dadāti mārgam enaṃ
pratihata-vīci-ravaṃ karomi śīghram


12.1 tataḥ praviśati varuṇaḥ

varuṇaḥ
12.2 sasaṃbhramam

13
nārāyaṇasya nara-rūpam upāśritasya
kāryā^rtham abhyupagatasya kṛtā^parādhaḥ
devasya deva-ripu-deha-harāt pratūrṇaṃ
bhītaḥ śarāc charaṇam enam upāśrayāmi

13.1 vilokya

13.2 aye ayaṃ bhagavān
14
mānuṣaṃ rūpam āsthāya cakra-śārṅga-gadā-dharaḥ
svayaṃ kāraṇa-bhūtaḥ san kāryā^rthī samupāgataḥ

14.1 namo bhagavate trailokya-kāraṇāya nārāyaṇāya

lakṣmaṇaḥ
14.2 vilokya

14.3 aye konukhalv eṣaḥ

15
maṇi-viracita-mauliś cāru-tāmrā^yatā^kṣo
nava-kuvalaya-nīlo matta-mātaṅga-līlaḥ
salila-nicaya-madhyād utthitas tv eṣa śīghram
avanatam iva kurvaṃs tejasā jīva-lokam

vibhīṣaṇaḥ
15.1 deva ayaṃ khalu bhagavān varuṇaḥ prāptaḥ

rāmaḥ
15.2 kiṃ varuṇo 'yam
15.3 bhagavan varuṇa namaste

varuṇaḥ
15.4 na me namaskāraṃ kartum arhati deveśaḥ
15.5 athavā

16
rāja-putra kutaḥ kopo roṣeṇa kim alaṃ tava
kartavyaṃ tāvad asmābhir vada śīghraṃ narottama

rāmaḥ
16.1 laṅkā-gamane mārgaṃ dātum arhati bhavān

varuṇaḥ
16.2 eṣa mārgaḥ
16.3 prayātu bhavān


16.4 antarhitaḥ

rāmaḥ
16.5 katham antar-hito bhagavān varuṇaḥ
16.6 vibhīṣaṇa paśya paśya bhagavat-prasādān niṣkampa-vīcimantaṃ salilā^dhipatim

vibhīṣaṇaḥ
16.7 deva sāmprataṃ dvidhābhūta iva dṛśyate jala-nidhiḥ

rāmaḥ
16.8 kva hanūmān

hanūmān
16.9 jayatu devaḥ

rāmaḥ
16.10 hanūman gacchā^grataḥ

hanūmān
16.11 yad ājñāpayati devaḥ


16.12 sarve parikrāmanti

rāmaḥ
16.13 vilokya savismayam

16.14 vatsa lakṣmaṇa vayasya vibhīṣaṇa mahārāja sugrīva sakhe hanūman paśyantu paśyantu bhavantaḥ
16.15 aho vicitratā sāgarasya
16.16 iha hi

17
kvacit pheno^dgārī kvacid api ca mīnā^kula-jalaḥ
kvacic chaṅkhā^kīrṇaḥ kvacid api ca nīlā^mbu-da-nibhaḥ
kvacid vīcī-mālaḥ kvacid api ca nakra-pratibhayaḥ
kvacid bhīmā^vartaḥ kvacid api ca niṣkampa-salilaḥ

17.1 bhagavat-prasādād atītaḥ sāgaraḥ

hanūmān
17.2 deva iyam iyaṃ laṅkā

rāmaḥ
17.3 ciraṃ vilokya

17.4 aho rākṣasa-nagarasya śrīr acirād vipatsyate

18
mama śara-vara-vāta-pāta-bhagnā
kapi-vara-sainya-taraṅga-tāḍitā^ntā
udadhi-jala-gate^va naur vipannā
nipatati rāvaṇa-karṇa-dhāra-doṣāt

18.1 sugrīva asmin suvela-parvate kriyatāṃ senā-niveśaḥ

18.2 upaviśati

sugrīvaḥ
18.3 yad ājñāpayati devaḥ
18.4 nīla evaṃ kriyatām


18.5 praviśya

nīlaḥ
18.6 yad ājñāpayati mahārājaḥ

18.7 niṣkramya praviśya

18.8 jayatu devaḥ
18.9 kramān niveśyamānāsu senāsu bṛnda-parigraheṣu parīkṣyamāṇeṣu pustaka-pramāṇyāt kutaścid apy a-vijñāyamānau dvau vanaukasau gṛhītau
18.10 vayaṃ na jānīmaḥ kartavyam
18.11 devas tasmāt pramāṇam

rāmaḥ
18.12 śīghraṃ praveśayatv etau

nīlāḥ
18.13 yad ājñāpayati devaḥ

18.14 niṣkrāntaḥ


18.15 tataḥ praviśati nīlo vānarair gṛhyamāṇau vānara-rūpa-dhāriṇau sampuṭikā-hastau śuka-sāraṇau ca

vānarāḥ
18.16 aṅgho bhaṇaha ke tuhme bhaṇaha
18.16b aṅgho bhaṇataṃ kau yuvāṃ bhaṇataṃ

ubhau
18.17 bhaṭṭā ahme ayya-kumudassa sevaā
18.17b bhartaḥ āvām ārya-kumudasya sevakau

vānarāḥ
18.18 bhaṭṭā ayya-kumudassa sevaa tti attāṇaṃ avadisanti
18.18b bhartaḥ ārya-kumudasya sevakāv ity ātmānam apadiśataḥ

vibhīṣaṇaḥ
18.19 ^vadhānaṃ śuka-sāraṇau vilokya

19
sva-sainikau na ^py etau na ^py etau vanaukasau
preṣitau rāvaṇenai^tau rāksasau śuka-sāraṇau

ubhau
19.1 ātmagatam

19.2 hanta kumāreṇa vijñātau svaḥ

19.3 prakāśam

19.4 ārya āvāṃ khalu rākṣasarājasya vipratipattyā vipadyamānaṃ rākṣasakulaṃ dṛṣṭvāspadam alabhamānau āryasaṃśrayā rthaṃ vānararūpeṇa samprāptau

rāmaḥ
19.5 vayasya vibhīṣaṇa katham iva bhavān manyate

vibhīṣaṇaḥ
19.6 deva

20
etau hi rākṣase^ndrasya sammatau mantriṇau nṛpa
prāṇā^ntike 'pi vyasane laṅke^śaṃ nai^va muñcataḥ

20.1 tasmād yathā^rhaṃ daṇḍam ājñāpayatu devaḥ

rāmaḥ
20.2 vibhīṣaṇa mai^vam

21
anayoḥ śāsanād eva na me vṛddhir bhaviṣyati
kṣayo rākṣase^ndrasya tasmād etau vimocaya

lakṣmaṇaḥ
21.1 yadi vimuñcet sarva-skandhāvāraṃ praviśya parīkṣya punar mokṣam ājñāpayatv āryaḥ

rāmaḥ
21.2 samyag abhihitaṃ lakṣmaṇena
21.3 nīla evaṃ kriyatām

nīlaḥ
21.4 yad ājñāpayati devaḥ

rāmaḥ
21.5 athavā ehi tāvat

ubhau
21.6 imau svaḥ

rāmaḥ
21.7 abhidhīyatāṃ mad-vacanāt sa rākṣase^ndraḥ

22
mama dārā^pahāreṇa svayaṅ-grāhita-vigrahaḥ
āgato 'haṃ na paśyāmi draṣṭu-kāmo raṇā^tithiḥ

22.1 iti

ubhau
22.2 yad ājñāpayati devaḥ

22.3 niṣkrāntau

rāmaḥ
22.4 vibhīṣaṇa vayam api tāvad ānantarīyaṃ balaṃ parīkṣiṣyāmahe

vibhīṣaṇaḥ
22.5 yad ājñāpayati devaḥ

rāmaḥ
22.6 parikramya vilokya

22.7 aye astam-ito bhagavān divā-karaḥ
22.8 samprati hi

23
astā^dri-mastaka-gataḥ pratisaṃhṛtā^ṃśuḥ
sandhyā^nurañjita-vapuḥ pratibhāti sūryaḥ
rakto^jjvalā^ṃśuka-vṛte dviradasya kumbhe
jāmbūnadena racitaḥ pulako yathe^va


23.1 niṣkrāntāḥ sarve

caturyo 'ṅkaḥ





















©2004-07 Bhasa-Projekt Universität Würzburg
Matthias Ahlborn