[Home]

abhiṣekanāṭaka

atha dvitīyo 'ṅkaḥ


0.1 tataḥ praviśati kakubhaḥ

kakubhaḥ
0.2 niṣṭhita-prāyatvāt kāryasyā^hāra-vyāpṛtāḥ sarve vānara-yūtha-pāḥ
0.3 tasmād aham api kiñcid āhāra-jātaṃ sambhāvayāmi

0.4 tathā karoti


0.5 praviśya

bilamukhaḥ
0.6 pesio 'hmi mahāḷāeṇa suggīveṇa ayya-rāmassa kido^vaāra-ppaccuvaāra-ṇimittaṃ savvāsu disāsu sīdā-viaaṇe pesiā savve vāṇarā āadā
0.7 tesaṃ dakkhiṇā-paha-muhassa kumārassa aṅgadassa pavuttiṃ jāṇia sigghaṃ āaccha tti
0.8 kahiṃṇuhu gao kumāro
0.6b preṣito 'smi mahārājena sugrīveṇa ārya-rāmasya kṛto^pakāra-pratyupakāra-nimittaṃ sarvāsu diśāsu sītā-vicayane preṣitāḥ sarve vānarā āgatāḥ
0.7b teṣāṃ dakṣiṇā-patha-mukhasya kumārasyā^ṅgadasya pravṛttiṃ jñātvā śīghram āgacche^ti
0.8b tat kvanukhalu gataḥ kumāraḥ

0.9 parikramyāgrato vilokya

0.10 eso ayya-kauho
0.11 jāv ṇaṃ pucchāmi
0.10b eṣa ārya-kukubhaḥ
0.11b yāvad enaṃ pṛcchāmi

0.12 upasṛtya

0.13 suhaṃ ayyassa
0.13b sukhaṃ āryasya

kakubhaḥ
0.14 aye bilamukhaḥ
0.15 kuto bhavān

bilamukhaḥ
0.16 ayya mahāḷāassa sāsaṇeṇa kumāraṃ aṅgadaṃ pekkhiduṃ āado 'hmi
0.16b ārya mahārājasya śāsanena kumāram aṅgadaṃ preksitum āgato 'smi

kakubhaḥ
0.17 api kuśalī ārya-rāmo mahārājaś ca

bilamukhaḥ
0.18 āma
0.18b āma

kakubhaḥ
0.19 ko 'bhiprāyo mahārājasya

bilamukhaḥ
0.20 pesio 'hmi
0.20b preṣito 'smi

0.21 iti pūrvavat paṭhati

kakubhaḥ
0.22 kiṃ na jānīṣe niṣṭhitam ardhaṃ kāryasya

bilamukhaḥ
0.23 kiṃ kim
0.23b kiṃ kiṃ

kakubhaḥ
0.24 śrūyatāṃ

1
labdhvā vṛttāntaṃ rāma-patnyāḥ khage^ndrād
āruhyā^ge^ndraṃ sa-dvipe^ndraṃ mahendram
laṅkām abhyetuṃ vāyu-putreṇa śīghraṃ
vīrya-prābalyāl laṅghitaḥ sāgaro 'dya

1.1 tasmād āgaccha kumāra-pāda-mūlam eva saṃśrayāvaḥ


1.2 niṣkrāntau

niṣkambhakaḥ


1.3 tataḥ praviśati rākṣasīgaṇaparivṛtā sītā

sītā
1.4 ha ddhi adi-dhīrā khu hmi mandabhāā
1.5 ayyautta-virahidā rakkhasa-rāa-bhavaṇaṃ āṇīdā aṇ-iṭṭhāṇi aṇ-arihāṇi jaha-maṇoraha-ppavuttāṇi vaaṇāṇi sāviamāṇā jīvāmi mandabhāā
1.6 ādu ayyautta-sāaa-ppaccaeṇa kahaṃ vi attāṇaṃ payyavatthāvemi
1.7 kiṃṇukhu ajja pajjāḷiamāṇe kamma-āra-'ggi-maṇḍaḷe udaa-ppaseo via kiñci hiaa-ppasādo samuppaṇṇo
1.8 kiṃṇukhu maṃ antareṇa pasaṇṇa-hiao ayyautto bhave
1.4b dhig ati-dhīrā khalv asmi mandabhāgā
1.5b āryaputra-virahitā rākṣasa-rāja-bhavanam ānītā^n-iṣṭāny an-arhāṇi yathā-manoratha-pravṛttāni vacanāni śrāvyamāṇā jīvāmi mandabhāgā
1.6b athavā āryaputra-sāyaka-pratyayena katham apy ātmānaṃ paryavasthāpayāmi
1.7b kinnukhalv adya prajvālyamāne karma-kārā^gni-maṇḍale udaka-praseka iva kiñcid hṛdaya-prasādaḥ samutpannaḥ
1.8b kinnukhalu mām antareṇa prasanna-hṛdaya āryaputro bhavet

1.9 tataḥ praviśati hanūmān aṅgulīyakahastaḥ

hanūmān
1.10 laṅkāṃ praviśya

1.11 aho rāvaṇa-bhavanasya vinyāsaḥ

2
kanaka-racita-citra-toraṇā^ḍhyā
maṇi-vara-vidruma-śobhita-pradeśā
vimala-vikṛta-sañcitair vimānair
viyati mahendrapurī^va bhāti laṅkā

2.1 ahotukhalu
3
etāṃ prāpya daśagrīvo rāja-lakṣmīm an-uttamām
vimārga-pratipannatvād vyāpādayitum udyataḥ

3.1 sarvato gatvā

3.2 vicarita-prāyā mayā laṅkā
4
garbhā^gāra-viniṣkuṭeṣu bahuśaḥ śālā-vimānādiṣu
snānā^gāra-niśācare^ndra-bhavana-prāsāda-harmyeṣu ca
pānā^gāra-niśānta-deśa-vivareṣv ākrāntavān asmy ahaṃ
sarvaṃ bho vicitaṃ na cai^va nṛpateḥ patnī mayā dṛśyate

4.1 aho vyartho me pariśramaḥ
4.2 bhavatu etad dharmyā^gram āruhyā^valokayāmi

4.3 tathā kṛtvā

4.4 aye ayaṃ pramada-vana-rāśiḥ
4.5 imaṃ praviśya parīkṣiṣye

4.6 praviśyāvalokya

4.7 aho pramada-vana-samṛddhiḥ
4.8 iha hi
5
kanaka-racita-vidrume^ndranīlair
vikṛta-mahā-druma-paṅkti-citra-deśā
ruciratara-nagā vibhāti śubhrā
nabhasi sure^ndra-vihāra-bhūmi-kalpā

5.1 api ca
6
citra-prasruta-hema-dhātu-rucirāḥ śailāś ca dṛṣṭā mayā
nānā-vāricarā^ṇḍajair viracitā dṛṣṭā mayā dīrghikāḥ
nityaṃ puṣpa-phalā^ḍhya-pādapa-yutā deśāś ca dṛṣṭā mayā
sarvaṃ dṛṣṭam idaṃ hi rāvaṇa-gṛhe sītā na dṛṣṭā mayā

6.1 konukhalv etasmin pradeśe saprabha iva dṛśyate
6.2 tatra tāvad avalokayāmi

6.3 tathā kṛtvā

6.4 aye kānukhalv iyam
7
rākṣasībhiḥ parivṛtā vikṛtābhiḥ su-madhyamā
nīla-jīmūta-madhyasthā vidyul-lekhe^va śobhate

7.1 yai^ṣā
8
asita-bhujaga-kalpāṃ dhārayanty eka-veṇīṃ
kara-parimita-madhyā kānta-saṃsakta-cittā
an-aśana-kṛśa-dehā bāṣpa-saṃsikta-vaktrā
sarasija-vana-māle^^tape vipraviddhā

8.1 aye kathaṃ dīpikā^valokaḥ

8.2 vilokya

8.3 aye rāvaṇaḥ
9
maṇi-viracita-mauliś cāru-tāmrā^yatākṣo
mada-sa-lalita-gāmī matta-mātaṅga-līlaḥ
yuvati-jana-nikāye bhāty asau rākṣase^śo
harir iva hariṇīnām antare ceṣṭamānaḥ

9.1 kim idānīṃ kriṣye
9.2 bhavatu dṛṣṭam
9.3 enam aśoka-pādapam āruhya koṭarā^ntarito bhūtvā dṛḍhaṃ vṛttāntaṃ jñāsyāmi

9.4 tathā karoti


9.5 tataḥ praviśati rāvaṇaḥ sa parivāraḥ

rāvaṇaḥ

10
divyā^straiḥ sura-daitya-dānava-camū-vidrāvaṇaṃ rāvaṇaṃ
yuddhe kruddha-sure^bha-danta-kuliśa-vyālīḍha-vakṣas-sthalam
sītā mām a-vivekinī na ramate saktā ca mugdhe^kṣaṇā
kṣudre kṣatriya-tāpase dhruvam aho daivasya vighna-kriyā

10.1 ūrdhvam avalokya

10.2 eṣa eṣa candramāḥ
11
rajata-racita-darpaṇa-prakāśaḥ
kara-nikaraiṛ hṛdayaṃ mamā^bhipīḍya
udayati gagane vijṛmbhamāṇaḥ
kumuda-vana-priya-bāndhavaḥ śaśāṅkaḥ

11.1 parikramya

11.2 eṣā sītā pādapa-mūlam āśritya dhyāna-saṃvīta-hṛdayā^n-aśana-kṣāma-vadanā svadeham iva praveṣṭukāmā saṅgūḍha-stano^darī dur-dinā^ntargatā candra-lekhe^va rākṣasī-gaṇa-parivṛto^paviṣṭā
11.3 yai^ṣā
12
apāsya bhogān māṃ cai^va śriyaṃ ca mahatīm imām
mānuṣe nyasta-hṛdayā nai^va vaśyatvam āgatā

hanūmān
12.1 hanta suvijñātam

13
iyaṃ rāja-tanayā patnī rāmasya maithilī
siṃha-darśana-vitrastā mṛgī^va paritapyate

rāvaṇaḥ
13.1 upetya

14
sīte tyaja tvaṃ vratam ugra-caryaṃ
bhajasva māṃ bhāmini sarva-gātraiḥ
apāsya taṃ mānuṣam adya bhadre
gatā^yuṣaṃ kāma-pathān nivṛttam

sītā
14.1 hasso khu rāvaṇao jo vaaṇa-gada-siddhiṃ vi ṇa jāṇādi
14.1b hāsyaḥ khalu rāvaṇakaḥ yo vacana-gata-siddhim api na jānāti

hanūmān
14.2 sakrodham

14.3 aho rāvaṇasyā^valepaḥ

15
tau ca bāhū na vijñāya tac ^pi su-mahad dhanuḥ
sāyakaṃ ^pi rāmasya gatā^yur iti bhāṣate

15.1 na śaknomi roṣaṃ dhārayitum
15.2 bhavatu aham evā^rya-rāmasya kāryaṃ sādhayāmi
15.3 athavā
16
adyā^haṃ rāvaṇaṃ hanmi kārya-siddhir bhaviṣyati
yadi māṃ prahared rakṣo mahat kāryaṃ vipadyate

rāvaṇaḥ

17
vara-tanu tanu-gātri kānta-netre
kuvalaya-dāma-nibhāṃ vimucya veṇīm
bahu-vidha-maṇi-ratna-bhūṣitā^ṅgaṃ
daśaśirasaṃ manasā bhajasva devi

sītā
17.1 haṃ viparīo khu dhammo jaṃ jīvadi khu aaṃ pāpa-rakkhaso
17.1b haṃ viparītaḥ khalu dharmaḥ yad jīvati khalv ayaṃ pāpa-rākṣasaḥ

rāvaṇaḥ
17.2 nanu devi

sītā
17.3 satto 'si
17.3b jñapto 'si

rāvaṇaḥ
17.4 hahaha aho pativratāyās tejaḥ

18
devāḥ se^ndrā^dayo bhagnā dānavāś ca mayā raṇe
so 'haṃ mohaṃ gato 'smy adya sītāyās tribhir akṣaraiḥ

18.1 nepathye

18.2 jayatu devaḥ
18.3
18.4 jayatu laṅkeśvara
18.5 jayatu svāmī
18.6 jayatu mahārājaḥ
18.7 daśa nāḍikāḥ pūrṇāḥ
18.8 atikrāmati snāna-velā
18.9 ita ito mahārājaḥ


18.10 niṣkrāntaḥ saparivāro rāvaṇaḥ

hanūmān
18.11 hanta nirgato rāvaṇaḥ suptāś ca rākṣasa-striyaḥ
18.12 ayaṃ kālo devīm upasarpitum

18.13 koṭarād avaruhya

18.14 jayatv avidhavā

19
preṣito 'haṃ nare^ndreṇa rāmeṇa viditā^tmanā
tvad-gata-sneha-santāpa-viklabī-kṛta-cetasā

sītā
19.1 ātmagatam

19.2 koṇukhu aaṃ pāpa-rakkhaso ayyautta-kerao tti attāṇaṃ vavadisia vāṇara-rūveṇa maṃ vañcidu-kāmo bhave
19.3 bhodu tuhṇiā bhavissaṃ
19.2b konukhalv ayaṃ pāpa-rākṣasa āryaputra-saṃbandhī^ty ātmānaṃ vyapadiṣya vānara-rūpeṇa māṃ vañcayitu-kāmo bhavet
19.3b bhavatu tūṣṇīkā bhaviṣyāmi

hanūmān
19.4 kathaṃ na pratyeti bhavatī
19.5 alam anya-śaṅkayā
19.6 śrotum arhati bhavatī

20
ikṣvāku-kula-dīpena sandhāya hariṇā tv aham
preṣitas tvad-vicity arthaṃ hanūmān nāma vānaraḥ

sītā
20.1 ātmagatam

20.2 jo ko bhodu
20.3 ayyautta-ṇāma-saṅkittaṇeṇa ahaṃ edeṇa abhibhāsissaṃ
20.2b yo ko bhavatu
20.3b āryaputra-nāma-saṃkīrtanenā^ham etenā^bhibhāṣiṣye

20.4 prakāśam

20.5 bhadda ko vuttanto ayyauttassa
20.5b bhadra ko vṛttānta āryaputrasya

hanūmān
20.6 bhavati śrūyatām

21
an-aśana-paritaptaṃ pāṇḍu sa kṣāma-vaktraṃ
tava vara-guṇa-cintā-vīta-lāvaṇya-līlam
vahati vigata-dhairyaṃ hīyamānaṃ śarīraṃ
manasija-śara-dagdhaṃ bāṣpa-paryākulā^kṣam

sītā
21.1 ātmagatam

21.2 had dhi vīḷiā khu hmi mandabhāā evaṃ soantaṃ ayyauttaṃ suṇia
21.3 ayyauttassa viraha-parissamo vi me sa-phaḷo saṃvutto tti pekkhāmi jadi khu aaṃ vāṇaro saccaṃ mantedi
21.4 ayyauttassa imassiṃ jaṇe aṇukkosaṃ parissamaṃ ca suṇia suhassa dukkhassa a antare ḍoḷāadi via me hiaaṃ
21.2b dhig vrīḍitā khalv asmi mandabhāgā evaṃ śocantam āryaputraṃ śrutvā
21.3b āryaputrasya viraha-pariśramo 'pi me sa-phalaḥ saṃvṛtta iti paśyāmi yadi khalv ayaṃ vānaraḥ satyaṃ mantrayate
21.4b āryaputrasyā^smin jane 'nukrośaṃ pariśramaṃ ca śrutvā sukhasya duḥkhasya ^ntare dolāyata iva me hṛdayaṃ

21.5 prakāśam

21.6 bhadda kahaṃ tuhmehi ayyauttassa saṅgamo jādo
21.6b bhadra kathaṃ yuṣmābhir āryaputrasya saṃgamo jātaḥ

hanūmān
21.7 bhavati śrūyatāṃ

22
hatvā vālinam āhave kapivaraṃ tvat-kāraṇād agra-jaṃ
sugrīvasya kṛtaṃ narendra-tanaye rājyaṃ harīṇāṃ tataḥ
rājñā tvad-vicayāya ^pi harayaḥ sarvā diśaḥ preṣitās
teṣām asmy aham adya gṛdhra-vacanāt tvām devi samprāptavān

22.1 api ca īdṛśam iva

sītā
22.2 aho a-aruṇā kkhu issarā evvaṃ soantaṃ ayyauttaṃ karaanto
22.2b aho a-karuṇāḥ khalv īśvarā evaṃ śocantaṃ āryaputraṃ kurvantaḥ

hanūmān
22.3 bhavati viṣādena
22.4 rāmo hi

23
pragṛhīta-mahā-cāpo vṛto vānara-senayā
samuddhartuṃ daśagrīvaṃ laṅkām evā^bhiyāsyati

sītā
23.1 kiṇṇukhu siviṇo mae diṭṭho
23.2 bhadda avi saccaṃ
23.3 ṇa āṇāmi
23.1b kinnukhalu svapno mayā dṛṣṭaḥ
23.2b bhadra api satyam
23.3b na jānāmi

hanūmān
23.4 svagatam

23.5 bhoḥ kaṣṭam

24
evaṃ gāḍhaṃ parijñāya bhartāraṃ bhartṛ-vatsalā
na pratyāyati śokā^rtā yathā dehā^ntaraṃ gatā

24.1 prakāśam

24.2 bhavati ayam idānīṃ
25
samudita-vara-cāpa-bāṇa-pāṇiṃ
patim iha rājasute tavā^nayāmi
bhava hi vigata-saṃśayā mayi tvaṃ
nara-vara-pārśva-gatā vinīta-śokā

sītā
25.1 bhadda edaṃ me avatthaṃ suṇia ayyautto jaha soa-paravaso ṇa hoi taha me uttantaṃ bhaṇehi
25.1b bhadra etāṃ me 'vasthāṃ śrutvā^ryaputo yathā śoka-paravaśo na bhavati tathā me vṛttāntaṃ bhaṇa

hanūmān
25.2 yad ājñāpayati bhavatī

sītā
25.3 gaccha kayya-siddhī hodu
25.3b gaccha kārya-siddhir bhavatu

hanūmān
25.4 anugṛhīto 'smi

25.5 parikramya

25.6 katham idānīṃ mamā^gamanaṃ rāvaṇāya nivedayāmi
25.7 bhavatu dṛṣṭam

25
parabhṛta-gaṇa-juṣṭaṃ padma-ṣaṇḍā^bhirāmaṃ
su-rucira-taru-ṣaṇḍaṃ toyadā^bhaṃ tri-kūṭam
kara-caraṇa-vimardaiḥ kānanaṃ cūrṇayitvā
vigata-viṣaya-darpaṃ rākṣaseśaṃ karomi

25.1 niṣkrāntau

dvitīyo 'ṅkaḥ





















©2004-07 Bhasa-Projekt Universität Würzburg
Matthias Ahlborn