[Home]

abhiṣekanāṭakam


0.1 nāndyante tataḥ praviśati sūtradhāraḥ

sūtradhāraḥ

1
yo gādhi-putra-makha-vighna-karā^bhihantā
yuddhe virādhakhara-dūṣaṇa-vīrya-hantā
darpo^dyato^lbaṇa kabandha-kapī^ndra-hantā
pāyāt sa vo niśi-care^ndra-kulā^bhihantā

1.1 evam āryamiśrān vijñāpayāmi

1.2 parikramyāvalokya

1.3 aye kin nu khalu mayi vijñāpana-vyagre śabda iva śrūyate
1.4 aṅga paśyāmi

1.5 nepathye

1.6 sugrīva ita itaḥ


1.7 praviśya

pāripārśvikaḥ
1.8 bhāva

2
kuto nu khalv eṣa samutthito dhvaniḥ
pravartate śrotra-vidāraṇo mahān
pracaṇḍa-vāto^ddhata-bhīma-gāmināṃ
balāhakānām iva khe 'bhigarjatām

sūtradhāraḥ
2.1 mārṣa kiṃ ^vagacchasi
2.2 eṣa khalu sītā^paharaṇa-janita-santāpasya raghu-kula-pradīpasya sarva-loka-nayanā^bhirāmasya rāmasya ca dārā^bhimarśana-nirviṣayī-kṛtasya sarva-hary-ṛkṣa-rājasya su-vipula-mahā-grīvasya sugrīvasya ca parasparo^pakāra-kṛta-pratijñayoḥ sarva-vānarā^dhipatiṃ hema-mālinaṃ vālinaṃ hantuṃ samudyogaḥ pravartate
2.3 tata etau hi

3
idānīṃ rājya-vibhraṣṭaṃ sugrīvaṃ rāma-lakṣmaṇau
punaḥ sthāpayituṃ prāptāv indraṃ hari-harāv iva

3.1 niṣkrāntau

sthāpanā


3.2 tataḥ praviśati rāmo lakṣmaṇa-sugrīvau hanumāṃś ca

rāmaḥ
3.3 sugrīva ita itaḥ

4
mat-sāyakān nihita-bhinna-vikīrṇa-dehaṃ
śatruṃ tavā^dya sahasā bhuvi pātayāmi
rājan bhayaṃ tyaja mamā^pi samīpavarttī
dṛṣṭas tvayā ca samare nihataḥ sa vālī

sugrīvaḥ
4.1 deva ahaṃ khalv āryasya prasādād devānām api rājyam āśāṅke kiṃ punar vānarāṇām
4.2 kutaḥ

5
mukto deva tavā^dya vāli-hṛdayaṃ bhettuṃ na me saṃśayaḥ
sālān sapta mahā-vane hima-gireḥ śṛṅgo^pamāñ chrīdhara
bhittvā vega-vaśāt praviśya dharaṇīṃ gatvā ca nāgā^layaṃ
majjan vīra payo-nidhau punar ayaṃ samprāptavān sāyakaḥ

hanūmān

6
tava nṛpa mukha-niḥsṛtair vacobhir
vigata-bhayā hi vayaṃ vinaṣṭa-śokāḥ
raghu-vara haraye jayaṃ pradātuṃ
girim abhigaccha sa-nīra-nīradā^bham

lakṣmaṇaḥ
6.1 ārya so^pasnehatayā vanā^ntarasyā^bhitaḥ khalu kiṣkindhayā bhavitavyam

sugrīvaḥ
6.2 samyag āha kumāraḥ

7
samprāptā hari-vara-bāhu-sampraguptā
kiṣkindhā tava nṛpa bāhu-sampraguptā
tiṣṭha tvaṃ nṛ-vara karomy ahaṃ visaṃjñaṃ
nādena pracala-mahī-dharaṃ nṛ-lokam

rāmaḥ
7.1 bhavatu gaccha

sugrīvaḥ
7.2 yad ājñāpayati devaḥ

7.3 parikramya

7.4 bhoḥ

8
aparādham anuddiśya parityaktas tvayā vibho
yuddhe tvat-pāda-śuśrūṣāṃ sugrīvaḥ kartum icchati

nepathye
8.1 kathaṃ kathaṃ sugrīva iti

8.2 tataḥ praviśati vālī gṛhitā vastrayā tārayā saha

vālī
8.3 kathaṃ kathaṃ sugrīva iti

9
tāre vimuñca mama vastram a-ninditā^ṅgi
prasrasta-vaktra-nayane kim asi pravṛttā
sugrīvam adya samare vinipātyamānaṃ
taṃ paśya śoṇita-paripluta-sarva-gātram

tārā
9.1 pasīau pasīau mahārāo
9.2 appeṇa kāraṇeṇa ṇa āgamissai suggīo
9.3 amacca-vaggeṇa saha sammantia gantavvaṃ
9.1b prasīdatu prasīdatu mahārājaḥ
9.2b alpena kāraneṇa ^gamiṣyati sugrīvaḥ
9.3b tad amātya-vargeṇa saha saṃmantrya gantavyam

vālī
9.4 āḥ

10
śakro bhavatu gatiḥ śaśā^ṅka-vaktre
śatror me niśita-paraśvathaḥ śivo
^laṃ mām abhimukham etya samprahartuṃ
viṣṇur vikasita-puṇḍarīka-netraḥ

tārā
10.1 pasīau pasīau mahārāo
10.2 imassa jaṇassa aṇuggahaṃ dāva kareuṃ arhadi mahārāo
10.1b prasīdatu prasīdatu mahārājaḥ
10.2b asya janasyā^nugrahaṃ tāvat kartum arhasi mahārājaḥ

vālī
10.3 śrūyatāṃ mat-parākramaḥ

11
tāre mayā khalu purā^mṛtamanthane 'pi
gatvā prahasya sura-dānava-daitya-saṅghān
utphulla-netram urage^ndram udagra-rūpam
ākṛṣyamāṇam avalokya su-vismitās te

tārā
11.1 pasīau pasīau mahārāo
11.1b prasīdatu prasīdatu mahārājaḥ

vālī
11.2 āḥ mama vaśā^nuvartinī bhava
11.3 praviśa tvam abhyantaram

tārā
11.4 esā gacchāmi mandabhāā
11.4b eṣā gacchāmi mandabhāgā

11.5 niṣkrāntā

vālī
11.6 hanta praviṣṭā tārā
11.7 yāvad ahaṃ sugrīvaṃ bhagna-grīvaṃ karomi

11.8 drutam upagamya

11.9 sugrīva tiṣṭha tiṣṭha

12
indro śaraṇaṃ te 'stu prabhur madhusūdanaḥ
mac-cakṣuṣ-patham āsādya sa-jīvo nai^va yāsyasi

12.1 ita itaḥ

sugrīvaḥ
12.2 yad ājñāpayati mahārājaḥ

12.3 ubhau niyuddhaṃ kurutaḥ

rāmaḥ
12.4 eṣa eṣa vālī

13
sandaṣṭoṣṭhaś caṇḍa-saṃrakta-netro
muṣṭiṃ kṛtvā gāḍham udvṛtta-daṃṣṭraḥ
garjan bhīmaṃ vānaro bhāti yuddhe
saṃvartā^gniḥ sandidhakṣur yathai^va

lakṣmaṇaḥ
13.1 sugrīvam api paśyatv āryaḥ

14
vikasita-śata-patra-rakta-netraḥ
kanaka-mayā^ṅgada-naddha-pīna-bāhuḥ
hari-varam upayāti vānaratvād
gurum abhibhūya satāṃ vihāya vṛttam

14.1 vālinā tāḍitaḥ patitaḥ sugrīvaḥ

hanūmān
14.2 dhik

14.3 sasambhramaṃ rāmam upagamya

14.4 jayatu devaḥ
14.5 asyai^ṣā^vasthā

15
balavān vānare^ndras tu dur-balaś ca patir mama
avasthā śapathaś cai^va sarvam āryeṇa cintyatām

rāmaḥ
15.1 hanūman alam alaṃ sambhrameṇa
15.2 etad anuṣṭhīyate

15.3 śaraṃ muktvā

15.4 hanta patito vālī

lakṣmaṇaḥ
15.5 eṣa eṣa vālī

16
rudhira-kalita-gātraḥ srasta-saṃrakta-netraḥ
kaṭhina-vipula-bāhuḥ kāla-lokaṃ vivikṣuḥ
abhipatati kathañcid dhīram ākarṣamāṇaḥ
śara-vara-parivītaṃ śānta-vegaṃ śarīram

vālī
16.1 moham upagamya punaḥ samāśvasya śare nāmākṣarāṇi vācayitvā rāmam uddiśya

17
yuktaṃ bho narapati-dharmam āsthitena
yuddhe māṃ chalayitum a-krameṇa rāma
vīreṇa vyapagata-dharma-saṃśayena
lokānāṃ chalam apanetum udyatena

17.1 hanta bhoḥ
18
bhavatā saumya-rūpeṇa yaśaso bhājanena ca
chalena māṃ praharatā prarūḍham a-yaśaḥ kṛtam

18.1 bho rāghava cīra-valkala-dhāriṇā veṣa-viparyasta-cittena mama bhrātrā saha yuddha-vyagrasyā^'-dharmyaḥ khalu pracchanno vadhaḥ

rāmaḥ
18.2 katham a-dharmyaḥ khalu pracchanno vadha iti

vālī
18.3 kaḥ saṃśayaḥ

rāmaḥ
18.4 na khalv etat
18.5 paśya

19
vāgurā-cchannam āśritya mṛgāṇām iṣyate vadhaḥ
vadhyatvāc ca mṛgatvāc ca bhavāñ channena daṇḍitaḥ

vālī
19.1 daṇḍya iti māṃ bhavān manyate

rāmaḥ
19.2 kaḥ saṃśayaḥ

vālī
19.3 kena kāraṇena

rāmaḥ
19.4 a-gamyā^gamanena

vālī
19.5 a-gamyā^gamanene^ti
19.6 eṣo 'smākaṃ dharmaḥ

rāmaḥ
19.7 nanu yuktaṃ bhoḥ

20
bhavatā vānare^ndreṇa dharmā^'-dharmau vijānatā
ātmānaṃ mṛgam uddiśya bhrātṛ-dārā^bhimarśanam

vālī
20.1 bhrātṛ-dārā^bhimarśanena tulya-doṣayor aham eva daṇḍito na sugrīvaḥ

rāmaḥ
20.2 daṇḍitas tvaṃ hi daṇḍyatvād a-daṇḍyo nai^va daṇḍyate

vālī

21
sugrīveṇā^bhimṛṣṭā^bhūd dharma-patnī guror mama
tasya dārā^bhimarśena kathaṃ daṇḍyo 'smi rāghava

rāmaḥ
21.1 na tv eva hi kadācij jyeṣṭhasya yavīyaso dārā^bhimarśanam

vālī
21.2 hanta an-uttarā vayam
21.3 bhavatā daṇḍitatvād vigata-pāpo 'haṃ nanu

rāmaḥ
21.4 evam astu

sugrīvaḥ
21.5 dhik

22
kari-kara-sadṛśau gaje^ndra-gāmiṃs
tava ripu-śastra-parikṣatā^ṅgadau ca
avani-tala-gatau samīkṣya bāhū
hari-vara patatī^va me 'dya cittam

vālī
22.1 sugrīva alam alaṃ viṣādena
22.2 īdṛśo loka-dharmaḥ

22.3 nepathye

22.4 mahārāo
22.4b mahārājaḥ

vālī
22.5 sugrīva saṃvāryatāṃ saṃvāryatāṃ strī-janaḥ
22.6 evaṃ-gataṃ ^rhati māṃ draṣṭum

sugrīvaḥ
22.7 yad ājñāpayati mahārājaḥ
22.8 hanūman evaṃ kriyatām

hanūmān
22.9 yad ājñāpayati kumāraḥ

22.10 niṣkrāntaḥ


22.11 tataḥ praviśaty aṅgado hanūmāṃś ca

hanūmān
22.12 aṅgada ita itaḥ

aṅgadaḥ

23
śrutvā kāla-vaśaṃ yāntaṃ harim ṛkṣa-gaṇe^śvaram
samāpatita-santāpaḥ prayāmi śithila-kramaḥ

23.1 hanūman kutra mahārājaḥ

hanūmān
23.2 eṣa maharājaḥ

24
śara-nirbhinna-hṛdayo vibhāti dharaṇī-tale
guha-śakti-samākrānto yathā krauñcā^calo^ttamaḥ

aṅgadaḥ
24.1 upasṛtya

24.2 mahārāja

25
ati-bala-sukha-śāyī pūrvamāsīr harī^ndraḥ
kṣiti-tala-parivartī kṣīṇa-sarvā^ṅga-ceṣṭaḥ
śara-vara-parivītaṃ vyaktam utsṛjya dehaṃ
kim abhilaṣasi vīra-svargam adyā^bhigantum

25.1 iti bhūmau patitaḥ

vālī
25.2 aṅgada alam alaṃ viṣādena
25.3 bhoḥ sugrīva

26
mayā kṛtaṃ doṣam apāsya buddhyā
tvayā harīṇām adhipena samyak
vimucya roṣaṃ parigṛhya dharmaṃ
kula-pravālaṃ parigṛhyatāṃ naḥ

sugrīvaḥ
26.1 yad ājñāpayati mahārājaḥ

vālī
26.2 bho rāghava yasmin kasmin ^parādhe 'nayor vānara-cāpalaṃ kṣantum arhasi

rāmaḥ
26.3 bāḍham

vālī
26.4 sugrīva pratigṛhyatām asmat-kula-dhanaṃ hema-mālā

sugrīvaḥ
26.5 anugṛhīto 'smi

26.6 pratigṛhṇāti

vālī
26.7 hanūman āpas tāvat

hanūmān
26.8 yad ājñāpayati mahārājaḥ

26.9 niṣkramya praviśya

26.10 imā āpaḥ

vālī
26.11 ācamya

26.12 parityajantī^va māṃ prāṇāḥ
26.13 imā gaṅgā-prabhṛtayo mahā-nadya etā urvaśy-ādayo 'psaraso mām abhigatāḥ
26.14 eṣa sahasra-haṃsa-prayukto vīra-vāhī vimānaḥ kālena preṣito māṃ netum āgataḥ
26.15 bhavatu
26.16 ayam ayam āgacchāmi

26.17 svar yātaḥ

sarve
26.18 mahārāja

rāmaḥ
26.19 hanta svargaṃ gato vālī
26.20 sugrīva kriyatām asya saṃskāraḥ

sugrīvaḥ
26.21 yad ājñapayati devaḥ

rāmaḥ
26.22 lakṣmaṇa sugrīvasyā^bhiṣekaḥ kalpyatām

lakṣmaṇaḥ
26.23 yad ājñāpayaty āryaḥ

26.24 niṣkrāntāḥ sarve

prathamo 'ṅkaḥ





















©2004-07 Bhasa-Projekt Universität Würzburg
Matthias Ahlborn