[Home]

avimārakam


0.1 nāndyante tataḥ praviśati sūtradhāraḥ

sūtradhāraḥ

1
utkṣiptāṃ ^nukampaṃ salila-nidhi-jalād eka-daṃṣṭrā^gra-rūḍhām
ākrāntām āji-madhye nihata-diti-sutām eka-pādā^vadhūtām
sambhuktāṃ prīti-pūrvaṃ sva-bhuja-vaśa-gatām eka-cakrā^bhiguptāṃ
śrīmān nārāyaṇas te pradiśatu vasudhām ucchritai^^tapa-trām

1.1 nepathyā^bhimukham avalokya

1.2 ārye itastāvat


1.3 praviśya

naṭī
1.4 ayya ia 'hmi
1.4b ārya iyam asmi

sūtradhāraḥ
1.5 ārye tava vadana-janita-kautūhalena smitena nivedita ivā^ntargato bhāvaḥ
1.6 nanu kiñcid vaktukāmā^si

naṭī
1.7 ko ettha vihmao ayyo bhāvañño tti
1.7b ko 'tra vismaya āryo bhāvajña iti

sūtradhāraḥ
1.8 tena hi svairam abhidhīyatām

naṭī
1.9 icchemi ayyeṇa saha uyyāṇaṃ gantuṃ
1.10 atthi me tahiṃ itthiā-karaṇīaṃ ṇiama-kayyaṃ
1.9b icchāmy āryeṇa saho^dyānaṃ gantum
1.10b asti me tatra strī-karaṇīyaṃ niyama-kāryam

nepathye
1.11 bhūtika tvam apy udyānaṃ gaccha kuraṅgī-rakṣaṇā^rtham
1.12 mada-bhāva-stho hy añjana-giriḥ

sūtradhāraḥ
1.13 ārye nanu bhavatyā śrutam udyānaṃ gatā rāja-putrī^ti
1.14 tasmāt samprati sarvataḥ pariguptāni bhavanty udyānāni
1.15 pratinivṛttāyāṃ rāja-sutāyāṃ svairaṃ gamiṣyāvaḥ

naṭī
1.16 jaṃ ayyo āṇavedi
1.16b yad ārya ājñāpayati


1.17 niṣkrāntau

sthāpanā


1.18 tataḥ praviśati rājā sa-parivāraḥ

rājā

2
iṣṭā makhā dvija-varāś ca mayi prasannāḥ
prajñāpitā bhaya-rasaṃ samadā narendrāḥ
evaṃ-vidhasya ca na me 'sti manaḥ-praharṣaḥ
kanyā-pitur hi satataṃ bahu cintanīyam

2.1 ketumati gaccha devīm ānaya

pratihārī
2.2 jaṃ bhaṭṭā āṇavedi
2.2b yad bhartā^jñāpayati


2.3 niṣkrāntā


2.4 tataḥ praviśati sa-parivārā devī

devī
2.5 jedu mahārāo
2.5b jayatu mahārājaḥ

rājā
2.6 devi nitya-prasannam api te mukham adyā^ti-prasannam iva
2.7 kiṅkṛto 'yaṃ praharṣaḥ

devī
2.8 ṇaṃ mahārāaiṇa kahidaṃ-kuraṅgī-ṇimittaṃ dūdo āada tti
2.9 a-ireṇa jāmāduaṃ pekkhāmi tti
2.8b nanu mahārājena kathitaṃ kuraṅgī-nimittaṃ dūta āgata iti
2.9b tad a-cireṇa jāmātaraṃ prekṣa iti

rājā
2.10 tādṛśam apy asti
2.11 na tu tāvat kriyate niścayaḥ
2.12 ehy upaviśa

devī
2.13 jaṃ mahārāo āṇavedi
2.13b yad mahārāja ājñāpayati

2.14 upaviśati

rājā
2.15 devi vivāhā nāma bahuśaḥ parīkṣya kartavyā bhavanti
2.16 kutaḥ

3
jāmātṛ-sampattim a-cintayitvā
pitrā tu dattā sva-mano-'bhilāṣāt
kula-dvayaṃ hanti madena nārī
kūladvayaṃ kṣubdha-jalā nadī^va

3.1 aye śabda iva
3.2 bahubhiḥ kāraṇair bhavitavyam
3.3 ayaṃ hi
4
bahutvād dūra-saṃstho 'pi samīpa iva vartate
satsu hetu-sahasreṣu kuraṅgyāṃ śaṅkate matiḥ

devī
4.1 haṃ uyyāṇaṃ gaā me duhiā
4.1b ham udyānaṃ gatā me duhitā

rājā
4.2 ko 'tra


4.3 praviśya

bhaṭaḥ
4.4 jayatu mahā-rājaḥ
4.5 eṣa ārya-kauñjāyano nivedayitum āgataḥ

rājā
4.6 śīghraṃ praveśyatām

bhaṭaḥ
4.7 yadājñāpayati mahārājaḥ

4.8 niṣkrāntaḥ


4.9 tataḥ praviśati kauñjāyanaḥ

kauñjāyanaḥ
4.10 sa-nirvedam

4.11 bhoḥ kaṣṭam amātyatvaṃ nāma
4.12 kutaḥ

5
prasiddhau kāryāṇāṃ pravadati janaḥ pārthiva-balaṃ
vipattau vispaṣṭaṃ sacivam ati-doṣaṃ janayati
amātyā ity uktāḥ śruti-sukham udāraṃ nṛpatibhiḥ
su-sūkṣmaṃ daṇḍyante mati-bala-vidagdhāḥ kupuruṣāḥ

5.1 jayasena kasmin pradeśe vartate svāmī
5.2 kiṃ bravīṣi upasthāna-gṛha iti
5.3 atas tv a-śaṅkanīye^yaṃ bhūmiḥ

5.4 parikramya sa-sambhramam

5.5 prasīdatu prasīdatu svāmī

rājā
5.6 alam alaṃ sambhrameṇa
5.7 svairam upaviśya kathyatāṃ vṛttāntaḥ

kauñjāyaṇaḥ
5.8 śṛṇotu svāmī
5.9 nanu svāminā^ham uktaḥ svāmi-dārikayā saha gaccho^dyānam iti

rājā
5.10 evam uktam
5.11 punaḥ kim

kauñjāyaṇaḥ
5.12 tato gatvo^dyānaṃ yathā-sukham ākrīḍya nivartamānāyāṃ rāja-sutāyāṃ dāsī-dāsa-hasita-kathita-śravaṇa-bṛṃhita-mada-sravan-mada-jalā^rdra-durdinānano nihata-patita-sādi-puruṣaḥ kṣiti-rajo-'vaguṇṭhitā^'-vyakta-bhīma-mūrtir mūrtimān iva pavano dṛṣṭā^dṛṣṭa-laghu-pracāraḥ svāmi-sacivānāṃ vaktavyaṃ janayitu-kāma ivai^ka-puruṣa-viśeṣaṃ prakāyitum icchann iva madā^ndhas taṃ deśam abhyupagato hastī

rājā
5.13 tiṣṭhatu vistaraḥ
5.14 nanu kuśalinī kuraṅgī

kauñjāyaṇaḥ
5.15 katham a-kuśalinī bhavati vidyamāneṣu svāmi-bhāgyeṣu

rājā
5.16 diṣṭyā
5.17 yathe^ṣṭam idānīṃ brūhi

kauñjāyaṇaḥ
5.18 tataḥ pradruteṣu prākṛta-janeṣu --kāra-mātra-pratīkārāsu strīṣu samāśrita-nihateṣu su-puruṣeṣu udyāna-gatānāṃ sarvo^pakaraṇānāṃ parīkṣaṇāya muhūrta-vyākṣipte mayi ca nīti-gupte sahasai^va svāmi-dārikāyā yānam eva prāptaḥ sa hastī

devī
5.19 haṃ ido varaṃ kiṇṇukhu bhavissadi
5.19b ham itaḥ paraṃ kinnukhalu bhaviṣyati

rājā
5.20 atha kena sa-nāthī-kṛtā kuraṅgī

kauñjāyaṇaḥ
5.21 atha kaścid darśanī

5.22 ityardhokte tiṣṭhati

rājā
5.23 yathe^ṣṭam idānīṃ brūhi
5.24 niṣparihārā vyāpadaḥ

kauñjāyaṇaḥ
5.25 atha kaścid darśanīyo 'py a-vismitas taruṇo 'py an-ahaṅkāraḥ śūro 'pi dākṣiṇyavān su-kumāro 'pi balavān svāmi-dārikāyāṃ hastinā^bhibhūyamānāyāṃ tat-kāla-durlabham abhayaṃ pradāya nir-viśaṅkaḥ samāsāditavāṃs taṃ dvipavaram

rājā
5.26 anṛṇaḥ sa kāruṇyasya
5.27 tatas tataḥ

kauñjāyaṇaḥ
5.28 tatas tena sa-lalita-sarabhasa-kara-tala-tāḍana-praruṣṭaḥ sahasai^va svāmi-dārikāṃ vihāya taṃ hantu-kāmaḥ pratinivṛttaḥ sa vyālaḥ

devī
5.29 kusaḷo hodu
5.29b kuśalaṃ bhavatu

rājā
5.30 tatastataḥ

kauñjāyaṇaḥ
5.31 atha tad-an-antaram abhyāgatena bhūtikena mayā ca punar yānam āropya drutam ānīya kanyā^ntaḥ-puram eva praveśitā svāmi-dārikā

rājā
5.32 aho mahān ayaṃ pramādaḥ
5.33 atha bhūtikaḥ kim arthaṃ ^bhyāgataḥ

kauñjāyaṇaḥ
5.34 ukto 'haṃ bhūtikena gatve^maṃ vṛttāntaṃ svāmine kathaya
5.35 ahaṃ tasya puruṣasya pravṛttim anvayaṃ ca jñātvā śīghram āgamiṣyāmī^ti

rājā
5.36 tena hi sarvaṃ parīkṣyā^gamiṣyati bhūtikaḥ
5.37 kauñjāyana katara-kula-samudbhūtaḥ sa paravyasana-sahāyaḥ

kauñjāyaṇaḥ
5.38 svāmin iha visaṃvādayaty ātmānam antyajo 'ham iti

devī
5.39 mahārāa a-kuḷīṇo kahaṃ evvaṃ ^ṇukkoso bhave
5.39b mahārāja a-kulīnaḥ katham evaṃ ^nukrośo bhavet

rājā
5.40 kin nu khalu bhaved etat


5.41 tataḥ praviśati bhūtikaḥ

bhūtikaḥ
5.42 sa-vismayam

5.43 aho pracchanna-ratnatā pṛthivyāḥ
5.44 asya tāvat puruṣasya nir-vyājena vikrameṇa mandī-bhūtā iva manasvināṃ vikrama-buddhayaḥ
5.45 ekas tu me saṃśayaḥ kimartham ātmānam anvayaṃ ca cchādayati
5.46 athavā kaḥ śaktaḥ sūryaṃ hastenā^cchādayitum
5.47 iha hi

6
channā bhavanti bhuvi sat-puruṣāḥ kathañcit
svaiḥ kāraṇair guru-janaiś ca niyamyamānāḥ
bhūyaḥ paravyasanam etya vimoktu-kāmā
vismṛtya pūrva-niyamaṃ vivṛtā bhavanti

6.1 jayasena kasmin pradeśe vartate svāmī
6.2 kiṃ bravīṣi upasthāna-gṛha iti
6.3 atas tv aśaṅkanīyeyaṃ bhūmiḥ
6.4 yāvat praviśāmi

6.5 praviśya

6.6 aye ayaṃ mahārājo devyā sahā^ste

6.7 upagamya

6.8 jayatu mahārājaḥ

rājā
6.9 devi tvam abhyantaraṃ praviśyā^śvāsaya kuraṅgīm aham apy anupadam āgamiṣyāmi

devī
6.10 jaṃ mahārāo āṇavedi
6.10b yan mahārāja ājñāpayati

6.11 niṣkrāntā

rājā
6.12 ko vṛttāntas tasya parā^rtham an-avekṣita-śarīrasya

bhūtikaḥ
6.13 śṛṇotu svāmī
6.14 sa muhūrtam an-ādaram a-tvaritaṃ sa-lalitaṃ priya-vayasyene^va tena hastinā prakrīḍya nivartanā^nuvartana-gati-viśeṣair vimohya lajjita iva tena karmaṇā mahā-jana-praśaṃsām a-sahamānaḥ samavanata-śiraskaḥ svairaṃ svam evā^vāsaṃ gataḥ

rājā
6.15 bhoḥ prīto 'smi
6.16 ayaṃ hi me dvitīyo lābhaḥ

bhūtikaḥ
6.17 atha tada na ntaram upalabhya hastinībhis taṃ gaja-varaṃ saṅgrāhye^māṃ gaja-śālāṃ praveśyā^haṃ tasya puruṣasya pravṛttim anvayaṃ ca jñātum anyā^padeśena gatavān asmi

rājā
6.18 atha kiṃ kṛto niścayaḥ
6.19 śrutam asmābhir antya-ja iti

bhūtikaḥ
6.20 śāntaṃ śāntaṃ pāpam
6.21 ^yaṃ tādṛśaḥ
6.22 kenā^pi kāraṇenā^tmānam anvayaṃ ca cchādayati

rājā
6.23 atha kiṃ bhavatā parīkṣitam

bhūtikaḥ
6.24 kim atra parīkṣitavyam

7
daivaṃ rūpaṃ brahma-jaṃ tasya vākyaṃ
kṣāttraṃ tejaḥ saukumāryaṃ balaṃ ca
yady evaṃ syāt satyam asyā^ntyajatvaṃ
vyartho 'smākaṃ śāstra-mārgeṣu khedaḥ

rājā
7.1 kim asty asya kalatram

bhūtikaḥ
7.2 sarvam asti
7.3 kalatraṃ svayam a-nirviṣṭaḥ

rājā
7.4 yady api strī-darśanaṃ parihṛtaṃ kim arthaṃ tasya pitā na parīkṣitaḥ

bhūtikaḥ
7.5 dṛṣṭas tatra-bhavān sat-putra-sampannaḥ
7.6 sa hi

8
vyāyāma-sthira-vipulo^cchritā^yatā^ṃso
jyā-ghāta-pracita-kiṇo^lbaṇa-prakoṣṭhaḥ
pracchanno 'py anukṛti-lakṣya-rāja-bhāvo
meghā^ntar-gata-ravivat prabhā^numeyaḥ

rājā
8.1 alam etāvatā prasaṅgena
8.2 punar apy eṣā parīkṣā kriyatām

bhūtikaḥ
8.3 yad ājñāpayati svāmī

rājā
8.4 athe^dānīṃ kāśi-rāja-dūtaṃ prati kiṃ kartavyam

bhūtikaḥ
8.5 svāmin dūta-śatāny āgatāny āgamiṣyanti ca

9
na tatra kartavyam ihā^sti loke
kanyā-pitṛtvaṃ bahu-vandanīyam
sarve narendrā hi narendra-kanyāṃ
mallāḥ patākām iva tarkayanti

rājā
9.1 ko 'bhiprāyaḥ

bhūtikaḥ
9.2 sarvatra dākṣiṇyaṃ na kartavyam
9.3 guṇa-bahulyaṃ tadātvam āyatiṃ ^vekṣya tvaratāṃ dīrgha-sūtratāṃ ca parityajya deśa-kālā-virodhena sādhayitavyaṃ kāryam ity arthaḥ

rājā
9.4 yuktam abhihitaṃ bhūtikena
9.5 kauñjāyana kim arthaṃ tūṣṇīṃ bhūtaḥ

kauñjāyaṇaḥ
9.6 svāmin bahuṣv api kṣatriyeṣu pūrva-sambandha-viśeṣau sauvīra-rāja-kāśi-rājau svāmino bhaginī-patitve tulyau asmat-sambandha-yogyāv iti svāminā cintitau
9.7 tatra pūrvam eva sauvīra-rājena putrasya kāraṇād dūtaḥ preṣitaḥ
9.8 sa ^smābhir atibālā kanye^ty apadeśam uktvā su-pūjito visarjitaḥ
9.9 idānīṃ tu kāśi-rājena putrasya kāraṇād dūtaḥ preṣitaḥ
9.10 tatra balā^'-balacintāyāṃ svāmī pramāṇam

rājā
9.11 samyag uktaṃ kauñjāyanena
9.12 bhūtika sarva-rāja-maṇḍalam apohya dvayoḥ sthāpitayoḥ kaṃ prati viśeṣaḥ

bhūtikaḥ
9.13 na bhṛtya-dūṣaṇīyā rājānaḥ svāmino hi svāmy amātyānām

rājā
9.14 alam upacāreṇa
9.15 brūhi ko niścayaḥ

bhūtikaḥ
9.16 idānīṃ tu na pratyākhyātavyam
9.17 svāmin sauvīra-rāja-kāśirājau svāmino bhaginī-patitve tulyau
9.18 atha devyā bhrāte^ti sauvīrendro guṇā^dhikaḥ

rājā
9.19 na khalu bhavān asmat-saṅkalpān abhivādakaḥ

bhūtikaḥ
9.20 ubhayathā^nugṛhīto 'smi

rājā
9.21 bhoḥ kin nu khalu sauvīrendreṇa punar na dūta-sampātaḥ kriyate

bhūtikaḥ
9.22 tatrā^sti me kaścit sandehaḥ
9.23 suṣṭhu parīkṣya vakṣyāmī^ti no^ktavān asmi

rājā
9.24 nanu kuśalī tatra-bhavān

bhūtikaḥ
9.25 vadanti cāra-puruṣāḥ

10
na dṛśyate tatra-bhavān sa-putraḥ
kāryāṇy amātyāḥ kila vartayanti
na vidyate kāraṇam atra kiñcin
na labhyate rāja-kula-praveśaḥ

rājā
10.1 bhoḥ kin nu khalu bhaved etat

11
kāmā^hataḥ kumatibhiḥ sacivair gṛhīto
rogā^turaḥ sva-jana-rāgam avekṣate
śapto dvijair vratam upetya karoti śāntiṃ
ko bhaven narapater gṛha-rodha-hetuḥ

11.1 śīghraṃ parīkṣyatām eṣa vṛttāntaḥ

bhūtikaḥ
11.2 yad ājñāpayati svāmī

rājā
11.3 kauñjāyana kim idānīṃ kāśirāja-dūtaṃ prati kartavyam

kauñjāyaṇaḥ
11.4 evaṃ gate kāśirāja-dūtaḥ pūjayitavyaḥ
11.5 bahu-mukhā vivāhā yathe^ṣṭaṃ sādhyante

rājā
11.6 aho kāryam evā^pekṣate buddhir amātyānāṃ na sneham

nepathye
11.7 jayatu svāmī jayatu mahārājaḥ
11.8 daśa nāḷikāḥ pūrṇāḥ

bhūtikaḥ
11.9 svāmin śeṣam abhyantare cintayiṣyāmaḥ
11.10 ati-krāmati snāna-velā
11.11 svāmi-dārikā ^śvāsayitavyā
11.12 mahā-devī ca ciraṃ pratīkṣate
11.13 mahā-jano 'py asminn upadrave svāminaṃ draṣṭum icchati

rājā
11.14 aho mahad-bhāro rājyaṃ nāma
11.15 kutaḥ

12
dharmaḥ prāg eva cintyaḥ saciva-matigiḥ prekṣitavyā svabuddhyā
pracchādyau rāga-roṣau mṛdu-paruṣa-guṇau kāla-yogena kāryau
jñeyaṃ lokā^nuvṛttaṃ paracara-nayanair maṇḍalaṃ prekṣitavyaṃ
rakṣyo yatnād ihā^tmā raṇa-śirasi punaḥ so 'pi ^vekṣitavyaḥ


12.1 niṣkrāntāḥ sarve

prathamo 'ṅkaḥ





















©2004-07 Bhasa-Projekt Universität Würzburg
Matthias Ahlborn